||Sundarakanda ||

|| Sarga 50||( Slokas in English Script )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

sundarakāṁḍa.

atha catuḥpaṁcāśassargaḥ||

 

ślō|| vīkṣamāṇastatō laṁkāṁ kapiḥ kr̥ta manōrathaḥ|
varthamāna samutsāhaḥ kāryaśēṣacintayat||1||

sa|| tataḥ kr̥tamanōrathaḥ kapiḥ laṁkāṁ vīkṣamāṇaḥ vardhamāna samutsāhaḥ śēṣaṁ kāryaṁ acintayat||

Then having achieved his objectives the Vanara looking at the city of Lanka with growing zeal thought over the remaining work.

ślō|| kinnu khalvaśiṣṭhaṁ mē kartavya miha sāṁpratam|
yadēṣāṁ rakṣasāṁ bhūyaḥ saṁtāpajananaṁ bhavēt ||2||
vanaṁ tāvat pramathitaṁ prakr̥ṣṭā rākṣasā hatāḥ|
balaika dēśaḥ kṣapitaḥ śēṣaṁ durga vināśanam||3||
durgēvināśitē karma bhavētsukhapariśramam|
alpayatnēna kāryē:'smin mamasyāt saphalaḥ śramaḥ||4||
yōhyayaṁ mama lāṁgūlē dīpyatē havya vāhanaḥ|
asya saṁtarpaṇaṁ nyāyaṁ kartumēbhirgr̥hōttamaiḥ||5||

sa|| yat ēṣāṁ rākṣasām bhūyaḥ saṁtāpa jananaṁ bhavēt kiṁ nu kartavyaṁ mē iha sāṁprātaṁ avaśiṣṭaṁ|| vanaṁ pramathitaṁ tāvat prakr̥ṣṭāḥ rākṣasāḥ hatāḥ | balaika dēśaḥ kṣapitaḥ | durgavināśanaṁ śēṣaṁ||durgē vināśitē karma sukhapariśramam bhavēt| asmin kāryē alpayatnēna śramaḥ saphalaḥ syāt|| mamalāṁgūlē yaḥ ayaṁ havyavāhanaḥ dīpyatē asya ēbhiḥ gr̥hōttamaiḥ santarpaṇaṁ kartuṁ nyāyam||

'Presently the action that is left over as my duty is that action which will give more torment to these Rakshasas, The grove was destroyed. Powerful Rakshasas killed. One part of the army is destroyed. The destruction of the citadel is left. If the citadel is destroyed that action will be a happy conclusion. In this action success is there with a little effort. It is proper to satiate the fire burning on this tail with these best mansion'.

ślō|| tataḥ pradīptalāṁgūlaḥ savidyudiva tōyadaḥ|
bhavanāgrēṣu laṁkāyā vicacāra mahākapiḥ||6||
gr̥hādgr̥haṁ rākṣasānāṁ udyānānica vānaraḥ|
vīkṣamāṇō hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ||7||

sa|| tataḥ pradīptalāṁgūlaḥ mahākapiḥ savidyut tōyadaḥ iva laṁkāyāḥ bhavanāgrēṣu vicacāra||saḥ vānaraḥ udyānāni ca prāsādāśca vīkṣamāṇaḥ asantrastaḥ rākṣasānāṁ gr̥hāt gr̥haṁ cacāra||

Then Hanuman with his glowing tail, looking like a cloud with lightning, wandered on the top of the mansions in Lanka. That Vanara wandered without fear seeing the gardens and mansions , moving from one house to the other house of the Rakshasas.

