||Sundarakanda||

|| Sarga 3 ||

|| Slokas with meanings and summary ||

Sloka text in Devanagari , Telugu , Kannada , Gujarati , English
|| Om tat sat ||

हरिः ओम्
ओम् श्रीरामाय नमः
श्रीमद्वाल्मीकि रामायणे
सुंदरकांडे
तृतीय सर्गः
( श्लोकार्थतात्पर्यतत्त्वदीपिक)

Sundarakanda
Sarga 3
(Slokas with word meanings and summary)
)

At the end of second Sarga we heard that Hanuma reduced his form to that of a small cat to enter the city of Lanka, with Moon spreading light with thousand rays, as though to support Hanuma's search for Sita. Now we hear Valmiki tell us what happened as he entered Lanka.

||Slokas 3.01-02||

स लम्ब शिखरे लम्बे लम्बतोयद सन्निभे।
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥3.01||

निशि लङ्कां महोसत्त्वो विवेश कपिकुंजरः।
रम्यकानन तोयाढ्यां पुरीं रावणपालिताम्॥3.02||

स॥ स मेधावी मारुतात्मजः तोयद सन्निभे लंब शिखरे सत्त्वम् अस्थाय (सः) महासत्त्वः कपिकुंजरः रम्यकानन तोयाड्यां रावणपालितां निशि लङ्कां विवेश॥

॥Sloka meanings||

स मेधावी मारुतात्मजः महासत्त्वः
- that powerful and intelligent son of Vayu
कपिकुंजरः
- an elephant among Vanaras
सत्त्वम् अस्थाय - relying on his own energy
निशि विवेश - entered (Lanka) in the night .
रावणपालितां लङ्कां
- Lanka ruled by Ravana
तोयद सन्निभे लंब शिखरे
- on the peak of Lamba mountain resembling a cloud full of water
रम्यकानन तोयाड्यां
- with delightful forests and groves and pools

||Sloka summary||

In the night, that powerful and intelligent son of wind god, relying on his own energy, entered the city of Lanka, which is on a tall peak resembling a mass of rain bearing clouds , which is rich in delightful forests, groves and pools, and which is ruled by Ravana

In the next five Slokas Valmiki describes the city of Lanka seen through the eyes of Hanuma. These descriptions are cryptic, yet intricate. The description of city of Lanka is full of word compounds that require an elaboration more than simple word translation, which may actually miss the meaning. We have used the notes from Tika Traya of Govindaraja, Siva Sahai and Rama Tilaka to be faithful to the text.

||Sloka 3.03||

शारदांबुर प्रख्यैः भवनैरुपशोभिताम्।
सागरोपमनिर्घोषां सागरानिलसेविताम्॥3.03||

स॥ ( हृष्टः सहसा प्राकारं आसाद्य) शारदाम्बुधर प्रख्यैः भवनैः उपशोभिताम् सागरोपम निर्घोषाम् सागरा निलसेविताम् (तां लङ्कां अभिपेदिवान्) ||

||Sloka meanings||

शारदाम्बुधर प्रख्यैः भवनैः उपशोभिताम्
- shining with mansions like the autumnal clouds
सागरोपम निर्घोषाम्
- sounds like the roar of the sea
सागरा निलसेविताम्
- served by the sea breeze

(तां लङ्कां अभिपेदिवान् - that Lanka he saw)

||Sloka summary||

"Lanka which was full of mansions looking like beautiful autumnal clouds, filled with sounds like the roar of the sea, served by the breeze from the sea." ||3.03||

In Rama Tilaka this is elaborated as follows: शारदाः शरत्कालप्रभवाः ये अम्बुधरा मेघाः तत्प्रख्यैः श्वेतत्वेन तत् सदृशैः राजतैरित्यर्थः; भवनै रुपशोभिताम्; सागरोपमः निर्घोषः राक्षसस्वनो यस्याम्; Lanka was shining with mansions which are like the autumnal clouds, filled with breathing sounds of Rakshasas which are like the roar of the sea.

||Sloka 3.04||

सुपुष्ठबलसंपुष्ठां यथैव विटपावतीम्।
चारुतोरण निर्यूहां पाण्डुरद्वारतोरणाम्॥3.04||

स॥ सुपुष्ठ बलसंपुष्ठाम् यथैव विटपावतीं चारुतोरण निर्यूहाम् पाण्डुरद्वार तोरणाम् (तां लङ्कां अभिपेदिवान्) ॥

॥ Sloka meanings||

सुपुष्ठबलसंपुष्ठां - strong with well-nourished army
यथैव विटपावतीम् - like the city of Vitapavati
चारुतोरण निर्यूहाम् -with beautiful archways
पाण्डुरद्वार तोरणाम् - with white gates and arches
(तां लङ्कां अभिपेदिवान्) - ( that Lanka he saw)

||Sloka summary||

"(Lanka) which is strong with well-nourished army stationed at the beautiful arch ways just like Vitapavathi, which is provided with white gates and arches;" ||3.04||
.
Rama Tilaka brings clarity to the description with the following elaboration: सुपुष्ठानि यानि बलानि सैन्यानि तैः संपुष्ठां दृढां, विटपावतीं यथा अलकापुरी सदृशीं चारुतोरणेषु बहिद्वारेषु निर्यूहा मत्तगजा यस्यां पाण्डुराः सुधासंस्कारादिना श्वेताः अन्तर्द्वारे बहिःद्वारे यस्याम् ताम्; - army whose forces are well nourished, city made strong by them , like Vitapavati resembling Alakapuri; beautiful arches with images of elephants which are white , placed at the outer gates and inner gates etc

||Sloka 3.05||

भुजगाचरितां गुप्तां शुभां भोगवती मिव।
तां सविद्युद्घनाकीर्णं ज्योतिर्मार्गनिषेविताम्॥3.05||

स॥ भुजगा चरितां गुप्तां शुभां भोगवतीं इव (दृश्याम्) तां सविद्युद्घनाकीर्णं ज्योतिर्मार्गनिषेविताम् तां लङ्कां अभिपेदिवान्)।

