||Sundarakanda ||

|| Sarga 20||( Slokas in English Script)

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

|| Om tat sat ||

sundarakāṇḍ.
atha viṁśassargaḥ

ślō|| sa tāṁ parivr̥tām dīnāṁ nirānandāṁ tapassvinīm|
sākārairmathurairvākyaiḥ nyadarśayata rāvaṇaḥ||1||

sa|| tāṁ parivr̥tāṁ dīnāṁ nirānaṁdāṁ tapassvinīṁ sākāraiḥ madhuraiḥ vākyaiḥ nyadarśayata||

Then the depressed unhappy ascetic lady Sita surrounded by Rakshasa women was addressed by Ravana with sweet animated words.

ślō|| māṁ dr̥ṣṭvā nāganāsōru gūhamāna stanōdaram|
adarśanamivātmānaṁ bhayānnētuṁ tva miccasi||2||
kāmayētvāṁ viśālākṣī bahumanyasva māṁ priyē|
sarvāṅga guṇa saṁpannē sarvalōkamanōharē||3||
nēha kēcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ|
vyapasarpatu tē sītē bhayaṁ mattassamutthitam||4||్

sā|| nāganāsōru māṁ dr̥ṣṭvā stanōdaraṁ gūhamānā tvaṁ bhayāt ātmānaṁ nētum adarśanaṁ icchasi iva || viśālākṣī sarvāṅga guṇa saṁpannē sarvalōka manōharē tvāṁ kāmayē |priyē māṁ bahumanyasva||iha manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ na | sītē tē mattaḥ samutthitaṁ bhayaṁ vyapasarpatu||

'Oh Lady with thighs like the trunk of an elephant ! Seeing me, out of fear hiding your breasts and belly, you want to conceal yourself. Oh large eyed one, richly endowed with beauty in all limbs , delight of all worlds I desire you. Dear oblige me . Here there are no other men or Rakshasas who can change their form . Sita be free of fear you have of m'.

ślō|| svadharmō rakṣasāṁ bhīru sarvathaiva nasaṁśayaḥ|
gamanaṁ vā parastrīṇāṁ haraṇaṁ saṁpramadhya vā||5||
ēvaṁ caitadakāmaṁ tu na tvāṁ sprakṣyāmi maithili|
kāmaṁ kāmaḥ śarīrē mē yathā kāmaṁ pravartatām||6||
dēvī nēha bhayaṁ kāryaṁ mayi viśvasihi priyē|
praṇayasva ca tatvēna maivaṁ bhūḥ śōkalālasā||7||

sa|| hē bhīru parastrīṇāṁ haraṇaṁ vā saṁpramadhya vā gamanaṁ vā rakṣasāṁ sarvathaiva svadharmaḥ| na saṁśayaḥ||ētat ēvaṁ kāmaḥ kāmaṁ yathākāmaṁ mē śarīrē pravartatām tu | akāmam maithilī tvāṁ na sprakṣyāmi ||dēvī priyē mayi viśvasihi iha bhayaṁ na kāryaṁ | tatvēna ca praṇayasva |ēvaṁ śōkalālasā mā bhūḥ||

Oh Timid one kidnapping by force or approaching others wives is normal for Rakshasas. There is no doubt. The passion holds it sway on my body in this way. But I do not touch you who do not desire me. O Lady trust me. You have no fear here. Truly love me. Do not be entertaining sorrow.

ślō|| ēkavēṇīdharāśayyā dhyānaṁ malina maṁbaram|
asthānē'pyupavāsaśca naitā nyaupayikāni tē||8||
vicitrāṇi ca mālyāni candanānyagarūṇi ca|
vividhāni ca vāsāṁsi divyānyābharaṇānica ||9||
mahārhāṇi ca pānāni śayanānyāsanāni ca|
gītaṁ nr̥ttaṁ ca vādyaṁca labha māṁ prāpya maithili||10||

sa|| ēkavēṇī dharāśayyā dhyānaṁ malinaṁ aṁbaraṁ asthānē upavāsaḥ ca ētān tē na aupayikāni ||maithili māṁ prāpya vicitrāṇi mālyāni candanāni agarūṇi ca vividhāni vāsāṁsi divyān ābharaṇāni ca labhasva||mahārhāṇi ca pānāni śayanāni āsanāni ca gītaṁ nr̥ttaṁ ca vādyaṁ ca labha||

Oh lady ! being with a single braid , sleeping on the ground, meditation, wearing soiled clothes, fasting without reason are not appropriate for you. Mythili having secured me , you can get wonderful garlands, sandal incense several kinds of divine garments and ornaments, rich beds drinks and beds. You can enjoy singing dancing and music too.

