||Sundarakanda Slokas ||

|| Om tat sat ||

Stotra text in Devanagari, Kannada, Gujarati, English , Telugu

śrī rāma maṁgaḷāśasanaṁ
(prapatti ' maṁgaḷaṁ)
maṁgaḷaṁ kausalēṁdrāya mahanīya guṇātmanē |
cakravarti tanūjāya sārvabhaumāya maṁgaḷam || 1 ||
vēdavēdāṁta vēdyāya mēghaśyāmala mūrtayē |
puṁsāṁ mōhana rūpāya puṇyaślōkāya maṁgaḷam || 2 ||
viśvāmitrāṁtaraṁgāya mithilā nagarī patē |
bhāgyānāṁ paripākāya bhavyarūpāya maṁgaḷam || 3 ||
pitr̥bhaktāya satataṁ bhātr̥bhiḥ saha sītayā |
naṁditākhila lōkāya rāmabhadrāya maṁgaḷam || 4 ||
tyakta sākēta vāsāya citrakūṭa vihāriṇē |
sēvyāya sarvayamināṁ dhīrōdāttāya maṁgaḷam || 5 ||
saumitriṇāca jānakyācāpa bāṇāsi dhāriṇē |
saṁsēvyāya sadā bhaktyā svāminē mama maṁgaḷam || 6 ||
daṁḍakāraṇya vāsāya kharadūṣaṇa śatravē |
gr̥dhrarājāya bhaktāya mukti dāyāstu maṁgaḷam || 7 ||
sādaraṁ śabarī datta phalamūla bhilāṣiṇē |
saulabhya paripūrṇāya satyōdriktāya maṁgaḷam || 8 ||
hanuṁtsamavētāya harīśābhīṣṭa dāyinē |
vāli pramadhanāyāstu mahādhīrāya maṁgaḷam || 9 ||
śrīmatē raghuvīrāya sētūllaṁghita siṁdhavē |
jitarākṣasa rājāya raṇadhīrāya maṁgaḷam || 10 ||
vibhīṣaṇakr̥tē prītyā laṁkābhīṣṭa pradāyinē |
sarvalōka śaraṇyāya śrīrāghavāya maṁgaḷam || 11 ||
āgatyanagarīṁ divyāmabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṁgaḷam || 12 ||
bhrahmādi dēvasēvyāya bhrahmaṇyāya mahātmanē |
jānakī prāṇanāthāya raghunāthāya maṁgaḷam || 13 ||
śrīsaumya jāmātr̥munēḥ kr̥payāsmānu pēyuṣē |
mahatē mama nāthāya raghunāthāya maṁgaḷam || 14 ||
maṁgaḷāśāsana parairmadācārya purōgamaiḥ |
sarvaiśca pūrvairācārryaiḥ satkr̥tāyāstu maṁgaḷam || 15 ||
ramyajā mātr̥ muninā maṁgaḷāśāsanaṁ kr̥tam |
trailōkyādhipatiḥ śrīmān karōtu maṁgaḷaṁ sadā ||
||iti śrī rāma maṁgaḷāśasanaṁ samāptaṁ||

 


|| Om tat sat ||