॥Sloka meanings||

भुजगाचरितां गुप्तां
- inhabited and protected by snakes
शुभां भोगवतीं इव
- like the auspicious city of Bhogavati
तां सविद्युद्घनाकीर्णं
- with overcast clouds and lightning
ज्योतिर्मार्गनिषेविताम्
- as though served by the planets and starts
(तां लङ्कां अभिपेदिवान्) - ( that Lanka he saw)

||Sloka summary||

"(Saw Lanka) which is like Bhujagavati inhabited by snakes, well protected and auspicious; ( Saw Lanka) which is overcast with streaks of lightning, touching the skies, looking as though served by all planets and stars". ||3.05||

||Sloka 3.06||

मंदमारुत संचारां यथेंद्रस्य अमरावतीम्।
शातकुंभेन महता प्राकारेणाभिसंवृताम्॥3.06||

स॥ मंदमारुत संचारां महता शातकुंभेन प्राकारेण अभिसंवृतां यथा इंद्रस्य अमरावतीं (तां लङ्कां अभिपेदिवान्)॥

॥Sloka meanings||

मंदमारुत संचारां
- with winds blowing gently
महता शातकुंभेन प्राकारेण अभिसंवृतां
- surrounded by golden ramparts
यथा इंद्रस्य अमरावतीं
- ( looking) like Indra's Amaravati
(तां लङ्कां अभिपेदिवान् - that Lanka he saw)||

||Sloka summary||

(Saw Lanka) with winds blowing gently, which is like the city of Amaravati surrounded with golden ramparts;"||3.06||

Here also Rama Tilaka has an elaboration; भुजगानां नागानां आचरितां रक्षणार्थं संचारो यस्यां तां अत एव गुप्तां नागैरभिरक्षितां भोगवतीं सर्प पुरीं इव; सविद्युद्घनैः राक्षसमाया निर्मित विद्युत् सहित मेघैः आकीर्णा व्याप्तां ज्योतिर्गणनिषेवितां; Like the city of Bhogavati, inhabited by and protected by serpents, the city of Lanka was protected by Rakshasas moving about; with phantom lightnings clouds created by the Rakshasas, it was looking as the served by the stars and planets".

||Sloka 3.07||

किंकिणीजालघोषाभिः पताकाभिरलंकृताम्।
असाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥3.07||

स॥ किंकिणी जालघोषाभिः पताकाभीः अलंकृताम् (तां लङ्कां) हृष्टः सहसा आसाद्य प्राकारं अभिपेदिवान्॥

॥Sloka meanings||

किंकिणीजालघोषाभिः
- with jingling sounds of small bells
पताकाभिरलंकृताम्
- decorated with flags
हृष्टः सहसा प्राकारं आसाद्य -
delighted one, quickly approaching the ramparts
अभिपेदिवान् - looked

||Sloka summary||

"Delighted Hanuma quickly approached the ramparts of that Lanka decorated with flags everywhere and adorned with jingling sounds of small bells and saw the city of Lanka " ||3.07||

||Sloka 3.08 - 09||

विस्मयाविष्ठहृदयः पुरीमालोक्य सर्वतः।
जांबूनदमयैर्द्वारैः वैढूर्यकृतवेदिकैः ||3.08||
वज्रस्फटिकमुक्ताभिः मणिकुट्टिमभूषितैः।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः॥3.09||

स॥ सर्वतः (स)जाम्बूनदमयैः द्वारैः (स)वैढूर्यकृत वेदिकैः वज्र स्फटिकमुक्ताभिः मणिकुट्टिमभूषितैः तप्तहाटकनिर्यूहैः राजतामलपाण्डुरैः पुरीं आलोक्य विस्मया विष्ठहृदयः (हनुमान् कपिः जहर्ष)||

||Sloka meanings||

विस्मयाविष्ठहृदयः -
with a heart full of wonder
सर्वतः जांबूनदमयैर्द्वारैः -
everywhere full of golden gates
वैढूर्यकृतवेदिकैः -
platforms made of gold encrusted with Vaidhuryas
वज्र स्फटिकमुक्ताभिः -
with diamonds and crystals, and pearls, मणिकुट्टिमभूषितैः - decorated with gems
तप्तहाटकनिर्यूहै - with images made of molten gold
राजतामलपाण्डुरैः - with pure white floors
पुरीमालोक्य - seeing the city
(हनुमान् कपिः जहर्ष - Hanuman was delighted )

||Sloka summary||

With heart full of wonder, (Hanuman was delighted) seeing the city full of golden gates, platforms made of gold encrusted with Vaidhuryas, diamonds and crystals, and pearls; decorated with gems, with images made of molten gold, with pure white floors; ||3.08-09||

||Sloka 3.10||

वैढूर्यकृतसोपानैः स्फाटिकांतर पांसुभिः।
चारुसंजवनोपेतैः खमिवोत्पतै श्शुभैः॥3.10||

स॥ वैढूर्यकृत सोपानैः (स)स्फाटिकांतर पांसुभिः चारुसंजवनोपेतैः खमिवोत्पत्तैः शुभैः ,(तां नगरीं वीक्ष्य हनुमान् कपिः जहर्ष) ||

||Sloka meanings||

वैढूर्यकृत सोपानैः -
with stair cases decorated with Vaidhuryas
स्फाटिकांतर पांसुभिः -
with crystals, gems स्फटिकमाणिक्यमुलतो
चारुसंजवनोपेतैः -
with lovely quadrangles
खमिवोत्पत्तैः शुभैः -
touching the sky and auspicious

||Sloka summary||

"(Saw Lanka) with stair cases encrusted with Vaidhurya and covered with crystal grains, lovely quadrangles touching the sky, ( Hanuma was delighted) "||3.10||

||Sloka 3.11||

क्रौंचबर्हिणसंघुष्ठैः राजहंसनिषेवितैः।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्॥3.11||