ślō|| avaplutya mahāvēgaḥ prahastasya nivēśanam|
agniṁ tatra sa nikṣipya śvasanēna samō balī||8||
tatōnyatpupluvē vēśma mahāpārśvasya vīryavān ||
mumōca hanumān agniṁ kālānalaśikhōpamam||9||

sa|| mahāvēgaḥ śvasanēna samaḥ balī vīryavān saḥ prahastasya nivēśanaṁ avaplutya tatra agniṁ nikṣipya tataḥ anyat mahāpārśvasya vēśma pupluvē hanumān kālanalaśikhōpamam agniṁ mumōca||

The mighty and speedy Hanuman , equalling the speed of Vayu, jumped on the mansion of Prahasta , setting the same to fire then jumped on the mansion of Mahaparsva. Hanuman looking like the fire at the time of dissolution set fire to the same.

ślō|| vajradaṁṣṭrasya ca tathā pupluvē sa mahākapiḥ|
śukasya ca mahātējāḥ sāraṇasya ca dhīmataḥ||10||
tathā cēndrajitō vēśma dadāha hariyūthapaḥ|
jambumālēḥ sumālēśca dadāha bhavanaṁ tataḥ||11||
rasmikētōśca bhavanaṁ sūryaśatrōḥ tathaiva ca|
hrasvakarṇasya daṁṣṭrasya rōmaśasya ca rakṣasaḥ||12||
yuddhōnmattasya mattasya dhvajagrīvasya rakṣasaḥ|
vidyujjihvasya ghōrasya tathā hastimukhasya ca||13||

sa|| mahātējāḥ saḥ mahākapiḥ tadā vajradaṁṣṭrasya śukasya dhīmataḥ sāraṇasya ca pupluvē||hariyūthapaḥ tathā iṁdrajitaḥ vēśma dadāha|tataḥ jaṁbumālē sumālēśca bhavanam dadāha||rasmikētōśca bhavanaṁ tathaiva rakṣasaḥ sūryaśatrōḥ ca hrasvakarṇaśca daṁṣṭraśca rōmaśasya ca(dadāha)||rakṣasaḥ yuddhōnmattasya mattasya dhvajagrīvasya vidyujjihvasya ghōrasya tathā hastimukhasya ca dadāha||

The very brilliant and great Vanara jumped on the mansions of Vajradamshtra's, Suka's, wise Sarana's houses ( setting fire to the same). Then the best of Vanaras burnt the palace of Indrajit. Then he burnt Jambumaali's and Sumali's mansions. Then Rasmiketu's palace, similarly the mansions of the Rakshasas Hrasvakarna, DamShtra, Roma were burnt. Rakshasas Yuddhonmatta's, Matta's , DhvajagrIva's , Vidyujjihva's Ghora's similarly Hastimukha's mansions were burnt.

ślō|| karāḷasya piśācasya śōṇitākṣasya caiva hi|
kuṁbhakarṇasya bhavanaṁ makarākṣasya caiva hi||14||
yajñaśatrōśca bhavanaṁ brahmaśatrōḥ tathaiva ca|
narāntakasya kuṁbhasya nikuṁbhasya durātmanaḥ||15||
varjayitvā mahātējā vibhīṣaṇa gr̥haṁ prati|
kramamāṇaḥ kramēṇaiva dadāha haripuṁgavaḥ||16||

sa|| karāḷasya piśācasya śōṇitākṣasya ca ēva hi dadāha| kuṁbhakarṇasya bhavanaṁ makarākṣasya ca ēva dadāha||yajñaśatrōḥ bhavanaṁ tathaiva brahmaśatrōḥ ca narāntakasya kumbhasya durātmanaḥ nikuṁbhasyaca bhavanaṁ dadāha|| mahātējā vibhīṣaṇa gr̥haṁ prati varjayitvā kramamāṇaḥ kramēnaiva haripuṁgavaḥ dadāha||

Karala's , Pisacha's, Sonitaksha's mansions also were burnt. Kumbhakarna's palace, Makarakshasa's palace also were burnt. Yagnyasatru's mansion, similarly Brahmasatru's , Narantaks's, Kumbha's and the wicked Nikumbha's mansions were also burnt. Leaving the palace of the great Vibhishana proceeding in order the best of Vanara's burnt the mansions.

