||Sundarakanda ||

|| Sarga 35||( Slokas in English Script )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

suṁdarakāṁḍa.
atha saptatriṁśassargaḥ

sītā tadvacanaṁ śrutvā pūrṇacaṁdra nibhānanā|
hanūmaṁta muvācēdaṁ dharmārthasahitaṁ vacaḥ||1||

sa|| sītā pūrṇacaṁdra nibhānanā dharmārthasahitaṁ tadvacanaṁ śrutvā hanumaṁtaṁ idaṁ vacaḥ uvāca||

Sita who has a face like that of the moon, having heard the words full of righteousness, spoke as follows.

amr̥taṁ viṣasaṁspr̥ṣṭaṁ tvayā vānarabhāṣitam|
yacca nānyamanā rāmō yacca śōkaparāyaṇaḥ||2||
aiśvaryē vā suvistīrṇē vyasanē vā sudāruṇē|
rajjvēva puruṣaṁ baddhvā kr̥tāṁtaṁ parikarṣati||3||
vidhirnūnamasaṁhāryaḥ prāṇināṁ plavagōttamaḥ|
saumitraṁ māṁ ca rāmaṁ ca vyasanaiḥ paśya mōhitān||4||

sa||vānara tvayā yaccarāmaḥ na anyamanā yacca śōkaparāyaṇaḥ iti bhāṣitaṁ (tat) amr̥taṁ viṣasaṁspr̥ṣṭaṁ||kr̥tāṁtaḥ puruṣaḥ rajjvā baddhvā iva suvistīrṇē isvaryē vā sudāruṇē vyasanē vā parikarṣati ||plavagōttama prāṇinām nūnaṁ vidhiḥ asaṁhāryaḥ | vyasanaiḥ mōhitān saumitriṁ māṁ ca rāmaṁ ca paśya||

' Oh Vanara ! The words you said that Rama is not thinking of any other thing and that he is immersed in sorrow, are like nectar mixed with poison. Death will snatch a man with a rope whether he is in great fortune or drowning in adversity. Oh Best of Vanaras ! Surely it is not possible to overcome fate. See how Rama , Lakshmana and myself are afflicted by sorrows'.

śōkasyāsya kadā pāraṁ rāghavōsdhigamiṣyati|
plavamānaḥ pariśrāṁtō hatanau ssāgarē yathā||5||
rākṣāsānāṁ vadhaṁ kr̥tvā sūdayitvā ca rāvaṇaṁ|
laṁkā munmūlitāṁ kr̥tvā kadā drakṣyati māṁ patiḥ||6||

sa|| sāgarē hatanauḥ plavamānaḥ pariśrāṁtaḥ yathā rāghavaḥ asya śōkasya pāraṁ kadā adhigamiṣyasi ||kadā rākṣasānāṁ ca vadhaṁ kr̥tvā rāvaṇaṁ sūdayitvā kadā laṁkāṁ unmūlitāṁ kr̥tvā māṁ patiḥ drakṣyati ||

' Raghava who suffered like the one getting drowned in a ship wreck, when will he reach the shore of the ocean of grief. When will he kill the Rakshasas, kill Ravana, and uproot Lanka ? When will he see me?'

sa vācya saṁtvarasyēti yāva dēva na pūryatē|
ayaṁ saṁvatsaraḥ kālaḥ tāvaddhi mama jīvitam||7||
vartatē daśamē māsō dvautu śēṣau plavaṁgama|
rāvaṇēna nr̥śaṁsēna samayō yaḥ kr̥tō mama||8||

sa|| ayaṁ saṁvatsara kālaḥ yāvadēva na pūryatē saṁtvarasyēti saḥ vācyaḥ | mama jīvitaṁ tāvaddhiḥ|| plavaṁgama rāvaṇēna nr̥śaṁsēna mama kr̥taḥ samayaḥ daśamē māsaḥ vartatē | śēṣaḥ dvau tu||

' There is a time limit of one year. Before it is completed you must inform him. I am alive till that tme only. Oh Vanara in the time given by the wicked Ravana, this is the the tenth month. Only two months are remaining '.