स॥ क्रौंचबर्हिण संघुष्ठैः राजहंस निषेवितैः तूर्याभरण निर्घोषैः सर्वतः प्रतिनादितां (तां नगरीं वीक्ष्य हनुमान् कपिः जहर्ष)

||Sloka meanings||

सर्वतः- every where
क्रौंचबर्हिण संघुष्ठैः -
with groups of Krauncha birds moving about
राजहंस निषेवितैः - served by Royal swans
तूर्याभरण निर्घोषैः प्रतिनादितां -
echoing with the sounds of musical instruments and jewelry worn by women

||Sloka summary||

(Saw Lanka) with lovely Krauncha birds moving about and, served by royal swans , echoing with sounds of auspicious musical instruments and the jewelry worn by women everywhere, ( Hanuma was delighted)". ||3.11||

||Sloka 3.12||

वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः |
खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः॥3.12||

स॥ खमिवोत्पतितुं वस्वौकसाराप्रतिमां तां नगरीं लंकां वीक्ष्य हनुमान् कपिः जहर्ष॥

॥Sloka meanings||

वस्वौकसाराप्रतिमां - resembling the city of Vasvaukasara
खमिवोत्पतितां - rising into the sky
तां नगरीं लंकां वीक्ष्य - seeing that city of Lanka
ततः जहर्ष हनुमान् कपिः - Hanuman was delighted

||Sloka summary||

" Seeing that city of Lanka, rising into the sky, resembling the city of Vasvaukasara, Hanuman was delighted." ||3.12||

Here Rama Tika elaborates; "तूर्याणामाभरणानां नूपुरादीनां निर्घोषैः सर्वतः प्रतिनादितां अत एव वस्वोकसार प्रतिमाम् अलका सदृशीं समुत्पतितामिव लंकां समीक्ष्य हनुमान् जहर्ष"; with the echoing sounds of women's jewels, hence resembling the city of Vasvaukasara, like the city of Alakapuri; situated on the top of the mountain , hence looking like it is flying off into the sky ; seeing that Hanuman was delighted ;

||Sloka 3.13||

तां समीक्ष्य पुरीम् रम्यां राक्षसाधिपते श्शुभाम्।
अनुत्तमां ऋद्धियुतां चिंतयामास वीर्यवान् ||13||

स॥ शुभां रम्यां अनुत्तमां ऋद्धियुतां राक्षसाधिपतेः तां पुरीं वीक्ष्य वीर्यवान् हनुमतः चिन्तयामास॥

॥Sloka meanings||

शुभां रम्यां अनुत्तमां -
auspicious, enchanting, wonderful
ऋद्धियुतां -
prosperous
राक्षसाधिपतेः तां पुरीं
- that city of king of Rakshasas
वीर्यवान् हनुमतः चिन्तयामास
- valiant Hanuman started thinking

||Sloka summary||

"Seeing the incomparable, auspicious, beautiful, prosperous city, mighty Hanuman started to think." ||3.13||

||Sloka 3.14||

नेयमन्येन नगरी शक्या धर्षयितुं बलात् |
रक्षिता रावण बलैः उद्यतायुधदारिभिः ||3.14||

स॥उद्यतायुधधारुभिः रावण बलैः रक्षिता इयं नगरी अन्येन बलात् धर्षयितुं न शक्या॥

॥Sloka meanings||

उद्यतायुधधारुभिः -
- with warriors ready to fight
रावण बलैः रक्षिता -
protected by Ravana's forces
इयं नगरी - this city
अन्येन बलात् धर्षयितुं न शक्या-
cannot be taken by others with force

||Sloka summary||

"This city, which cannot be overtaken by others with force, is protected by Ravana forces which are ever ready to fight."||3.14||

"अन्येन", means "रामभिन्नेन जनेन", cannot be won over by anyone other than Rama - this is the elaboration in Rama Tika .

||Sloka 3.15||

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः।
प्रसिद्धेयं भवेत् भूमिः मैन्दद्विविदयो रपि॥3.15||

स॥ इयं भूमिः कुमुदाङ्गदयोर्वापि महाकपेः सुषेणस्य मैन्दद्विविदयोरपि प्रसिद्धा भवेत्॥

॥Sloka meanings||

इयं भूमिः - this Lanka
कुमुदाङ्गदयोर्वापि - Kumuda Angada and others also
महाकपेः सुषेणस्य - great Vanara Sushena
मैन्दद्विविदयोरपि- Mainda and Dvivida too
प्रसिद्धा भवेत् - know all this.

||Sloka summary||

"This place may be known to Kumuda, Angada or the great Vanara Sushena, as also Mainda and Dvivida". ||3.15||

||Sloka 3.16||

विवस्वत स्तनूजस्य हरेश्च कुशपर्वणः।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ||3.16||

स॥ (इयं भूमिः) विवस्वतः तनूजस्य हरेः कुषपर्वणः ऋक्षस्य केतुमालस्य मम च गतिः भवेत्॥

॥Sloka meanings||

विवस्वत स्तनूजस्य -
Vivasvan's son Sugriva
हरेः कुशपर्वणः -
Vanaras Kusaparvana
ऋक्षस्य केतुमालस्य मम च -
Ruksha, Ketumala and me
गतिः भवेत् - can reach this place

||Sloka summary||

"Vivasvan's son Sugriva, Vanaras Kusaparvana, Ruksha, Ketumala and me can reach this place." ||3.16||

Rama Tilaka and Govindaraja's Bhushana say in their Tika, that this indicates nobody else can reach this place, indicating the difficulty of entering Lanka.

||Sloka 3.17||

समीक्ष्यतु महाबाहू राघवस्य पराक्रमम्।
लक्ष्मणस्य विक्रान्तं अभवत्प्रीतिमान् कपिः॥3.17||

स॥ कपिः महाबाहुः राघवस्य पराक्रमं लक्ष्मणस्य विक्रान्तं च समीक्ष्य प्रीतिमान् अभवत् ||

||Sloka meanings||

कपिः महाबाहुः - Vanara with powerful arms
राघवस्य पराक्रमं - Raghava's prowess
लक्ष्मणस्य विक्रान्तं च - as well as Lakshmana's prowess
समीक्ष्य प्रीतिमान् अभवत् - thinking , he was happy

||Sloka summary||

"Vanara with powerful arms was happy , remembering Raghava's prowess, as well as Lakshmana's prowess". ||3.17||

||Sloka 3.18-19||

तां रत्न वसनोपेतां कोष्ठागारावतंसकाम्।
यंत्रागारास्तनीमृद्धां प्रमदामिव भूषिताम्॥3.18||
तां नष्ठतिमिरां दीप्तैर्भास्वरैश्च महागृहैः।
नगरीं राक्षसेंद्रस्य स ददर्श महाकपिः॥3.19||

