||Sundarakanda ||

|| Sarga 47||( Slokas in English Script )

 

Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

suṁdarakāṁḍa.
atha saptacattvāriṁśassargaḥ||

" cakāra rakṣōdhipatērmahat bhayam"
Means that a great fear arose in the mind of the Rakshasa King. In the forty sixth Sarga we heard about the doubts in Ravana's mind. Now the doubts have moved to the next stage, fear. We will see how that fear arose in this Sarga.

||Sloka 47.01||

sēnāpatīn paṁca sa tu pramāpitān
hanumatā sānucarān savāhanān|
samīkṣya rājā samarōddhatōnmukhaṁ
kumāramakṣaṁ prasamaikṣatāgrataḥ||47.01||

sa||paṁca sēnāpatīn sa anucarān sa vāhanān pramāpitān samīkṣya rājā samarōddhataḥ unmukhaṁ kumāraṁ akṣaṁ agrataḥ prasamaikṣata||

"Seeing that the five generals along with the followers and their vehicles were destroyed , the kings eyes fell on the prince Aksha who is in the front and who is excited to take up the battle." ||47.01||

||Sloka 47.02||

sa tasya dr̥ṣṭyarpaṇasaṁpracōditaḥ
pratāpavān kāṁcana citrakārmukaḥ|
samutpapātātha sadasyudīritō
dvijātimukhyairhaviṣēva pāvakaḥ||47.02||

sa|| atha tasya dr̥ṣṭyarpaṇa saṁpracōditaḥ pratāpavān kāṁcana citrakārmukhaḥ sadasi dvijāti mukhyaiḥ haviṣāudīritaḥ pāvakaḥ iva samutpapāta||

"Then spurred by the glance ( of the king) the glorious hero, holding a marvelous bow inlaid with gold sprang up in that royal assembly like the fire kindled by the reputed Brahmins." ||47.02||

||Sloka 47.03||

tatō mahadbāladivākaraprabham
pratapta jāṁbūnadajālasaṁtatam|
rathaṁ samāsthāya yayau sa vīryavān
mahāhariṁ taṁ prati nairr̥tarṣabhaḥ||47.03||

sa|| tataḥ vīryavān nairr̥tarṣabhaḥ mahat bāladivākaraprabhaṁ pratapta jāṁbūnada jālasaṁtataṁ rathaṁ samāsthāya sa mahahariṁ prati yayau ||

"Then that hero, a bull among giants, splendid like the Sun in his infancy, having ascended a chariot glittering like piece of pure gold, marched towards the great Vanara." ||47.03||

||Sloka 47.04||

tatastapaḥ saṁgraha saṁcayārjitam
pratapta jāṁbūnadajāla śōbhitam|
patākinaṁ ratnavibhūṣita dhvajam
manōjavāṣṭāśvavaraiḥ suyōjitam||47.04||

sa|| tataḥ tapaḥsaṁgrahaḥ saṁcayārjitaṁ pratapta jāṁbūnadajālaśōbhitaṁ patākinaṁ ratnavibhūṣita dhvajam manōjavā aṣṭa varaiḥ aśvaiḥ suyōjitaṁ ||

"That chariot gained by austerities of highest order, overlaid with pure gold armor, fitted with flags and staff studded with precious gems, was yoked with eight best horses having the speed of mind." ||47.04||

||Sloka 47.05||

surāsurādhr̥ṣya masaṁgacāriṇaṁ
raviprabhaṁ vyōmacaraṁ samāhitam|
satūṇamaṣṭāsinibaddhabaṁdhuram
yathākramāvēśita śaktitōmaram||47.05||

sa|| surāsurādhr̥ṣyaṁ asaṁgacāriṇaṁ raviprabhaṁ vyōmacaraṁ satūṇaṁ samāhitaṁ aṣṭāsi nibaddhabaṁdhuraṁ yathākramāvēśitaśaktitōmaraṁ||