vibhīṣaṇēna ca bhrātrā mama niryātanaṁ prati|
anunītaḥ prayatnēna na ca tat kurutē matim||9||
mama prati pradānaṁ hi rāvaṇasya na rōcatē|
rāvaṇaṁ mārgatē saṁkhyē mr̥tyuḥ kālavaśaṁ gatam||10||
jyēṣṭhā kanyāsnalā nāma vibhīṣaṇa sutā kapē|
tayā mamēda mākhyātaṁ mātrā prahitayā svayam||11||

sa|| bhrātrā vibhīṣaṇēna mama niryātanaṁ prati prayatnēna anunītaḥ | tat matiṁ na kurutē||mama prati pradānaṁ hi rāvaṇasya na rōcatē | kālavaśaṁ gataṁ rāvaṇaṁ saṁkhyē mr̥tyuḥ mārgatē|| kapē nalā nāma vibhīṣaṇa jyēṣṭā sutā kanyā mātrā prahitayā tayā svayaṁ mama idaṁ ākhyātaṁ ||

'(Ravana's) Brother Vibhishana made efforts to advise my restoration. Such thought has not been agreed to. Ravana does not like to return me. Having fallen into the trap of time, Ravana is in search of death in a war. Oh Vanara ! The eldest daughter of Vibhishana by name Nala sent by her mother told this to me.

asaṁśayaṁ hariśrēṣṭha kṣipraṁ māṁ prāpsyatē patiḥ|
aṁtarātmā hi mē śuddhaḥ tasmiṁ śca bahavō guṇāḥ||12||
utsāhaḥ pauruṣaṁ sattva mānr̥śaṁsyaṁ kr̥tajñatā|
vikramaśca prabhāvaśca saṁti vānara rāghavē||13||
caturdaśa sahasrāṇi rākṣasānāṁ jaghāna yaḥ|
janasthānē vinā bhrātrā śatruḥ kaḥ tasya nō dvijēt||14||
na sa śakya stulayituṁ vyasanaiḥ puruṣarṣabha|
ahaṁ tasya prabhāvajñā śakrasyēva pulōmajā||15||
śarajālāṁśumān śūraḥ kapē rāmadivākaraḥ|
śatrurakṣōmayaṁ tōyaṁ upaśōṣaṁ nayiṣyati||16||

sa|| hariśrēṣṭha patiḥ kṣipraṁ māṁ asaṁśayaṁ prāpsyati| mē aṁtarātmāca śuddhaḥ tasmiṁśca bahavaḥ guṇāḥ | vānara rāghavē utsāhaḥ pauruṣaṁ sattvaṁ anr̥śaṁsyaṁ kr̥tajñatā vikramaśca prabhavaśca saṁti || yaḥ janasthānē vinā bhrātrā caturdaśa sahasrāṇi rākṣasānāṁ jaghāna tasya kaḥ śatruḥ naḥ dvijēt ||saḥ puruṣarṣabhaḥ vyasanaiḥ tulayituṁ na śakyaḥ | pulōmajā śakrasyēva ahaṁ tasya prabhāvajñā||kapē śūraḥ rāma divākaraḥ śarajālāṁśumān śatrurakṣōmayaṁ tōyaṁ upaśōṣaṁ nayiṣyati ||

' Oh best of Vanaras ! My husband will reach this place soon no doubt about that. My conscience tells me of Rama's many virtues. Oh Vanara ! Raghava is endowed with perseverance , manliness, prowess, kindness, gratitude , competence, and power. Who is the enemy that will not tremble before the one who on his own without his brother's help killed fourteen thousand Rakshasas in Janasthana. Oh bull among men! He will not be shaken by sorrow. Like Puloma daughter of Indra I know his powers. Oh Vanara ! The Valiant Rama like the Sun with his volleys of dazzling arrows will dry up the sea of enemy forces'.

iti saṁjalpamānāṁ tāṁ rāmārthē śōkakarṣitām|
aśrusaṁpūrṇanayanāṁ uvāca vacanaṁ kapiḥ||17||

sa|| iti saṁjalpamānāṁ rāmārthē śōkakarśitāṁ aśru saṁpūṇanayanāṁ tāṁ kapiḥ (idaṁ) vacanaṁ uvāca||

While she was speaking freely about Rama, tormented by sorrow, her eyes filled with tears . Then Vanara spoke to her.