स॥ सः महाकपिः भास्वरैश्च दीप्तैः नष्ठतिमिरां महागृहैः तां राक्षसेन्द्रस्य नगरीं रत्न वसनोपेतां कोष्ठागारवतंसकाम् यन्त्रागारां स्तनीं ऋद्धां भूषिताम् प्रमदामिव ददर्श ||

||Sloka meanings||

सः महाकपिः - that great Vanara
भास्वरैश्चदीप्तैः नष्ठतिमिरां -
whose darkness was dispelled by the bright
महागृहैः - will great mansions
तां राक्षसेन्द्रस्य नगरीं - that city of the king of Rakshasas
रत्न वसनोपेतां - luminance of the gems looking like clothes
कोष्ठागारवतंसकाम् - stables as her earrings
यन्त्रागारां स्तनीं - armories as her breasts
ऋद्धां भूषिताम् प्रमदामिव - riches as jewels of a women
ददर्श- saw

||Sloka summary||

"Hanuman looked at the city of the Rakshasa King whose darkness was dispelled by the luminance of bright gems and mighty mansions as if it were a young maiden. The prosperous city was like a well decorated woman adorned with luminance of gems for her dress, the stables for her ear rings, and the armories for her breasts."||3.17-18||

The description of city of Lanka resembling a lady is pointing to the appearance of the city goddess in the form of a woman Lankini in the next sloka

||Sloka 3.20||

अथ सा हरिशार्दूलं प्रविशंतं महाबलः।
नगरीस्वेन रूपेण ददर्श पवनात्मजम्॥3.20||

स॥ अथ महाबलः हरिशार्दूलं प्रविशंतं पवनात्मजं सा नगरी स्वेन रूपेण ददर्श॥

॥Sloka meanings||

अथ प्रविशंतं -
then the one entering
महाबलः - powerful
हरिशार्दूलं पवनात्मजं -
son of Vayu , and the elephant among Vanaras
सा नगरी स्वेन रूपेण ददर्श -
seen by that goddess of the city, in her own form

||Sloka summary||

" Then that powerful son of Vayu, and elephant among Vanaras who was entering the city, was seen by the goddess of the city, in her own form ." ||3.20||

||Sloka 3.21||

सा तं हरिवरं दृष्ट्वा लङ्कारावणपालिता।
स्वयमेवोथ्थिता तत्र विकृतानन दर्शना ||3.21||

स॥ रावणपालिता सा लङ्का तं हरिवरं दृष्ट्वा विकृतानन दर्शना तत्र स्वयमेव उत्थिता ||

||Sloka meanings||

रावणपालिता सा लङ्का -
that Lanka ruled by Ravana
विकृतानन दर्शना -
with hideous face and eyes
तं हरिवरं दृष्ट्वा -
seeing that best of Vanaras
तत्र स्वयमेव उत्थिता -
there stood up on her own

||Sloka summary||

"That Lanka ruled by Ravana , with hideous face and eyes, stood up on her own." ||3.21||

"स्वयमेव उत्थिता" means that she got up on her own without being alerted by anybody else.

||Sloka 3.22||

पुरस्तात् कपिवर्यस्य वायुसूनोरतिष्ठत।
मुञ्चमाना महानादं अब्रवीत् पवनात्मजम्॥3.22||

स॥ कपिवर्यस्य वायुसूनोः पुरस्तात् अतिष्ठत | महानादं मुञ्चमाना पवनात्मजं अब्रवीत्॥

॥Sloka meanings||

कपिवर्यस्य वायुसूनोः -
of son of Vayu and the best of Vanaras
पुरस्तात् अतिष्ठत - stood in front
महानादं मुञ्चमाना - making great sound
पवनात्मजं अब्रवीत् - spoke to Hanuma as follows

||Sloka summary||

"(That Rakshasi Lankini) Stood in front of the son of Vayu and the best of Vanaras, making great sound and spoke as follows." ||3.22||

||Sloka 3.23||

कस्त्वं केन च कार्येण इह प्राप्तो वनालय।
कथय स्वेह यत्तत्वं यावत्प्राणाधरंति ते ||3.23||

स॥ (हे) वनालय कः त्वं। केन कार्येण इह प्राप्तः च। यावत् ते प्राणाः धरन्ति इह यत् तत्त्वं (तत्) कथयस्व॥

॥Sloka meanings||

वनालय कः त्वं -
O forest dweller, who are you?
केन कार्येण इह प्राप्तः च -
with what purpose you have come here?
यावत् ते प्राणाः धरन्ति इह -
till you hold your life here
यत् तत्त्वं (तत्) कथयस्व-
tell me that which is the truth ?

||Sloka summary||

"Oh forest dweller, who are you? For what purpose you have come here? Tell me that which is the truth till you hold your life?". ||2.23||

||Sloka 3.24||

न शक्यं खल्वियं लङ्का प्रवेष्ठुं वानर त्वया |
रक्षिता रावण बलैः अभिगुप्तासमंततः॥3.24||

स॥ (हे) वानर रावण बलैः समन्ततः रक्षिता अभिगुप्ता लङ्का प्रवेष्ठुं त्वया न शक्यं खलु॥

॥Sloka meanings||

वानर - O Vanara
रावण बलैः समन्ततः रक्षिता -
protected all around by the forces of Ravana
अभिगुप्ता लङ्का प्रवेष्ठुं -
to enter protected Lanka
त्वया न शक्यं खलु -
surely, not possible for you

||Sloka summary||

"O Vanara Lanka is well protected by Ravana forces everywhere. It is surely not possible for you to enter." ||3.24||

||Sloka 3.25||

अथ तामब्रवीद्वीरो हनुमानग्रतस्थिताम्।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि॥3.25||