ślō|| tēṣu tēṣu mahārhēṣu bhavanēṣu mahāyaśāḥ|
gr̥hēṣvr̥ddhimatāṁ vr̥ddhiṁ dadāha mahākapiḥ||17||
sarvēṣāṁ samatikramya rākṣasēṁdrasya vīryavān|
asadātha lakṣmīvān rāvaṇasya nivēśanam||18||

sa|| mahāyaśāḥ saḥ mahākapiḥ ruddhimatāṁ mahārhēṣu tēṣu tēṣu gr̥hēṣu r̥ddhiṁ dadāha|| vīryavān lakṣmīvān sarvēṣāṁ samatikramya atha rākṣasēṁdrasya rāvaṇasya nivēśanam asasāda||

The great Vanara burnt the wealth in wealthy ones mansions.The heroic and illustrious one after crossing the residences of all the Rakshasas reached the palace of Ravana, the king of Rakshasas.

ślō|| tatastasmin gr̥hē mukhyē nānāratna vibhūṣitē|
mērumaṁdara saṁkāśē sarvamaṁgaḷaśōbhitē||19||
pradīpta magni mutsr̥jya lāṁgulāgrē pratiṣṭitam|
nanāda hanumān vīrō yugānta jaladō yathā||20||

sa|| tataḥ hanumān nānāratna vibhūśitē mērumaṁdara saṁkāśē sarvamaṁgaḷa śōbhitē tasmin mukhyē gr̥hē lāṁgūlāgrē pratiṣṭaṁ pradīptaṁ agniṁ utsr̥jya yugānta jaladē nanāda||

Then Hanuman set the palace decorated with different kinds of gems , filled with exquisite auspicious articles, a palace that was resembling mountains Mandara and Meru, on fire with tip of his burning tail. Then he roared like the thundering cloud at the time of dissolution.

ślō|| śvasanēna ca saṁyōgāt ativēgō mahābalaḥ|
kālāgniriva jajvāla prāvardhata hutāśanaḥ ||21||
pradīptamagniṁ pavanaḥ tēṣu vēśma svacārayat|
abhūcchvasana saṁyōgāt ativēgō hutāśanaḥ||22||
tāni kāṁcanajālāni muktāmaṇimayāni ca|
bhavanānyavaśīryanta ratnavanti mahānti ca||23||

sa|| śvasanēna saṁyōgāt hutāśanaḥ ativēgaḥ mahābalaḥ prāvardhata | kālāgniḥ iva jajvāla||pavanaḥ pradīptaṁ agniṁ tēṣu vēśmasu ācārayat | śvasanasaṁyōgāt hutāśanaḥ ativēgaḥ abhūt|| kāṁcanajālāni muktāmaṇimayāni ca ratnavaṁti mahanti ca tāni bhavanāni avaśīryanta||

The association of wind the fire grew rapidly. It glowed like the fire at the time of dissolution. Aided by the wind the the fire spread in the houses. Association with wind made the fire grow very fast.The golden mesh work along with studded pearls and gems and the big ones and the palaces came crashing down.

ślō|| saṁjajñē tumulaḥ śabdōrākṣasānāṁ pradhāvatāṁ|
svagr̥hvasya paritrāṇē bhagnōtsāhōrjitaśriyām||24||
nūnamēṣō:'gni rāyātaḥ kapirūpēṇa hā iti|
krandantyaḥ sahasāpētuḥ stananthayadharāḥ striyaḥ||25||
kāścidagni parītēbhyō harmyēbhyō mukta mūrthajāḥ|
patantyō rējirē:'bhrēbhyaḥ saudāminya ivāmbarāt||26||

sa||svagr̥hasya paritrāṇē pradhāvatāṁ bhagnōtsāhōrjitaśriyāṁ rākṣasānām nūnam ēṣaḥ agniḥ kapirūpēṇa āyātaḥ iti tumulaḥ śabdaḥ saṁjajñē ||kāścit striyaḥ stanandharāḥ muktamūrdhajāḥ krandantyaḥ agniparītēbhyaḥ harmyēbhyaḥ sahasā pētuḥ| aṁbarāt abhrēbhyaḥ patanyaḥ saudāminyaḥ iva||