śrutvaivatu vacō mahyaṁ kṣipra mēṣyati rāghavaḥ|
camūṁ prakarṣanmahatīṁ haryr̥kṣagaṇasaṁkulām||18||
athavā mōcayiṣyāmi tvāṁ adyaiva varānanē|
asmāt duḥkhāt upārōha mama pr̥ṣṭhamaniṁditē||19||
tvāṁ hi pr̥ṣṭhagatāṁ kr̥tvā saṁtariṣyāmi sāgaram|
śakti rastihi mē vōḍhuṁ laṁkā mapi sa rāvaṇam||20||

sa|| rāghavaḥ śrutvaivatu mahyaṁ vacaḥ kṣipraṁ ēṣyati camūṁ prakarṣan mahatīṁ haryakṣugaṇasaṁkulāṁ ||varānanē athavā adyaiva tvāṁ asmāt duḥkhāt mōcayiṣyāmi | aniṁditē mama pr̥ṣṭaṁ upārōha||tvāṁ pr̥ṣṭhagatāṁ kr̥tvā sāgaraṁ saṁtariṣyāmi | mē sarāvaṇaṁ laṁkāṁ api vōḍhuṁ śaktiḥ asti hi||

' Raghava , on hearing my words will soon come here leading a huge army of Vanaras and bears. Oh Beautiful Lady ! Today itself I will redeem you from your grief . Oh Blameless lady you climb on my back. Keeping you on my back I will cross the ocean. I have the power to lift the whole of Lanka along with Ravana '.

ahaṁ prasravaṇa sthāya rāghavāyādya maithili|
prāpayiṣyāmi śakrāya havyaṁ huta mivānalaḥ||21||
drakṣa syadyaiva vaidēhi rāghavaṁ saha lakṣmaṇam|
vyavasāya samāyuktaṁ viṣṇuṁ daityavathē yathā||22||
tvaddarśanakr̥tōtsāhamāśramasthaṁ mahābalam|
puraṁdara mivāsīnaṁ nāgarājasya mūrthani||23||

sa|| maithili analaḥ hutaṁ havyaṁ śakrāya ahaṁ prasravaṇasthāya adyaiva prāpayiṣyāmi || vaidēhi daitya vadhē vyavasāya samāyuktaṁ viṣṇuṁ yathā sahalakṣmaṇaṁ rāghavaṁ adyaiva drakṣyasi ||tvaddarśana kr̥tōtsāhaṁ āśramasthaṁ mahābalaṁ nāgarājasya mūrdhani āsīnaṁ puraṁdaram iva ||

' Maithili ! Like the sacred fire which carries the oblation to Indra, I will carry you to the one on Prasravana mountain today. Vaidehi, you will see Rama together with Lakshmana making all out efforts in killing Rakshasas like Vishnu killed Daityas. Rama staying in the ashram will be enthused in seeing you like the Indra seated on the king of elephants'.

pr̥ṣṭhamārōha mēdēvī mā vikāṁkṣasva śōbhanē|
yōgamanviccha rāmēṇa śaśāṁkē nēva rōhiṇī||24||
kathayaṁtīva caṁdrēṇa sūryēṇa ca mahārciṣā|
matpr̥ṣṭhamadhiruhya tvaṁ tarāsskāśamahārṇavau||25||
na hi mē saṁprayātasya tvā mitō nayatō aṁganē|
anugaṁtuṁ gatiṁ śaktā ssarvē laṁkānivāsinaḥ||26||
yathaivāha miha prāptaḥ tathaivāhamasaṁśayaḥ|
yāsyāmi paśya vaidēhī tvāmudyama vihāyasam||27||