स॥ अथ अग्रत स्थिताम् तां वीरः हनुमान् अब्रवीत्। यत् त्वां मां परिपृच्छसि तत्त्वं ते कथयिष्यामि॥

॥Sloka meanings||

अग्रत स्थिताम् तां -
that one who is standing in front of
वीरः हनुमान् अब्रवीत् -
Valiant Hanuman spoke
यत् त्वां मां परिपृच्छसि -
that which you are asking me
तत्त्वं ते कथयिष्यामि -
that I will tell you.

||Sloka summary||

"Then valiant Hanuman spoke to that one standing in front of him. 'That which you are asking me I will tell you'." ||3.25||

Here Hanuma is promising to answer questions. Promising to answer means that he has his own questions.

||Sloka 3.26||

का त्वं विरूपनयना पुरद्वारे अवतिष्ठसि।
किमर्थं चापि मां रुद्द्वा निर्भर्त्सयसि दारुणा॥3.26||

स॥ हे दारुणा विरूप नयना पुरद्वारे अवतिष्ठसि का त्वं | किं अर्थम् मां रुद्ध्वा निर्भर्त्ससि |

||Sloka meanings||

हे दारुणा विरूप नयना
- O dreadful one of ugly distorted eyes
पुरद्वारे अवतिष्ठसि का त्वं
- who are you, standing at entrance of the city ?
किं अर्थम् - what for
मां रुद्ध्वा निर्भर्त्ससि -
you are obstructing me and threatening me?

||Sloka summary||

"O dreadful one of ugly distorted eyes, who are you standing at entrance of the city ? what for you are obstructing me and threatening me?" ||3.26||

Here, Rama Tilaka Tika adds as follows; अथ तया पृष्टः हनुमान् तां प्रति तत् प्रश्नोत्तर कथनं प्रतिज्ञाय, सुरसादेषा पूज्या या सिंहिकावत् वथ्या वेति निर्णेतुं पृछ्छति; Thus asked by her, having promised to answer her questions , in order to decide if she is worship worthy like Surasa or fit to be killed like Simhika, Hanuman decides to ask his own questions.

||Sloka 3.27||

हनुमाद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम्॥3.27||

स॥ हनुमात् तत् वचनं श्रुत्वा सा कामरूपिणी लङ्का कृद्धा पवनात्मजं परुषं वचनं उवाच॥

॥Sloka meanings||

हनुमात् तत् वचनं श्रुत्वा -
hearing those words of Hanuman
सा कामरूपिणी लङ्का-
that deity of Lanka who can take any form
कृद्धा - angrily
पवनात्मजं परुषं वचनं उवाच -
spoke harsh words to Hanuman

||Sloka summary||

"Hearing those words of Hanuman that deity of Lanka who can take any form, angrily spoke harsh words to Hanuman." ||3.27||

||Sloka 3.28||

अहं राक्षसराजस्य रावणस्य महात्मनः।
अज्ञाप्रतीक्षा दुर्दर्षा रक्षामि नगरीं इमाम्॥3.28||

स॥अहं महात्मनः राक्षस राजस्य आज्ञाप्रतीक्षा इमाम् दुर्धर्षा नगरीं रक्षामि ||

||Sloka meanings||

महात्मनः - the great
राक्षस राजस्य आज्ञाप्रतीक्षा-
following the orders of the king of Rakshasa
इमाम् दुर्धर्षा नगरीं - this impregnable city
अहं रक्षामि - I am protecting

||Sloka summary||

"Following the orders of the king of Rakshasa, I am protecting this impregnable city." ||3.28||

||Sloka 3.29||

न शक्या मामवज्ञाय प्रवेष्ठुं नगरी त्वया।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया॥3.29||

स॥ मां अवज्ञाय त्वया नगरीं प्रवेष्ठुं न शक्या। अद्य मया निहतः प्राणैः परित्यक्तः स्वप्स्यसे॥

॥Sloka meanings||

मां अवज्ञाय - ignoring me
त्वया नगरीं प्रवेष्ठुं न शक्या -
not possible for you to enter the city
अद्य मया निहतः - today being killed by me
प्राणैः परित्यक्तः स्वप्स्यसे -
giving up life you will attain eternal sleep.

||Sloka summary||

"It is not possible for you to enter the city ignoring me . Being killed by me now, giving up life, you will attain eternal sleep" ||3.29||

||Sloka 3.30||

अहं हि नगरी लङ्का स्वयमेव प्लवंगम।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया॥3.30||

स॥ हे प्लवंगम ! अहं स्वयमेव नगरी लङ्का | सर्वतः परिरक्षामि एतत् ते कथितं॥

॥Sloka meanings||

हे प्लवंगम ! - O Vanara
अहंस्वयमेव नगरी लङ्का -
I am the presiding deity of city of Lanka
सर्वतः परिरक्षामि - I am protecting (the city) all over
एतत् ते कथितं - This is my answer to you

||Sloka summary||

"O Vanara, I am the presiding deity of city of Lanka. I am protecting (the city) all over This is my answer to you".||3.30||

||Sloka 3.31||

लङ्काया वचनं श्रुत्वा हनुमान्मारुतात्मजः।
यत्नवान् स हरिश्रेष्ठः स्थितश्शैल इवापरः॥3.31||

स॥मारुतात्मजः सः हनुमान् लङ्कायाः वचनं श्रुत्वा यत्नवान् सः हरिश्रेष्ठः अपरं शैलः इव स्थितः॥

॥Sloka meanings||

मारुतात्मजः सः हनुमान् -
Hanuman the son of Vayu
लङ्कायाः वचनं श्रुत्वा -
hearing those words of Lankini
सः हरिश्रेष्ठः - that best of Vanaras
यत्नवान् - ready to face her
अपरं शैलः इव स्थितः -
stood up like another mountain

||Sloka summary||

"Hanuman the son of Vayu and the best of Vanaras , hearing those words of Lankini, stood up like another mountain ready to face her." ||3.31||

||Sloka 3.32||

स तां स्त्रीरूप विकृतां दृष्ट्वा वानरपुंगवः।
अबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः॥3.32||

स॥ सः मेधावी सत्त्ववान् प्लवगर्षभः वानपुंगवः स्त्रीरूप विकृतां दृष्ट्वा तां अबभाषे॥