"The chariot which was unassailable by Suras and Asuras alike, moved without touching the ground, with the splendor of the Sun, and could fly in the sky. It is equipped with quivers eight swords. javelins and clubs placed in right place and order." ||47.05||

||Sloka 47.06||

virājamānaṁ pratipūrṇa vastunā
sahēmadāmnā śaśisūryavarcasā|
divākarābhaṁ rathamāsthitaḥ tataḥ
sa nirjagāmāmaratulyavikramaḥ||47.06||

sa||tataḥ amaratulyavikramaḥ virājamānaṁ saḥ sahēmadāmnā śaśisūrya varcasā pratipūrṇavastunā virājamānaṁ divākarābhaṁ rathaṁ āsthitaḥ nirjagāma||

"Then the one who is equal to gods in courage, wearing a golden garland, bright like Sun and Moon, equipped with all weapons, glowing and shining like the Sun, ascended the chariot and went." ||47.06||

||Sloka 47.07||

sa pūrayan khaṁ mahīṁ ca sācalām
turaṁgamātaṁga mahārathasvanaiḥ|
balaiḥ samētaiḥ sa hi tōraṇasthitam
samartha māsīnamupāgamat kapim||47.07||

sa||saḥ turaṁga mātaṁga mahārathasvanaiḥ khaṁ mahīṁ ca sa acalāṁ pūrayan samētaiḥ balaiḥ saha tōraṇasthaṁ samarthaṁ āsīnaṁ kapiṁ upāgamat||

"With the sounds of horses, elephants and the chariot filling the sky, the earth and the mountains, he along with army reached the very capable Vanara seated on the archway."||47.07||

||Sloka 47.08||

sa taṁ samāsādya hariṁ harīkṣaṇō
yugāṁtakālāgnimiva prajākṣayē|
avasthitaṁ vismitajātasaṁbhramaḥ
samaikṣatākṣō bahumānacakṣusā||47.08||

sa|| saḥ harīkṣaṇaḥ akṣaḥ prajākṣayē yugāṁtakālagniṁ iva avasthitaṁ taṁ hariṁ samāsādya vismitajāta saṁbhramaḥ bahumāna cakṣusā samaikṣata ||

"Aksha , who had the eyes like that of a lion, reached the Vanara who appeared like the fire at the time of dissolution. Astonished and awe struck he looked at him with great respect".||47.08||

||Sloka 47.09||

sa tasyavēgaṁ ca kapērmahātmanaḥ parākramaṁ cāriṣu pārthivātmajaḥ|
vicārayan svaṁ ca balaṁ mahābalō himakṣayē sūrya ivāsbhivardhatē||47.09||

sa|| mahābalaḥ pārthivātmajaḥ mahātmanaḥ tasya kapēḥ vēgaṁ ca ariṣu parākramaṁ ca svaṁ balaṁ ca vicārayan himakṣayē sūrya iva abhivardhatē||

"The powerful son of the king judging the speed and prowess of the Vanara and his own strength, began to grow like the Sun at the end of the winter." ||47.09||

||Sloka 47.10||

sa jātamanyuḥ prasamīkṣya vikramaṁ
sthiraṁ sthitaḥ saṁyati durnivāraṇam|
samāhitātmā hanumaṁtamāhavē
pracōdayāmāsa śaraistribhiśśitaiḥ||47.10||

sa|| saṁyati durnivāraṇaṁ sthiraṁ vikramaṁ prasamīkṣya saḥ( akṣuḥ) jātamanyuḥ sthiraḥ samāhitātmā hanumaṁtaṁ śitaiḥ tribhiḥ śaraiḥ āhavē pracōdayāmāsa||

"He became angry recognizing Hanuman who is irresistible in war, steady, valorous. He attacked him with sharp arrows to his head in the battle."

||Sloka 47.11||

tataḥ kapiṁ taṁ prasamīkṣya garvitam jitaśramaṁ śatruparājayōrjitam|
avaikṣatākṣaḥ samudīrṇamānasaḥ sa bāṇapāṇiḥ pragr̥hītakārmukaḥ||47.11||

sa|| tataḥ saḥ akṣaḥ garvitaṁ śatruparājayōrjitam taṁ kapiṁ jitaśramaṁ prasamīkṣya bāṇapāṇiḥ pragr̥hītakārmukaḥ samudīrṇamānasaḥ avaikṣata||