sa|| dēvī mama pr̥ṣṭaṁ ārōha| śōbhanē mā vikāṁkṣasva | rōhiṇī śaśāṁkēnaiva (tvaṁ) rāmēṇa yōgaṁ anviccha||tvaṁ mat pr̥ṣṭhaṁ adhiruhya caṁdrēṇa mahārciṣā sūryēṇa kathayaṁtīva ākāśa mahārṇavau tara||aṁganē tvāṁ itaḥ nayataḥ saṁprayātasya mē gatiṁ anugaṁtuṁ sarvē laṁkānivāsinaḥ na śaktāḥ ||vaidēhi yathaiva ahaṁ iha prāptasthaḥ ēva ahaṁ tvāṁ udyamya yāsyāmi vihāyasaṁ na saṁśayam||

' Oh Divine Lady ! Climb on my back , do not be reluctant. Like Moon joining Rohini, you can unite with Rama. Climbing on my back you can cross the sky and ocean conversing with Moon and the flaming Sun. Oh Beautiful Lady! It is not possible for any of the inhabitants of Lanka to speedily follow me while I carry you from this place. Vaidehi ! Just as I reached here, similarly taking you on my back I will go across the sky. I have no doubt '.

maithilī tu hariśrēṣṭhāt śrutvā vacanamadbhutam|
harṣavismita sarvāṁgī hanumaṁta mathābravīt||28||
hanuman dūra madhvānaṁ kathaṁ māṁ vōḍhumicchasi|
tadēva khalu tē manyē kapitvaṁ hariyūthapa||29||
kathaṁ vālpaśarīrastvaṁ māmitō nētu micchasi|
sakāśaṁ mānavēṁdrasya bharturmē plavagarṣabha||30||

sa|| maithilī hariśrēṣṭhāt adbhutaṁ vacanaṁ śrutvā harṣa vismita sarvāṁgī atha hanumaṁtaṁ abravīt ||hanumān dūraṁ adhvānaṁ māṁ vōḍhuṁ kathaṁ icchasi | hariyūthapa tē kapitvaṁ tadēva khalu manyē||vānararṣabha alpaśarīraḥ tvaṁ itaḥ mē bhartuḥ mānavēṁdrasya nētuṁ kathaṁ vā icchasi||

Maithili, hearing those wonderful words of the best of Vanaras, was delighted experiencing joy and said the following. 'Hanuman ! How do you intend to carry me to such a distant place. This is truly your monkey nature. Oh Bull among Vanaras with your small body how will you take me to the lord of men and my husband '.

sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
ciṁtayāmāsa lakṣmīvānnavaṁ paribhavaṁ kr̥tam||31||
na mē jānāti sattvaṁ vā prabhāvaṁ vāssitēkṣaṇā|
tasmāt paśyatu vaidēhī yadrūpaṁ mama kāmataḥ||32||
iti saṁcitya hanumāṁstadā plavagasattamaḥ|
darśayāmāsa vaidēhyāḥ svarūpa marimardanaḥ||33||

sa|| hanumān lakṣmīvān mārutātmajaḥ sītāyāḥ vacanaṁ śrutvā navaṁ paribhavaṁ kr̥taṁ ciṁtayāmāsa|| asitēkṣaṇā mē sattvaṁ vā prabhavaṁ na jānāti | tasmāt kāmataḥ mama yadrūpaṁ (tat) vaidēhi paśyatu ||iti saṁcitya tadā plavagasattamaḥ hanumān arimardanaḥ vaidēhyāḥ svarūpaṁ darśayāmāsa||

The illustrious Hanuman, son of wind god hearing those words of Sita saw a new insult hurled at him. The Black eyed lady is not aware of my powers. Therefore let Vaidehi see the form I can assume of my free will. Thinking thus Hanuman , the best of fliers and crusher of enemies started showing his real form to Vaidehi.