॥Sloka meanings||

सः मेधावी सत्त्ववान् -
that intelligent and powerful
प्लवगर्षभः वानपुंगवः -
best among the fliers, and best of Vanaras
स्त्रीरूप विकृतां दृष्ट्वा
- seeing the monster in the form of a woman
तां अबभाषे - spoke to her

||Sloka summary||

"That intelligent and powerful one, best among the fliers, and the best of Vanaras, seeing the monster in the form of a woman, spoke to her ." ||3.32||

||Sloka 3.33||

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्।
इत्यर्थमिह संप्राप्तः परं कौतूहलम् हि मे ||3.33||

स॥ साट्टप्राकारतोरणां लङ्कां द्रक्ष्यामि | इत्यर्थं इह संप्राप्तः | मे परं कौतूहलं हि॥

॥Sloka meanings||

साट्टप्राकारतोरणां लङ्कां द्रक्ष्यामि
- see Lanka with market places, ramparts and gateways
इत्यर्थं इह संप्राप्तः -
for that purpose came here
मे परं कौतूहलं हि-
I have a great curiosity

||Sloka summary||

"To see Lanka with its market places, ramparts and gateways, for that purpose came here. I have a great curiosity." ||3.33||

||Sloka 3.34||

वनान्युपवनानीह लङ्कायाः काननानिच |
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे॥ 3.34||

स॥ इह वनानि उपवनानि काननानि च मुख्यानि गृहानि सर्वतः द्रष्ठुं मे आगमनं हि॥

॥Sloka meanings||

इह वनानि उपवनानि काननानि च
- the gardens, groves, and forests too
मुख्यानि गृहानि - important houses too
सर्वतः द्रष्ठुं - to see all of them
मे आगमनं हि - I have come here

||Sloka summary||

"I have come here to see the gardens, groves, forests, and important houses too."||3.34||

||Sloka 3.35||

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्॥3.35||

स॥ तस्य तत् वचनं श्रुत्वा सा कामरूपिणी भूय एव पुनः परुषाक्षरं (वाक्यं) बभाषे॥

॥Sloka meanings||

तस्य तत् वचनं श्रुत्वा -
hearing those words of him
सा कामरूपिणी -
that one who can take any form
भूय एव पुनः -
again like before
परुषाक्षरं बभाषे-
spoke harsh words

||Sloka summary||

"Hearing those words of Hanuman, that one who can take any form, again spoke harsh words like before." ||3.35||

||Sloka 3.36||

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधमा॥3.36||

स॥ हे दुर्बुद्धे वानराधमा मां अनिर्जित्य राक्षसेश्वर पालितां इयं पुरीं अद्य ते द्रष्ठुं न शक्यं॥

॥Sloka meanings||

हे दुर्बुद्धे वानराधमा -
O evil minded foolish monkey,
मां अनिर्जित्य - without defeating me
राक्षसेश्वर पालितां इयं पुरीं -
this city ruled by king of Rakshasas
अद्य ते द्रष्ठुं न शक्यं -
not possible for you to see

||Sloka summary||

"O evil minded monkey, it is not possible for you to see this city of Lanka ruled by the king of Rakshasas, without defeating me." ||3.36||

||Sloka 3.37||

ततस्स कपिशार्दूलः तां उवाच निशाचरीम्।
दृष्ट्वापुरीं इमां भद्रे पुनर्यास्ये यथागतम्॥3.37||

स॥ ततः स कपि शार्दूलः तां निशाचरीम् (पुनः) उवाच ||हे भद्रे इमां पुरीं दृष्ट्वा यथागतं पुनः यास्ये॥

॥Sloka meanings||

ततः स कपि शार्दूलः -
then that tiger among Vanaras
तां निशाचरीम् उवाच -
told the one moving about in the night
हे भद्रे - oh noble one
इमां पुरीं दृष्ट्वा-
having seen the city
यथागतं पुनः यास्ये -
will go the way I came

||Sloka summary||

"Then that tiger among Vanaras, told the one moving about in the night, "oh noble one, having seen the city I will go away." ||3.37||

||Sloka 3.38||

ततः कृत्वा महानादं सावै लङ्का भयावहं |
तलेन वानरश्रेष्ठं ताडयामास वेगिता ||3.38||

स॥ ततः भयावहं महानादं कृत्वा सा लङ्का वेगिता तलेन वानरश्रेष्ठं ताडायामास

||Sloka meanings||

ततः भयावहं महानादं कृत्वा -
then making frightening loud sound
सा लङ्का वेगिता - that Lankini with speed
तलेन वानरश्रेष्ठं ताडायामास -
struck the best of Vanara with her palm

||Sloka summary||

"Then that Lankini making frightening loud sound speedily struck the best of Vanaras with her palm." ||3.38||.

||Sloka 3.39||

ततस्स कपिशार्दूलो लङ्कया ताडितो भृशम्।
ननाद सु महानादं वीर्यवान् पवनात्मजः॥3.39||

स॥ ततः लङ्कया भृशं ताडितः कपिशार्दूलः वीर्यवान् मारुतात्मजः सु महानादं ननाद॥

॥Sloka meanings||

ततः लङ्कया भृशं ताडितः -
Then thus hit by Lankini
कपिशार्दूलः वीर्यवान् मारुतात्मजः -
valiant, tiger among Vanaras and son of Vayu,
सु महानादं ननाद-
made a loud noise.

||Sloka summary||

"Then, thus hit by Lankini, tiger among Vanaras and son of Vayu, the valiant Hanuman made a loud noise." ||3.39||

||Sloka 3.40||

ततस्संवर्तयामास वामहस्तस्यसोऽङ्गुळीः।
मुष्ठिनाऽभिजघानैनां हनुमान् क्रोधमूर्छितः॥3.40||

स॥ ततः सः हनुमान् क्रोधमूर्छितः वाम हस्तस्य अङ्गुळीःसंवर्तयामास | एनाम् मुष्टिना अभिजघान॥