"Then the prince Aksha holding the bow and arrows in his hand, and with increased excitement to fight, looked at Hanuman who is with pride of intent to conquer enemies, who conquered fatigue, and reflected in his mind ."||47.11||

||Sloka 47.12||

sa hēma niṣkāṁgada cārukuṁḍalaḥ samāsasādāśu parākramaḥ kapim|
tayōrbabhūvāpratimaḥ samāgamaḥ surāsurāṇāmapi saṁbhramapradaḥ||47.12||

sa|| aśu parākramaḥ hēmaniṣkāṁgada cārukuṁḍalaḥ saḥ kapiṁ samāsāda | tayōḥ apratimaḥ saṁgamaḥ suraḥ asurāṇāṁ api saṁbhramapradaḥ abhūt ||

"The energetic hero wearing golden armlets and ear rings reached the Vanara. Their unmatched battle has all the Suras and Asuras in awe."

||Sloka 47.13||

rarāsa bhūmirnatatāpa bhānumān
vavau na vāyuḥ pracacāla cācalaḥ|
kapēḥ kumārasya ca vīkṣya saṁyugam
nanāda ca dyaurudadhiśca cukṣubhē||47.13||

sa|| kapēḥ kumārasya ca saṁyugaṁ vīkṣya bhūmiḥ rarāsa | bhānumān natatāpa| vāyuḥ na vavau| acalaḥ ca pracacāla | dyauḥ udadhiśca cukṣubhē||

"Seeing the battle of the Vanara and the prince, the earth shook. Sun did not shine. Wind did not move. Immovables shook. The sky and the oceans felt agitated."||47.13||

||Sloka 47.14||

tataḥ savīraḥ sumukhān patatriṇaḥ
suvarṇapuṁkhān saviṣā nivōragān|
samādhisaṁyōga vimōkṣatattvavit
śarānathatrīn kapimūrdhnapātayat||47.14||

sa|| tataḥ atha vīraḥ samādhisaṁyōgavimōkṣatattvavit saḥ sumukhān suvarṇapuṁkhān patatriṇaḥ saviṣān uragān iva trīn śarān kapimūrdhni apātayat ||

"The hero good at targeting and releasing with good concentration, struck Vanara on the head with three good looking golden shafted winged arrows, smeared with poison like serpents." ||47.14||

||Sloka 47.15||

sa taiḥ śarairmūrthni samaṁ nipātitaiḥ
kṣarannasr̥ddigdha vivr̥ttalōcanaḥ|
navōditādityanibhaḥ śarāṁśumān
vyarājatāditya ivāṁśumālikaḥ||47.15||

sa|| samaṁ mūrdhni nipātitaiḥ taiḥ śaraiḥ kṣaran asr̥gdhitavivr̥ttalōcanaḥ navōditādityanibhaḥ śarāṁśumān saḥ aṁśumālikaḥ āditya iva vyarājata||

"Hanuman simultaneously shot at the head by those arrows, his eyes were wetted by the red blood flowing down . He was looking like a newly risen Sun. The arrows appeared like his rays. Garlanded with rays he glowed like the Sun." ||47.15||

||Sloka 47.16||

tataḥ sa piṁgādhipamaṁtrisattamaḥ
samīkṣya taṁ rājavarātmajaṁ raṇē|
udagra citrāyudha citrakārmukam
jaharṣa cāpūrya cāhavōnmukhaḥ||47.16||

sa|| tataḥ saḥ piṁgādhipamaṁtrisattamaḥ udagra citrāyudha kārmukaṁ taṁ rājavarātmajaṁ samīkṣya ahavaḥ unmukhaḥ apūryata ca ||

"Hanuman, the esteemed minister of the coppery eyed Sugriva, seeing the prince holding many splendid weapons, rejoiced and made necessary preparations ready for the battle." ||47.16||

||Sloka 47.17||

sa maṁdarāgrastha mivāṁśumālikō
vivr̥ddhakōpā balavīryasaṁyutaḥ|
kumāramakṣaṁ sabalaṁ sa vāhanam
dadāha nētrāgni marīcibhistadā||47.17||

sa|| maṁdarāgrasthaḥ iva balavīryasaṁyutaḥ saḥ vivr̥ddhakōpaḥ sabalaṁ savāhanaṁ kumāraṁ akṣaṁ tadā nētrāgnimarīcibhiḥ dadāha||