sa tasmātpādapāddhīmānāplutya plavagarṣabhaḥ|
tatō varthitu mārēbhē sītāpratyayakāraṇāt||34||
mērumaṁdara saṁkāśō babhau dīptānalaprabhaḥ|
agratō vyavatasthē ca sītāyā vānarōttamaḥ||35||
hariḥ parvata saṁkāśaḥ tāmravaktrō mahābalaḥ|
vajradaṁṣṭrō nakhō bhīmō vaidēhīṁ idamabravīt||36||

sa|| dhīmān plavagarṣabhaḥ saḥ tasmāt pādapāt āplutya tataḥ sītāpratyayakāraṇāt vardhituṁ ārēbhē|| vānarōttamaḥ mērumaṁdarasaṁkāsaḥ dīptānalaprabhaḥ babhau | sītāyāḥ agratḥ vyavatasthē||parvata saṁkāśaḥ tāmravaktraḥ mahābalaḥ vajradaṁṣṭra nakhaḥ bhīmaḥ hariḥ vaidēhīṁ idaṁ abravīt ||

The wise bull among Vanaras , getting down from the tree started growing in size to increase the confidence of Sita.The best of Vanaras glowing like a blazing fire appeared like mount Meru or Mandara. Then he stood in front of Sita. Resembling a mountain in size, with red face, powerful, with teeth and nails strong like diamonds, looking fearsome , Hanuman spoke to Vaidehi.

saparvatavanōddēśāṁ sāṭṭaprākāra tōraṇām|
laṁkā mimāṁ sa nādhāṁ vā nayituṁ śakti rasti mē||37||
tadavasthāpyatāṁ buddhi ralaṁ dēvi vikāṁkṣayā|
viśōkaṁ kuru vaidēhi rāghavaṁ saha lakṣmaṇam||38||

sa|| saparvatavanōddēśāṁ sāṭṭaprākāratōraṇām sanāthaṁ imām laṁkāṁ nayituṁ mē śaktiḥ asti || dēvi tat vikāṁkṣasva alaṁ buddhiḥ avasthāpyatām | vaidēhi sahalakṣmaṇaṁ rāghavaṁ viśōkaṁ kuru ||

'I have the power to carry whole of Lanka filled with mountains and gardens, forts ramparts and gateways along with its king. Oh Divine lady ! Enough of unworthy doubts. Be stable with your intellect. Oh Vaidehi rid Rama and Lakshmana of their sorrow'.

taṁ dr̥ṣṭvā bhīmasaṁkāśaṁ uvāca janakātmajā|
padmapatraviśālākṣī māruta syaurasaṁ sutaṁ||39||

sa|| padmapatraviśālākṣi janakātmajā taṁ bhīmasaṁkāsaṁ mārutasya aurasaṁ sutaṁ dr̥ṣṭvā uvāca||

The wide eyed lady, with eyes like lotus petals, the daughter of Janaka , seeing the fearsome form of the son of wind god spoke as follows.

tavasatvaṁ balaṁ caiva vijānāmi mahākapē|
vāyōriva gatiṁ caiva tējaścāgnērivādbhutam||40||
prākr̥tōsnyaḥ kathaṁ cēmāṁ bhūmi māgaṁtu marhati|
udadhē rapramēyasya pāraṁ vānarapuṁgava||41||
jānāmi gamanē śaktiṁ nayanē cāpi tē mama|
avaśyaṁ saṁpradhā ryāśu kāryasiddhi rmahātmanaḥ||42||

sa|| mahākapē tava sattvaṁ balaṁ caiva vāyōriva gatiṁ āgnēriva adbhutaṁ tējaḥ ca vijānāmi ||vānarapuṁgava prākr̥taḥ anyaḥ apramēyasya udadhēḥ pāraṁ imāṁ bhūmiṁ āgaṁtuṁ kathaṁ arhati|| gamanē mama nayanē ca api śaktiṁ jānāmi | mahātmanaḥ kāryasiddhi avaśyaṁ āśu saṁpradhāryā ||

' Oh Great Vanara ! I have understood your power and strength. The speed like that of wind , the brilliance like that of the fire is astonishing and splendid. Oh Best of Vanaras ! How can an ordinary person be capable of reaching this shore of the immeasurable ocean. I know that you have the power to carry me on the journey. After planning carefully the great people will surely achieve success '.