॥Sloka meanings||

ततः सः हनुमान् क्रोधमूर्छितः -
then that Hanuman overcome by anger
वाम हस्तस्य अङ्गुळीःसंवर्तयामास -
clenching the fingers of his left hand
एनाम् मुष्टिना अभिजघान - hit her with his fist

||Sloka summary||

"Then that Hanuman overcome by anger, clenching the fingers of his left hand, hit her with his fist." ||3.40||

||Sloka 3.41||

स्त्रीचेति मन्यमानेन नाति क्रोधः स्वयं कृतः।
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी॥3.41||
पपात सहसा भुमौ विकृतानन दर्शना।

स॥स्त्री च इति मन्यमानेन स्वयं अतिक्रोधः न कृतः। सा निशाचरी तु तेन प्रहारेण विह्वलाङ्गी विकृतानन दर्शना सहसा भूमौ पपात ||

||Sloka meanings||

स्त्री च इति मन्यमानेन -
considering that she is a woman
स्वयं अतिक्रोधः न कृतः -
he did not become very angry
सा निशाचरी तु -
that night roamer too
तेन प्रहारेण विह्वलाङ्गी विकृतानन दर्शना-
with limbs shattered by that blow and distorted face
सहसा भूमौ पपात -
immediately fell on the ground

||Sloka summary||

"Considering that she is a woman, he did not become very angry. That night roamer too immediately fell on the ground, with limbs shattered by that blow and a distorted face." ||3.41||

||Sloka 3.42||

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्॥3.42||
कृपां चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम्।

स॥ततः प्राज्ञः विनिपातितां तां दृष्ट्वा तां स्त्रियं तु मन्यमानः कृपां चकार |

||Sloka meanings||

ततः प्राज्ञः - that wise one
विनिपातितां तां दृष्ट्वा -
looking at her who fell down
स्त्रियं तु मन्यमानः - considering that she is a woman
कृपां चकार - showed compassion

||Sloka summary||

"Considering that she is a woman, looking at her who fell down, that wise one showed compassion ." ||3.42||

||Sloka 3.43-44||

ततो वैभृश संविग्ना लङ्का सा गद्गदाक्षरम्॥3.43||
उवाच गर्वितं वाक्यं हनूमंतं प्लवङ्गमम्।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम॥3.44||

स॥ ततः सा लङ्का भृश संविग्ना गद् गदाक्षरं अगर्वितं प्लवङ्गमम् हनूमंतं उवाच। हे महाबाहो प्रसीद | हरिसत्तम त्रायस्व॥

॥Sloka meanings||

ततः सा लङ्का भृश संविग्ना -
then that Lankini greatly agitated
गद् गदाक्षरं -
with a choked voice-
अगर्वितं प्लवङ्गमम् हनूमंतं उवाच -
free of her pride spoke to Hanuman the best of fliers
हे महाबाहो प्रसीद -
O one with powerful arms be gracious
हरिसत्तम त्रायस्व- O best of Vanaras, save me.

||Sloka summary||

"Then that Lankini, free of her pride, greatly agitated and with a choked voice, spoke to Hanuman the best of fliers. 'O one with powerful arms be gracious. O best of Vanaras, save me." ||3.44||

||Sloka 3.45||

समये सौम्य तिष्ठंति सत्त्ववंतो महाबलाः।
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम॥3.45||

स॥सौम्य सत्त्ववंतः महाबलाः समये तिष्ठंति | प्लवङ्गम अहं तु स्वयमेव नगरी लङ्का ||

||Sloka meanings||

सौम्य सत्त्ववंतः महाबलाः -
O noble one, heroes of great strength, powerful ones
समये तिष्ठंति -
act appropriately when time comes.
प्लवङ्गम - O Vanara
अहं तु स्वयमेव नगरी लङ्का -
I am the city of Lanka

||Sloka summary||

"O noble one, heroes of great strength, powerful ones act appropriately when time comes. O Vanara, I am the city of Lanka." ||3.45||

"समये" mean acting according to time and place , implying there by that a woman shall not be killed, says Rama Tilaka in the Tika.

||Sloka 3.46||

निर्जिताहं त्वया वीर विक्रमेण महाबल।
इदं तु तथ्यं शृणूवै ब्रुवंत्या हरीश्वर॥3.46||

स॥ हे वीर महाबल अहं त्वया विक्रमेण निर्जिता। हरीश्वरा इदं तु तथ्यं शृणुवै॥

॥Sloka meanings||

वीर महाबल -
valiant and powerful one
निर्जिताहं त्वया विक्रमेण -
I have been defeated by your valor
इदं तु तथ्यं वै - this is true
ब्रुवंत्या शृणु वै हरीश्वर -
o lord of Vanaras, hear what I am telling you.

||Sloka summary||

"Valiant and powerful one, I have been defeated by your valor. O lord of Vanaras, hear what I am telling you, this is true." ||3.46||

||Sloka 3.47||

स्वयंभुवा पुरा दत्तं वरदानं यथा मम।
यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत्॥3.47||
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्।

स॥ पुरा स्वयंभुवा मम दत्तं वरदानं यथा | यदा त्वां कश्चित् वानरः विक्रमात् वशमानयेत् तदा रक्षसां भयमागयेत् (इति॥

॥Sloka meanings||

पुरा स्वयंभुवा -
Long ago Brahma
मम दत्तं वरदानं यथा -
has given me a boon.
यदा त्वां - when you are
कश्चित् वानरः विक्रमात् वशमानयेत् -
one Vanara overcomes you with his valor
तदा त्वया हि विज्ञेयं -
then you ought to know
रक्षसां भयमागयेत् -
the danger has come to Rakshasa

||Sloka summary||

"Long ago Brahma has given me a boon. When one Vanara overcomes you with his valor, then you ought to know
the destruction of Rakshasas will set in." ||3.47||

Govindaraja in his Tika and Rama Tilak in their Tika too, mention the following story about the boon from Puranas. Cursed by Nandi, Ravana performs penance to protect Rakshasa from destruction. Then Brahma in the form of a boon, assures them that destruction of Rakshasa will not set in until a Vanara overcomes the Lankini. The Lankini being overcome by a Vanara is unthinkable for the egoistic Rakshasa, so they consider that as boon.