ślō|| strī ratnamasi maivaṁ bhūḥ kuru gātrēṣu bhūṣaṇaṁ|
māṁ prāpya hi kathaṁ nu syāt tvamanarhā suvigrahē||11||
idaṁ tē cāru saṁjātaṁ yauvanaṁ vyativartatē|
yat atītaṁ punarnaiti srōtaḥ śīghramapāmiva||12||
tvāṁ kr̥tvōparatō manyē rūpakartā sa viśvasr̥k |
na hi rūpōpamā tvanyā tavāsti śubhadarśanē||13||

sa|| strī ratnaṁ asi | ēvaṁ mābhūḥ | gātrēṣu bhūṣaṇaṁ kuru | suvigrahē māṁ prāpya tvaṁ kathaṁ nu anarhā syāt ||cāru saṁjātaṁ idaṁ tē yauvanaṁ vyativartatē | yat atītaṁ śīghraḥ srōtaḥ apāṁ iva punaḥ na iti|| śubhadarśanē tvāṁ kr̥tvā saḥ rūpakartā viśvasr̥k uparataḥ manyē| tvat anyā tava rūpasamaḥ na asti ||

You are jewel among women. Do not remain like this. Decorate your limbs. Lady of beautiful body having obtained me how can you be deprived of anything. This beautiful youth of yours thus created will pass away. Like the fast flowing water it will not return again. Oh lady of auspicious looks having created you even the creator stopped. There is none who is comparable beauty to you.

ślō|| tvāṁ samasādya vaidēhī rūpayauvanaśālinīm|
kaḥ pumā nativartēta sākṣā dapi pitāmahaḥ||14||
yadyat paśyāmi tē gātraṁ śītāṁśusadr̥śānanē|
tasmiṁ stasmin pr̥thuśrōṇī cakṣurmama nibadhyatē||15||

sa||vaidēhī rūpayauvanaśālinīṁ tvāṁ samāsādya kaḥ pumān ativartēta || sākṣāt pitāmahaḥ api|| śītāṁśusadr̥śānanē pr̥thuśrōṇī tē yadyat gātraṁ paśāmi tasmiṁ tasamin mama cakṣuḥ nibadhyatē||

Vaidehi after getting you with your extraordinary beauty youth who can retain his mind. Even creator cannot. With face like that of a full moon and heavy hips, whenever I see your limbs which ever limb I see I am unable to extricate my eyes.

ślō|| bhava maithili bhāryā mē mōha mēnaṁ visarjaya|
bahvināṁ uttamastrīṇāṁ āhr̥tānām itaḥ tataḥ||16||
sarvāsāmēva bhadraṁtē mamāgramahīṣībhava|
lōkēbhyō yāni ratnāni saṁpramathyāhr̥tāni vai||17||
tāni mē bhīru sarvāṇi rājyaṁ caitadahaṁ ca tē|

sa|| maithili mē bhāryā bhava | ēnaṁ mōhaṁ visarjaya | āhr̥tānāṁ bhahvīnām mama uttama strīṇāṁ sarvāsāṁ ēva agramahiṣī bhava| tē bhadram astu ||bhīruḥ lōkēbhyaḥ yāni ratnāni saṁpramamadhya āhr̥tāni tāni sarvāṇi ētat rājyaṁ ca ahaṁ ca tē||

Mythili be my wife. Give up this delusion. Be my chief consort among all the several wonderful women who have been brought by me and be blessed. Oh Timid lady ! All the gems and precious things I brought by force from all over the world, all the kingdom and me too are yours.

ślō|| vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm||18||
janakāya pradāsyāmi tava hētōrvilāsinī|
nēha paśyāmi lōkē'nyaṁ yō mē pratibalō bhavēt ||19||
paśyamē sumahadvīryaṁ apratidvandvamāhavē|

sa|| pr̥thivīṁ sarvāṁ nānā nagaramālinīṁ vijitya vilāsinī tava hētōḥ janakāya pradāsyāmi || iha lōkē anyaṁ mē pratibalaḥ na | āhavē mē sumahat vīryaṁ apratidvandvaṁ paśya ||

Oh Lovely lady! Winning the whole world and all the cities I will give them to Janaka for your sake. In this world there is none equal to me. In battle my unrivalled great strength see.