ayuktaṁ tu kapiśrēṣṭha mama gaṁtuṁ tvayāsnagha|
vāyuvēga savēgasya vēgō māṁ mōhayēttava||43||
ahamākāśa māpannā hyuparyupari sāgaram|
prapatēyaṁ hi tē pr̥ṣṭhādbhayādvēgēna gacchataḥ||44||
patitā sāgarē cāhaṁ timinakrajhuṣākulē|
bhavēya māśu vivaśā yādasāmannamuttamam||45||

sa|| anagha kapiśrēṣṭha tvayā mama gaṁtuṁ ayuktaṁ | vāyuvēgasavēgasya tava vēgaḥ mām mōhayēt ||sāgarasya upari ākāśaṁ ahaṁ vēgēna gacchataḥ tē pr̥ṣṭāt bhayāt āpannā prapatēyaṁ||timinakrajhaṣākulē sāgarē patitā ahaṁ vivaśā āśu yādasāṁ uttamaṁ annaṁ bhavēyaṁ||

'Oh Sinless one , best of Vanaras , It is not proper for me to come with you. Your speed like that of the wind will render me unconscious. When you go over the sea speedily , out of fear I may fall off from your back. Falling in to the sea filled with crocodiles I will be helpless and immediately be good for the aquatic animals '.

na ca śakṣyē tvayā sārthaṁ gaṁtuṁ śatruvināśana|
kaḷatravati saṁdēhaḥ tvayyapi syādasaṁśayaḥ||46||
hriyamāṇāṁ tu māṁ dr̥ṣṭvā rākṣasā bhīmavikramāḥ|
anugacchēyu rādiṣṭā rāvaṇēna durātmanā||47||
taistvaṁ parivr̥ta śśūraiḥ śūla mudgara pāṇibhiḥ|
bhavēstvaṁ saṁśayaṁ prāptō mayā vīra kaḷatravān||48||

sa|| hē śatruvināśana tvayā sārthaṁ gaṁtuṁ na śakṣyē ca kaḷatravati tvayyapi saṁdēhaḥ syāt asaṁśayaḥ|| hriyamāṇāṁ māṁ dr̥ṣṭvā bhīmavikramāḥ rākṣasāḥ durātmanā rāvaṇēna ādiṣṭāḥ anugacchēyuḥ ||tvaṁ śūlamudgarapāṇibhiḥ taiḥ śūraiḥ parivr̥taḥ vīra mayā kaḷatravān tvaṁ saṁśayaṁ prāptaḥ bhavēḥ||

'Oh Destroyer of foes ! It is not possible for me to go with you . When you are burdened with a woman doubtlessly you will have a concern too. Seeing me while being carried away, the fearsome Rakshasas ordered by the evil Ravana will follow you. Oh Hero ! Being surrounded by those warriors and carrying me, you too will have a concern'.

sāyudhō bahavō vyōmni rākṣāsāstvaṁ nirāyudhaḥ|
kathaṁ śakṣyasi saṁyātuṁ māṁ caiva parirakṣitum||49||
yudhyamānasya rakṣōbhiḥ tava taiḥ krūrakarmabhiḥ|
prapatēyaṁ hi tē pr̥ṣṭhāt bhayārtā kapisattama||50||
atha rakṣāṁsi bhīmāni mahaṁti balavaṁti ca|
kathaṁcit sāṁparāyē tvāṁ jayēyuḥ kapisattama||51||

sa|| vyōmni sāyudhāḥ rākṣasāḥ bahavaḥ tvaṁ nirāyuthaḥ saṁyātuṁ māṁ parirakṣituṁ ca kathaṁ śakṣyasi ||kapisattamaḥ tava krūrakarmabhiḥ taiḥ yudhyamānasya bhayārtā tē pr̥ṣṭhāt prapatēyaṁ hi ||kapisattama atha bhīmāni mahaṁti balavaṁti ca rakṣāṁsi sāṁparāyē kathaṁcit tvaṁ jayēyuḥ||