||Sloka 3.48||

स हि मे समयः सौम्य प्राप्तोऽद्य तवदर्शनात्॥3.48||
स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः |

स॥ हे सौम्य आद्य स समयः मे तव दर्शनात् संप्राप्तः॥ स्वयंभूविहितः सत्यो न तस्यास्ति व्यतिक्रमः |

||Sloka meanings||

हे सौम्य आद्य स समयः संप्राप्तः -
O gentle one now that time has come
मे तव दर्शनात् - with your appearance to me
स्वयंभूविहितः सत्यो -
that which is ordained by Brahma is true
न तस्यास्ति व्यतिक्रमः - nothing can be otherwise

||Sloka summary||

"O gentle one, now with your appearance that time has come to me. That which is ordained by Brahma is true, it cannot be otherwise."||3.48||

||Sloka 3.49-51||

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः॥3.49||
रक्षसां चैव सर्वेषां विनाशः समुपागतः।
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्॥3.50 ||
विधत्स्वसर्व कार्याणि यानि यानीह वांच्छसि॥3.51||

स॥ दुरात्मनः राज्ञ्जः रावणस्य सीतानिमित्तं सर्वेषां रक्षसां च विनाशः समुपागतः॥ हे हरिश्रेष्ठ ततः रावण पालितां पुरीं इह प्रविश्य यानि यानि कार्याणि वांच्छसि तत् सर्वकार्याणि विधत्स्व॥

॥Sloka meanings||

दुरात्मनः राज्ञ्जः -
evil minded king
रावणस्य सीतानिमित्तं -
because of Ravana due to Sita
सर्वेषां रक्षसां च - all the Rakshasas
विनाशः समुपागतः - destruction has come
हे हरिश्रेष्ठ - O best of Vanaras
ततः रावण पालितां पुरीं प्रविश्य-
hence entering the city ruled by Ravana
इह यानि यानि कार्याणि वांच्छसि -
whatever works you wish to do
तत् सर्वकार्याणि विधत्स्व -
undertake all those works

||Sloka summary||

" The destruction of all Rakshasas and the evil-minded Ravana has come because Sita's abduction. Hence o best of Vanaras whatever works you wish to do undertake all those works, entering the city ruled by Ravana." || 3.51||

||Sloka 3.52||

प्रविश्य शापोपहतं हरीश्वरः
शुभां पुरीं राक्षस मुख्यपालिताम्।
यदृच्छया त्वं जनकात्मजां सतीम्
विमार्ग सर्वत्र गतो यथा सुखम्॥52||

स॥हरीश्वर शापोपहतं राक्षसमुख्य पालितां शुभां पुरीं यदृच्छया प्रविश्य त्वं सर्वत्र गतः यथासुखं सतीं जनकात्मजां विमार्गस्व॥

॥Sloka meanings||

राक्षसमुख्य पालितां -
ruled by the chief of Rakshasas
शुभां पुरीं शापोपहतं -
auspicious city doomed by the curse
यदृच्छया प्रविश्य -
entering as you wish
त्वं सर्वत्र गतः यथासुखं -
going everywhere with ease
जनकात्मजां विमार्गस्व -
search for the daughter of Janaka

||Sloka summary||

"Entering the city doomed by the curse, ruled by the chief of Rakshasas freely going everywhere with ease
search for the daughter of Janaka."||3.52||

That is the story of the third Sarga.

The important part of the Sarga is the dialog between Hanuma and the Lankini. This dialog has hints of the spiritual journey, while overcoming obstacles.

In the philosophical lore, the Self is different from the body.
But this fact is masked by ignorance. It is the ego that comes in the way. This attitude of ego is best described as
"देहात्माभिमानम्". That is the egotistic feeling of body that it is the Self. As long as this feeling of ego is predominant, the search for "Self" will not move forward.
The mind does not have the power to overcome that ego.

Here the one who stood in front of Hanuma saying
" अहं हि नगरी लंका", is precisely that ego. It is that demon protecting the body complex which is the Lanka.
As though to emphasize that it is indeed the ego,
the word "अहं" is repeated twice saying,"अहं राक्षसराजस्य"; " अहं हि नगरी लंका".

The thought of "Body" which is not Self, as the embodiment of "Self", is the love for the body . It is also called "देहात्माभिमानम्" One has to defeat that demon to move forward in the search. Once one is able to defeat that demon "अहं", the destruction of Rakshasas and
the metaphorical Ravana, the mind, is certain. The demoniac thoughts get decimated and the identification "Self" happens. Sita "Darshana" happens.

A Sadhaka in search of "Self" has to overcome this "aham" or ego.

In the dialog of Hanuma and the deity of Lanka, there are interesting lines.
Lankini says "कस्त्वं ? or " Who are you ? "केन च कार्येण इह प्राप्तो वनालय?"; "Oh Forest Dweller ! For what reason have you come here? "

Appalacharyulu garu says "वनालय" means one who lives in a forest. The word also has a hint or allusion of "Brahman", implying that Hanuma being addressed thus is one focused on Brahman. In the Upanishadic lore it is said that "ब्रह्म वनं ब्रह्म सवृक्ष आसीत्". It means that the forest is established as form of "Brahman", Hanuma himself is thus seen as established in Brahman .

In turn Hanuman says," का त्वं ? विरूपनयना?" - Oh Ugly eyed one ! Who are you?
In the word "विरूपनयना", the later part of the word नयना means, that which makes earlier part grow.
Growing "विरूप", is growing Maya. The one that lets Maya grow is "Prakruti"

Maya is the one which inculcates the feeling that the Body is the Self. This Maya creates the ego and establishes the illusion देहात्मभ्रांति. That is that Body complex is the Self.

Lanka opposes Hanuma. Maya confronts great ones too.
But the great ones overcome the ignorance, and move forward in the search for Self.

Thus in the confrontation of Hanuma and Lankini
Appalacharyulu garu says that the poet hints at how the Purusha overcomes the ego and goes forward in search of Self.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे तृतीय स्सर्गः॥

Thus ends the third Sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

|| om tat sat||

 

 

 

 

 

 

 

 

 

 


||om tat sat||