"Like the one sitting on the mount Mandara, endowed with strength and valor his anger increased. He looked at the prince along with his army and the vehicles, and it seemed like the fiery rays emerging from his eyes were burning them away." ||47.17||

||Sloka 47.18||

tatassa bāṇāsana citrakārmukaḥ
śara pravarṣō yudhi rākṣasāṁbudaḥ|
śarān mumōcāśu harīśvarācalē
valāhakō vr̥ṣṭi mivāscalōttamē||47.18||

sa|| tataḥ bāṇāsana citrakārmukaḥ śarapravarṣaḥ saḥ rākṣasāṁbudaḥ yudhi āśu harīśvarācalē valāhakaḥ acalōttamē vr̥ṣṭiṁ iva śarān mumōca||

"Then Aksha endowed with a quiver and wonderful bow began to rapidly rain a shower of arrows on Hanuman who was like a mountain, like the rainy clouds releasing the rain on the mountains." ||47.18||

||Sloka 47.19||

tataḥ kapistaṁ raṇacaṁḍavikramam
viruddhatējō balavīryasaṁyutam|
kumāramakṣaṁ prasamīkṣya saṁyugē
nanāda harṣāt ghanatulyavikramaḥ||47.19||

sa|| tataḥ kapiḥ raṇacaṁḍavikramam viruddhatējōbalavīrya saṁyutaṁ ghanatulyavikramam taṁ kumāraṁ akṣaṁ prasamīkṣya harṣāt nanāda||

"Then seeing Aksha with fierce valor, endowed with excessive splendor , power and energy , and valor equal to a cloud, Hanuman roared happily."||47.19||

||Sloka 47.20||

sa bālabhāvādyudhi vīryadarpitaḥ
pravr̥ttamanyuḥ kṣatajōpamēkṣaṇaḥ|
samāsasādāpratimaṁ kapiṁ raṇē
gajō mahākūpamivāvr̥taṁ tr̥ṇaiḥ||47.20||

sa|| saḥ bālabhāvāt yudhi vīryadarpitaḥ pravr̥ddhamanyuḥ kṣatajōpamēkṣaṇaḥ saḥ raṇē apratimaṁ kapiṁ gajaḥ tr̥ṇaiḥ āvr̥taṁ mahākūpaṁ iva samāsasāda||

"Young Aksha proud of his valor, with eyes red with anger rushed towards the matchless Hanuman like an elephant would approach a huge pit covered with grass."||47.20||

||Sloka 47.21||

sa tēna bāṇaiḥ prasabhaṁ nipātitaiḥ cakāra nādaṁ ghananādanissvanaḥ|
samutpapātāśu nabhassamārutirbhujōruvikṣēpaṇa ghōradarśanaḥ||47.21||

sa|| saḥ tēna prasabhaṁ nipātitaiḥ bāṇaiḥ ghananādaniḥsvanaḥ nādaṁ cakāra | saḥ mārutiḥ bhujōruvikṣēpaṇa ghōradarśanaḥ āśu nabhaḥ samutpapāta||

"Struck by the arrows released by the prince Aksha, Hanuman roared violently like thundering cloud, and leaped to the sky putting up a fierce appearance stretching his arms and legs"||47.21||

||Sloka 47.22||

samutpataṁtaṁ samabhidravadbalī
sa rākṣasānāṁ pravaraḥ pratāpavān |
rathī rathiśrēṣṭhatamaḥ kiran śaraiḥ
payōdharaḥ śailamivāśma vr̥ṣṭibhiḥ||47.22||

sa|| balī rākṣasānāṁ pravaraḥ pratāpavān rathī rathaśrēṣṭhatamaḥ saḥ payōdharaḥ aśmavr̥ṣṭibhiḥ śailaṁ iva śaraiḥ kiraṇ utpataṁtaṁ samabhidravat ||