ślō|| asakr̥t saṁyugē bhagnā mayā vimr̥ditadhvajāḥ||20||
aśaktāḥ pratyanīkēṣu sthātuṁ mama surāsurāḥ|
iccayā kriyatā madya pratikarma tavōttamam||21||
saprabhāṇyavasajyantāṁ tavāṅgē bhūṣaṇānica|
sādhu paśyāmi tē rūpaṁ saṁyuktaṁ pratikarmaṇā||22||

sa||mayā asakr̥t surāsurāḥ saṁyugē bhagnāḥ vimr̥dita dhvajāḥ | mama pratyanīkēṣu sthātum aśaktāḥ|| mama iccha ādya tava uttamam pratikarma kriyatām|tava aṅgē sa prabhāṇi bhūṣaṇāni ca avasajyaṁtāṁ | pratikarmaṇā saṁyuktaṁ tē sādhu rūpaṁ paśyāmi ||

Again and again Devas and Asuras, with their flags crushed, were shattered in battle unable to stand against me. My desire is that you do best decoration. You wear radiant ornaments on your body. I wish you to decorate yourself and see your pleasing form.

ślō|| pratikarmābhi saṁyuktā dākṣiṇyēna varānanē|
bhuṁkṣvabhōgān yathākāmaṁ piba bhīru ramasva ca||23||
yathēṣṭaṁ ca prayacca tvaṁ pr̥thivīṁ vā dhanāni ca|
lalasva mayi visrabdā dhr̥ṣṭa mājñāpayasva ca||24||
matprasādā llalantyāśca lalantāṁ bhāndhavā stava |
buddhiṁ māmanupaśya tvaṁ śriyaṁ bhadrē yaśaśca mē||25||

sa|| varānanē bhīruḥ dākṣiṇyēna pratikarmābhi saṁyuktā yathā kāmaṁ bhōgān bhuṁkṣva piba ramasva ca|| tvaṁ pr̥thivīm dhanāni ca yathēcchaṁ prayaccha| visrabdā mayi lalasva | ghr̥ṣṭaṁ ājñāpayasva ca|| bhadrē matprasādāt lalantyāḥ tava bāṁdhavā lalantāṁ | tvaṁ mama r̥ddhiṁ yaśaśca anupaśya|

O Charming lady ! Timid one ! Liberally decorate yourself as you like, drink and make merry. Give away land and wealth as you wish. Being free enjoy with me. Boldly order me. Oh Auspicious lady ! By my grace enjoying your relations you too may enjoy. You see my wealth and fame.

ślō|| kiṁ kariṣyasi rāmēṇa subhagē cīravāsasā|
nikṣipta vijayō rāmō gataśrīḥ vanagōcaraḥ||26||
vratī sthaṇḍilaśāyī ca śaṅkē jīvati vā na vā|
na hi vaidēhi rāma stvāṁ draṣṭuṁ vāpyupalapsyatē||27||
purō balākai rasitaiḥ mēghaiḥ jyōtsnāmivāvr̥tam|

sa|| subhagē cīravāsasā rāmēṇa kiṁ kariṣyasi| nikṣipta vijayaḥ gataśrīḥ vanagōcaraḥ vratī sthaṇḍilaśāyī ca rāmaḥ jīvati vā na śaṅkē || vaidēhī rāmaḥ tvaṁ purōbalākaiḥ asitaiḥ mēghaiḥ āvr̥tāṁ jyōtsnāṁ iva draṣṭuṁ vā pi na hi upalapsyatē||

O Beautiful lady ! What will you do with the person in bark robes. With renounced victory, lost fortune, wandering in the forest , following ascetism , sleeping on the ground whether Rama is alive or not I am doubtful. Oh Vaidehi ! Rama may not even be able to see you, like the moon rays veiled by the clouds by the flying cranes.

ślō|| na cāpi mama hastā ttvām prāptu marhati rāghavaḥ||28||
hiraṇyakaśipuḥ kīrtiṁ iṁdrahastagatāmiva|
cārusmitē cārudati cārunētrē vilāsini|| 29||
manōharasi mē bhīru suparṇaḥ pannagaṁ yathā|

sa||hiraṇyakaśipuḥ indrahastagatāṁ kīrtiṁ iva rāghavaḥ mama hastāt tvāṁ prāptuṁ na cāpi arhati|| cārusmitē cārudati cārunētrē vilāsini bhīru suparṇaḥ pannagaṁ yathā mama manaḥ harasi||

Raghava will not be able to get you back from my hands like Hiranyakasipu was able to get back his wife Kirthi from the hands of Indra. Lady of charming smile, lady of beautiful teeth , beautiful eyes luxurious and timid lady you have captivated my mind like the Garuda snatching away a serpent.