Running to protect their own houses, unable to protect them Rakshasa were saying 'surely the fire has come in the form of the Vanara. A tumultuous sound arose. Some women breast feeding their babies, with hair let loose, shouting jumped out of burning mansions. And they looked like the lightnings dropping from the clouds.

ślō|| vajravidruma vaiḍūrya muktā rajata saṁhitān|
vicitrānbhavanān dātūn syandamānān dadarśa ha||28||
nāgniḥ tr̥pyati kāṣṭhānāṁ tr̥ṇānāṁ ca yathā tathā |
hanumān rākṣasēṁdrāṇāṁ viśastānāṁ na tr̥pyati||29||
na hanumādviśastānāṁ rākṣasānāṁ vasundharā||30||

sa|| saḥ vajravidruma vaiḍūrya muktā rajata saṁhitān vicitrān bhavanāt syandamānān dhātūn dadarśa||yathā agniḥ kāṣṭānāṁ tr̥ṇānāṁ na tr̥pyati tathā hanumān rākṣasēṁdrāṇāṁ viśastānāṁ na tr̥pyati||

He saw pearls and silver mixed with diamonds and colorful corals in molten form dropping from the palaces. Like the fire which was not satisfied with dry sticks and grass , Hanuman was not satisfied with the number of dead Rakshasa nor was the earth satisfied with the
number of Rakshasasa killed.

ślō|| kvacit kiṁśukasaṁkāśāḥ kvacicchālmalisannibhāḥ|
kvacitkuṁkumasaṁkāśāḥ śikhāvahnēścakāśirē||31||
hanūmatā vēgavatā vānarēṇa mahātmanā|
laṁkāpuraṁ pradagdhaṁ tat rudrēṇa tripuraṁ yathā||32||

sa|| vahnēḥ śikhāḥ kvacit kiṁśukasaṁkāśāḥ kvacit śālmalisannibhāḥ kvacit kuṁkuma saṁkāśāḥ cakāśirē|| vēgavatā vānarēṇa mahātmanā hanumatā laṁkāpuraṁ rudrēṇa tripuraṁ yathā pradagdham||

Flames of the fire shining at one place appeared like Kimsuka flowers, some other place appeared like Salmali flowers, and yet another place like Kumkum flowers. The speedy Vanara Hanuman burnt the city of Lanka like Rudra burnt down city of Tripura.

ślō|| tatastu laṁkāpura parvatāgrē samutthitō bhīmaparākramō:'gniḥ|
prasāryacūḍāvalayaṁ pradīptō hanūmatā vēgavatā visr̥ṣṭaḥ||33||
yugānta kālānalatulyavēgaḥ samārutō:'gnirvavr̥dhē divispr̥k|
vidhūmaraśmirbhavanēṣu saktō rakṣaḥ śarīrājyasamarpitārciḥ||34||
ādityakōṭīsadr̥śaḥ sutējā laṁkāṁ samastāṁ parivārya tiṣṭan|
śabdairanaikai raśaniprarūḍhairbhindan nivāṇḍaṁ prababhau mahāgniḥ||35||

sa||tatḥ vēgavatā hanumātā viśruṣṭaḥ bhīmaparākramaḥ agniḥ cūḍāvalayaṁ prasārya pradīptaḥ laṁkāpuraparvatāgrē samutthitaḥ||vidhūmarasmiḥ bhavanēṣu saktaḥ samārutāgni rakṣḥ śarīrājyasamarpitārciḥ yugāntakālānalatulyavēgaḥ vavr̥dhē||ādityakōṭi sadr̥śaḥ sutējāḥ samastāṁ laṁkāṁ parivārya tiṣṭan mahāgniḥ| anaikaiḥ aśaniprarūḍhaiḥ śabdaiḥ aṇḍaṁ bhindan iva prababhau||