' In the sky there will be many armed Rakshasas, and you will be alone without weapons. How can you fight and protect me too? Oh Best of Vanaras , while you are battling those who do wicked deeds , out of fear I may fall off your back. Oh Best of Vanaras ! The fearsome massive powerful Rakshasa may some how win over you in the fight '.

athavā yudhyamānasya patēyaṁ vimukhasya tē|
patitāṁ ca gr̥hītvā māṁ nayēyuḥ pāparākṣasāḥ||52||
māṁ vā harēyu stvaddastādviśasēyurathāpi vā|
avyavasthau hi dr̥śyētē yuddhē jayāparājayau||53||
ahaṁ vāpi vipadyēyaṁ rakṣōbhi rabhitarjitā|
tvatprayatnō hariśrēṣṭha bhavē nniṣphala ēva tu||54||

sa|| athavā yudhyamānasya tē vimikhasya patēyuṁ patitāṁ mām gr̥hītvā pāpa rākṣasāḥ nayēyuḥ||tvat hastāt mām harēyuḥ athāpi vā viśasēyuḥ | yuddhē jayāparājayau avyavasthau dr̥śyatē hi||hariśrēṣṭha rakṣōbhiḥ abhitarjitā ahaṁ vipadyēyaṁ vāpi tvatprayatnaḥ niṣphalaḥ ēva tu bhavēt ||

'Or else while you are engaged in the fight when you turn your attention away, I may fall down. While I fall down the sinful Rakshasas may take me away. From your hands they may take me away or cut me to pieces. The success or defeat in a war is seen as uncertain. Oh Best of Vanaras ! In case I am caught by Rakshasas and intimidated and die, then all your effort would be waste too'.

kāmaṁ tva masi paryāptō nihaṁtuṁ sarvarākṣasān |
rāghavasya yaśō hīyēttvayā śastaistu rākṣasaiḥ||55||
athavāssdāyā rakṣāṁsi nyasēyu ssaṁvr̥tē hi mām|
yatra tē nābhijānīyurharayō nāpi rāghavau||56||
āraṁbhastu madarthō yaṁ tatastava nirarthakaḥ|
tvayā hi saha rāmasya mahānāgamanē guṇaḥ||57||
mayi jīvita māyattaṁ rāghavasya mahātmanaḥ|
bhātr̥̄ṇāṁ ca mahābāhō tava rāja kulasya ca||58||
tau nirāśau madarthaṁ tu śōkasaṁtāpakarśitau|
saha sarvarkṣaharibhistyakṣataḥ prāṇa saṁgraham||59||

sa|| tvaṁ sarvarakṣasān nihaṁtuṁ paryāptaḥ api kāmaṁ tvayā śastai rākṣasaiḥ rāghavasya yaśaḥ hīyēt ||athavā rakṣāṁsi māṁ ādāya yatra tē harayaḥ rāghavau api nābhijānīyuḥ saṁvr̥tē nyasēyuḥ ||tataḥ madarthaḥ tava āraṁbhastu nirarthakaḥ | tvayā saha rāmasya āgamanē mahān guṇaḥ||mahābalē mahātmanaḥ rāmasya bhrātrūṇāṁ tava rājakulasya jīvitaṁ mayi āyattaṁ||madarthaṁ śōkasaṁtāpakarśitau tau nirāśau sarvarkṣa haribhiḥ prāṇasaṁgrahaṁ tyakṣataḥ||

'You may be able to kill all the Rakshasas. But by that act of your killing Rakshasas Rama's fame will be diminished. Or else the Rakshasas having brought me back will conceal me in a place which neither Raghava nor you will know. So for my sake the effort you started will be a waste. Rama coming along with you will be great. Oh Powerful one ! The survival of Rama , his brothers, your kings relatives and yourself is dependent on my survival. Both of them immersed in sorrow , and with hopes lost , and all the Vanaras too will give up their lives'.