"The powerful leader of the Rakshasas, the best warrior mounted on a chariot, went chasing Hanuman flying high, showering arrows on him like a cloud showering hailstones on a mountain." ||47.22||

||Sloka 47.23||

sa tān śarāṁ stasya harirvimōkṣayan cacāra vīraḥ pathi vāyu sēvitē|
śarāṁtarē mārutavadviniṣpatan manōjanaḥ saṁyati caṁḍavikramaḥ||47.23||

sa|| manōjavaḥ saṁyati caṁḍavikramaḥ vīraḥ saḥ hariḥ mārutavat viniṣpatan tasya śarān vimōkṣayan vāyusēvitē pathi cacāra||

"That Vanara who has the speed of mind , who had terrific valor in battle, moving about like wind, moved about in the sky, dodging his arrows; ". ||47.23||

||Sloka 47.24||

ta mātta bāṇāsana māhavōnmukhaṁ
kha māstr̥ṇaṁtaṁ niśikhaiḥ śarōttamaiḥ|
avaikṣatākṣaṁ bahumāna cakṣusā
jagāma ciṁtāṁ ca sa mārutātmajaḥ||47.24||

sa|| sa mārutātmajaḥ āttabāṇāsanaṁ ahavōnmukhaṁ viśikhaiḥ śarōttamaiḥ khaṁ āstr̥ṇāṁtaṁ taṁ akṣaṁ bahumānacakṣusā avaikṣata ciṁtāṁ ca jagāma||

"The son of wind god with admiring looks saw Aksha who was facing the battle holding the quiver with arrows and best of missiles, who was filling the sky with best of missiles , and started thinking." ||47.24||

||Sloka 47.25||

tataḥ śarairbhinnabhujāṁtaraḥ kapiḥ
kumāravīrēṇa mahatmanā nadan|
mahābhujaḥ karmaviśēṣatattvavit
viciṁtayāmāsa raṇē parākramam||47.25||

sa|| tataḥ mahabhujaḥ karmaviśēṣatattvavit kapiḥ mahātmanā kumāravīrēṇa bhinnabhujāṁtaraḥ nadan raṇē parākramaṁ viciṁtayāmāsa||

"Then the Vanara with strong arms, who knew the propriety of special actions , having his arms injured by the young prince, roaring in the battle started thinking." ||47.25||

||Sloka 47.26||

abālavadbāladivākara prabhaḥ
karōtyayaṁ karma mahān mahābalaḥ|
na cāsya sarvāhavakarmaśōbhinaḥ
pramāpanē mē matiratra jāyatē||26||

sa|| bāladivākaraprabhaḥ mahābalaḥ ayaṁ abālavat mahat karma karōti| atra sarvāhavakarmaśōbhinaḥ asya pramāpaṇē mē matiḥ na ca jāyatē||

"This mighty hero radiant as the young rising Sun, belying his age performs like a great one. He knows all means of fighting and my mind does not move towards cutting him down to size". ||47.26||

||Sloka 47.27||

ayaṁ mahātmā ca mahāṁścavīryata
ssamāhitaścātisahaśca saṁyugē|
asaṁśayaṁ karmaguṇōdayādayaṁ
sanāgayakṣairmunibhiśca pūjitaḥ||47.27||

sa|| ayaṁ mahātmā ca vīryataḥ ca mahān samāhitaḥ saṁyugē atisahaḥ | ayaṁ asaṁśayam karmaguṇōdayāt sanāgayakṣaiḥ munibhiḥ ca pūjitaḥ||

"He is a great self. His valor is great. Focused in a fight he is highly tolerant. Without a doubt for his actions this hero is saluted by the Nagas, Yakshas and the sages." ||47.27||

||Sloka 47.28||

parākramōtsāhavivr̥ddhamānasaḥ
samīkṣatē māṁ pramukhāgrataḥ sthitaḥ|
parākramō hyasya manāṁsi kaṁpayēt
surāsurāṇāmapi śīghragāminaḥ||47.28||

sa|| parākramōtsāha vivr̥ddhamānasaḥ pramukhāgrataḥ sthitaḥ mām samīkṣatē śīghragāminaḥ asya parākramaḥ suraḥ asurāṇāṁ manāṁsi api prakaṁpayēt ||