ślō|| kliṣṭa kauśēyavasanāṁ tanvī mapyanalaṅkr̥tām||30||
tāṁ dr̥ṣṭvā svēṣu dārēṣu ratiṁ nōpalabhāmyaham|
antaḥpura nivāsinyaḥ striyaḥ sarvaguṇānvitāḥ||31||
yāvaṁtyō mama sarvāsām aiśvvaryaṁ kuru jānaki|

sa|| kliṣṭakauśēyavasanāṁ tanvīṁ tvāṁ analaṁkr̥tāṁ api dr̥ṣṭvā ahaṁ svēṣu dārēṣu ratiṁ na upalabhāmi|| jānakī mama striyaḥ antaḥpuranivāsinyaḥ yāvantyaḥ sarvaguṇānvitāḥ | sarvāsāṁ iśvaryaṁ kuru||

Oh Tender woman wearing spoiled silk clothes, though not adorned, seeing you I am not finding love in my other wives. O Janaki Many of the ladies of my harem are endowed with all attributes . You exercise authority on all of them.

ślō|| mama hyasitakēśāṁtē trailōkyapravarā sstriyaḥ||32||
tāstvāṁ paricariṣyanti śriya mapsarasō yathā|
yāni vaiśravaṇē subhru ratnāni dhanāni ca||33||
tāni lōkāṁśca suśrōṇi māṁ ca bhuṅ-kṣva yathā sukham|
na rāmastapasā dēvi na balēna na vikramaiḥ|
na dhanēna mayā tulyaḥ tējasā yaśasā'pi vā|34||

sa|| asitakēśāṁtē mama tāḥ trailōkya pravarāḥ striyaḥ apsarasaḥ śriyaṁ yathā tvāṁ paricariṣyanti|| suśrōṇi subhr̥ vaiśravaṇē yāni ratnāni dhanāni ca tāni lōkāṁśca māṁ ca yathāsukhaṁ bhuṅ-kṣva|| dēvī rāmaḥ tapasā mayā na tulyaḥ | na balēna vikramaiḥ ca|na dhanēna tējasā yaśasā api vā||

Oh lady with dark hair ! The best among the women in the three worlds, Apsaras who are mine will attend on you like Goddess Lakshmi. Oh Lady of beautiful hips, beautiful eyebrows you be happy and enjoy with whatever gems and wealth and those worlds as well including me. Oh Devi , Rama is not my equal in penance. Not in prowess or valor. Not in wealth, brilliance or fame too.

ślō|| piba vihara ramasva bhuṅ-kṣva bhōgān
dhananicayaṁ pradiśāmi mēdinīṁ ca|
mayi lala lalanē yathāsukhaṁ tvaṁ
tvayi ca samētya lalantu bāndhavāstē || 35||

sa||lalanē dhananicayaṁ mēdinīṁ ca tvaṁ pradiśāmi |piba vihara ramasva | bhōgān yathāyuktaṁ mayi lala| tē bāndhavāḥ samētya tvayi lalantu||

Oh delightful one, Heaps of riches as well as lands I am presenting to you. Drink, sport and enjoy. All enjoy all pleasures enjoy as you please. Enjoy along with your relations..

ślō|| kusumita tarujāla saṁtatāni
bhramarayutāni samudratīrajāni|
kanaka vimala hārabhūṣitāṅgi
vihara mayā saha bhīru kānanāni||36||

sa|| bhīru kanaka vimala hārabhūṣitāṁgī kusumita tarujāla saṁtatāni bhramarayutāni samudratīrajāni kānanāni mayā saha vihara||

Oh Timid one ! Deck yourself with pure gold necklaces, enjoy along with me in the enchanting sea side forest groves full of trees with blossoms

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē viṁśassargaḥ||

Thus ends the Sarga 20 in Sundarakanda of Shrimad Valmiki Ramayan composed by Valmiki.

||om tat sat ||

 

 

 

 

 

 

 

 


||om tat sat ||

 

 

 

 

 

 

 

 

,