bhartr̥ bhaktiṁ puraskr̥tya rāmādanyasya vānara|
na spr̥śāmi śarīraṁ tu puṁsō vānara puṁgava||60||
yadahaṁ gātra saṁsparśaṁ rāvaṇasya balādgatā|
anīśā kiṁ kariṣyāmi vināthā vivaśā satī||61||
yadi rāmō daśagrīvamiha hatvā sa bāṁdhavam|
māmitō gr̥hya gacchēttattasya sadr̥śaṁ bhavēt||62||

sa|| vānarapuṁgava bhartuḥ bhaktiṁ puraskr̥tya rāmāt anyasya śarīraṁ tu na spruśāmi ||ahaṁ balāt rāvaṇasya gātrasaṁsparśaṁ gatā yat anīśā vivaśā satī | vināthā kiṁ kariṣyāmi ||rāmaḥ sabāṁdhavaṁ daśagrīvaṁ iha hatvā māṁ itaḥ gr̥hya gacchēt yadi tat tasya sadr̥śaṁ bhavēt ||

'Oh Best of Vanaras ! Devoted to my husband I cannot touch the body of any other person. I had body contact with Ravana when I was forcefully brought, as I had no control on myself. Without my husband what can I do. If Rama along with his relations kills Ravana along with all his relations here and takes me from here that will be proper '.

śrutā hi dr̥ṣṭā śca mayā parākramā mahatmanastasya raṇāvimardinaḥ|
sa dēvagaṁdharvabhujaṁgarākṣasā bhavaṁti rāmēṇa samā hi saṁyugē||63||
samīkṣya taṁ saṁyati citrakārmukam mahābalaṁ vāsavatulyavikramam|
sa lakṣmaṇaṁ kō viṣahēta rāghavam hūtāśanaṁ dīpta mivānilēritam||64||
sa lakṣmaṇaṁ rāghava mājimardanam diśāgajaṁ mattamiva vyavasthitam|
sa hēta kō vānaramukhya saṁyugē yugāṁta sūryapratimaṁ śarārciṣam||65||

sa|| raṇāvamardinaḥ mahātmanaḥ tasya parākramāḥ mayā śrutāḥ dr̥ṣṭāśca saṁyugē| dēvagaṁdharvabhujaṁgarākṣasāḥ rāmēna samāḥ na hi||citrakārmukaṁ mahābalaṁ vāsavatulyavikramaṁ salakṣmaṇaṁ anilēritaṁ dīptaṁ hutāsanaṁ iva taṁ rāghavaṁ sayati samīkṣya kaḥ viṣahētaḥ||vānaramukhya salakṣmaṇaṁ ājimardanaṁ mattaṁ diśagajaṁ iva vyavasthitaṁ śarārciṣaṁ yugāṁtasūryapratimaṁ rāghavaṁ saṁyugē kaḥ sahēt ||

'I have heard and seen the valor of the great one who is a crusher of enemies in the war. There is no one equal to Ram in Devas, Gandharvas, Bhujangas, and Rakshasas. The wielder of powerful bow, endowed with great strength, is equal to Vasava in strength. He is like a blazing fire whipped by wind. Who can withstand the power of Rama along with Lakshmana. Oh Chief of Vanaras ! Who can withstand Rama along with Lakshmana, who are steady like the intoxicated elephants supporting the quarters , whose rays of arrows resemble the rays of the Sun at the time of deluge '.

sa mē hariśrēṣṭha sa lakṣmaṇaṁ patiṁ sayūdhapaṁ kṣipra mihōpapādaya|
cirāya rāmaṁ prati śōkakarśitām kuruṣva māṁ vānaramukhya harṣitāṁ||66||

sa|| hariśrēṣṭha saḥ salakṣmaṇaṁ sayūthapaṁ patiṁ kṣipraṁ iha upapādaya | vānaramukhya rāmaṁ prati cirāya śōkakarśitāṁ māṁ harṣitāṁ kuruṣva||

' Oh Best of Vanaras, Bring him along with Lakshmana and the army of Vanaras here quickly. Oh Chief of Vanaras delight make me who is immersed in sorrow thinking of Rama'.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē saptatriṁśassargaḥ ||
||om tat sat||