"His mental horizon expanding with valor and power, standing before me, he dares to look into my eyes. Swift warrior his valor will shake the minds of even Suras and Asuras". ||47.28||

||Sloka 47.29||

na khalvayaṁ nābhibhavēdupēkṣitaḥ
parākramō hyasyaraṇēvivardhatē|
pramāpaṇaṁ tvēva mamādya rōcatē
na vardhamānōgnirupēkṣituṁ kṣamaḥ||47.29||

sa|| ayaṁ na upēkṣitaḥ nābhibhavēt na khalu raṇē asya parākramaḥ vardhatē hi | adya pramāpaṇaṁ tvēva mama rōcatē | vardhamānaḥ agniḥ upēkṣituṁ na kṣamaḥ||

"This man is not to be disregarded. He will not overtake me surely in the battle. But his valor is increasing. Killing him now is proper. A spreading fire cannot be neglected." ||47.29||

||Sloka 47.30||

iti pravēgaṁ tu parasya tarkayan
svakarmayōgaṁ ca vidhāya vīryavān |
cakāravēgaṁ tu mahābalaḥ tadā
matiṁ ca cakrē'sya vadhē mahākapiḥ||47.30||

sa|| vīryavān mahābalaḥ mahākapiḥ iti parasya pravēgaṁ ciṁtayan svakarmayōgaṁ ca vidhāya tathā vēgaṁ cakāra| asya vadhē matiṁ ca cakrē||

"The heroic and mighty Vanara while thinking on the enemy's speed and his own course of action, then increased his speed and made up his mind to kill him".||47.30||

||Sloka 47.31||

sa tasya tā naṣṭahayān mahājavān
samāhitān bhārasahān vivartanē|
jaghāna vīraḥ pathi vāyusēvitē
talaprahāraiḥ pavanātmajaḥ kapiḥ||47.31||

sa|| vīraḥ pavanātmajaḥ saḥ kapiḥ vāyusēvitē pathi mahājavān samāhitān nivartanē bhārasahān tān aṣṭa hayān talaprahāraiḥ jaghāna||

" Vanara , the hero and son of wind god with his palm then hit the eight horses, which are travelling the path of wind, which are endowed with high speed, which are stable in turning around, and which could carry heavy loads." ||47.31||

||Sloka 47.32||

tataḥ talēnābhihatō mahārathaḥ
sa tasya piṁgādhipamaṁtrisattamaḥ|
prabhaghnanīḍaḥ parimuktakūbaraḥ
papāta bhūmau hatavājiraṁbarāt||47.32||

sa|| tataḥ talēna abhihitaḥ piṁgādhipamaṁtrinirjitaḥ tasya mahārathaḥ prabhaghnanīḍaḥ parimuktakūbaraḥ hatavājibhiḥ aṁbarāt bhūmau papāta||

"Then with his palm, the minister of the coppery eyed Vanara king, hit his great chariot. With the interior seat broken and the wooden structure broken, and the horses killed, the chariot fell down on the ground."||47.32||

||Sloka 47.33||

sa taṁ parityajya mahārathō rathaṁ
sa kārmukaḥ khaḍgadharaḥ kha mutsahan|
tapōbhiyōgādr̥ṣirugravīryavān
vihāya dēhaṁ marutāmivālayam||47.33||

sa||mahāratha saḥ rathaṁ parityajya sakārmukaḥ khaḍgadharaḥ khaṁ utpatan ugravīryavān dēhaṁ vihāya tapōbhiyōgāt mārutaṁ ālayaṁ r̥ṣiḥ iva||

"With bow in his hand and holding a sword, leaving his chariot, the great chariot warrior flew into the sky, like the sages with the power of penance climb the abode of Maruta leaving their body. " ||47.33||

||Sloka 47.34||

tataḥ kapistaṁ pracaraṁtamaṁbarē
patatri rājānilasiddhasēvitē|
samētaya taṁ mārutatulya vikramaḥ
kramēṇa jagrāha sapādayōrdr̥ḍhaṁ||47.34||

sa||tataḥ mārutitulyavikramaḥ kapiḥ patatri rājānilasiddhasēvitē aṁbarē vicaraṁtaṁ taṁ samētya kramēṇa taṁ pādayōḥ dr̥ḍhaṁ jagrāha||

"Then the Vanara who is equal to wind in prowess, while flying in the abode of Garudas Siddhas and Vayu , reached him while flying and gradually caught his both feet firmly." ||47.34||

||Sloka 47.35||

sa taṁ samāvidhya sahaśrasaḥ kapiḥ
mahōragaṁ gr̥hya ivāṁḍajēśvaraḥ|
mumōca vēgāt pitr̥tulya vikramō
mahītalē saṁyati vānarōttamaḥ||47.35||

sa|| pitr̥tulyavikramaḥ vānarōttamaḥ saḥ kapiḥ aṁḍajēśvaraḥ mahōragaṁ gr̥hyaiva taṁ saṁyati sahaśrasaḥ samāvidhya vēgāt mahītalē mumōca||

"The best of Vanaras , with prowess equal to his father, seized him just like the king of birds catches the serpents. Spinning him a thousand times and hitting him threw him speedily on the ground. " ||47.35||

||Sloka 47.36||

sabhagna bāhūrukaṭīśirōdharaḥ
kṣarannasr̥jnirmathitāsthilōcanaḥ|
saṁbhagnasaṁdhiḥ pravikīrṇabaṁdhanō
hataḥ kṣitau vāyusutēna rākṣasaḥ||47.36||

sa|| sa rākṣasaḥ bhagnabāhu uru kaṭī śirōdharaḥ asr̥k kṣaran nirmathitāsthilōcanaḥ saṁbhagnasaṁdhiḥpravikīrṇabaṁdhanaḥ vāyusutēna kṣitau hataḥ||

"That Rakshasa with dislocated joints , with broken arms, thighs, hips and neck, with his eyes and bones protruded, with dripping blood , and the tendons strewn was killed by the son of wind god and fell on the ground." ||47.36||

||Sloka 47.37||

mahākapirbhūmitalē nipīḍya taṁ
cakāra rakṣōdhipatērmahat bhayam|
maharṣibhiścakracarairmahāvrataiḥ
samētya bhūtaiśca sayakṣapannagaiḥ||47.37||
surēścasēṁdrairbhr̥śajāta vismayaiḥ
hatē kumārē sa kapirnirīkṣitaḥ|

sa|| mahākapiḥ taṁ bhūmitalē nipīḍya rakṣōdhipatēḥ mahat bhayaṁ cakāra | kumārē hatē saḥ kapiḥ bhr̥śajātavismayaiḥ cakracaraiḥ mahāvrataiḥ maharṣibhiḥ sa yakṣapannagaiḥ bhūtaiśca sa iṁdraiḥ suraiśca samētya nirīkṣitaḥ ||

"The great Vanara throwing him down onto the ground, the king of Rakshasas was struck with fear. With the prince killed , those who make rounds in sky , the sages who take great vows , the Yakshas , Pannagas, all beings including Indra collecting together were seeing the great Vanara with awe." ||47.37||

||Sloka 47.38||

nihatya taṁ vajrisutōpamaprabhaṁ
kumāramakṣaṁ kṣatajōpamēkṣaṇam
tamēva vīrōbhi jagāma tōraṇaṁ
kr̥taḥ kṣaṇaḥ kāla ivā prajākṣayē|| 47.38||

sa||vīraḥ vajrisutōpamaprabhaṁ kṣatajōpamēkṣaṇaṁ taṁ akṣaṁ nihatya prajākṣayē kr̥takṣaṇaḥ kālaḥ iva taṁ tōraṇamēva abhijagāma||

" Having killed that Aksha, who was radiant like teh son of Indra , who was with blood shot eyes, the hero went back to the archway like the god of death to destroy all beings." ||47.38||

Thus ends Sarga forty seven of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē saptacattvāriṁśassargaḥ ||

||om tat sat||

 

 

 

 

 

 

 

 

7