The fire lit by the speedy Hanuman who has fierce valor, created circles of fires which rose to the mountain top on which city of Lanka was sitting. The fire without smoke from the mansions, fanned by the wind, fire from the Rakshasa bodies which were offered upto the fire , grew at the speed of the fire at the time of dissolution. The radiant fire appeared like crores of Suns, surrounding and standing on entire Lanka. It was glowing with sounds, like the sounds produced by Indra's thundebolt , as through whole universe was breaking.

ślō|| tatrāmbarādagniratipravr̥ddhō rūkṣaprabhaḥ kiṁśukapuṣpacūḍaḥ|
nirvāṇadhūmākularājayaśca nīlōtpalābhāḥ pracakāśirē:'bhrāḥ||36||
vajrīmahēṁdrastridaśēśvarō vā sākṣādyamō vā varuṇō:'nilō vā|
rudrō:'gnirarkō dhanadaśca sōmō na vānarō:'yaṁ svayamēva kālaḥ||37||

sa|| tatra rukṣaprabhaḥ kiṁśukapuṣpacūḍaḥ agniḥ ambarāt atipravr̥ddhaḥ abhrāḥ nirvānadhūmākularājayaḥ nīlōtpalābhāḥ pracakāśirē||ayaṁ vānaraḥ na| vajrī tridaśēśvaraḥ mahēndraḥ vā sākṣāt yamaḥ vā anilō vā rudraḥ agniḥ arkaḥ dhanadaśca sōmaḥ svayaṁ kālaḥ ēva vā||

The fire spread intense brightness like the kimsuka flowers shooting upto the sky. The clouds engulfed by the smoke rising froom the subsiding fire was shining like blue lotuses. ' ' This not a Vanara. It is wielder of thunder bolt, the lord of the gods, Indra or Yama himself or wind god, Rudra or fire god, Sun or Kubera or moon or the god of death himself '.

ślō|| kiṁbrāhmaṇaḥ sarva pitāmahasya
sarvasya dhātuścaturānanasya|
ihāsgatō vānara rūpadhārī
rakṣōpasaṁhārakaraḥ prakōpaḥ||38||
kiṁ vaiṣṇavaṁ vā kapirūpamētya
rakṣō vināśāya paraṁ sutējaḥ|
anantamavyakta macintya mēkam
svamāyayā sāmprata māgataṁ vā||39||
ityēvamūcurbhavō viśiṣṭhā
rakṣōgaṇāstatra samētya sarvē|
saprāṇi saṁghāṁ sagr̥hāṁ savr̥kṣām
dagdhāṁ purīṁ tāṁ sahasā samīkṣya||40||

Or is it Grand father Brahma the supreme four faced god, enraged and arrived in the form of a Vanara to kill the clan of Rakshasas. Or else the infinite , indescribable, unthinkable one Vishnu , the Supreme god of great glory assuming the form of a Vanara by virtue of his own Maya come here to destroy the Rakshasas. Seeing that the city with all its homes with trees including all creatures has been burnt , many eminent men and Rakshasa collected together and spoke to each other.

ślō|| tatastu laṁkā sahasā pradagdhā
sarākṣasā sāśvarathā sanāgā|
sapakṣisaṁghā samr̥gā savr̥kṣā
rurōda dīnā tumulaṁ saśabdam||41||
hā tāta hāputtraka kānta mittra
hā jīvitaṁ bhōgayutaṁ supuṇyam|
rakṣōbhirēvaṁ bahudhā bruvadbhiḥ
śabdaḥ kr̥tō ghōrataraḥ subhīmaḥ||42||

sa|| tataḥ sarākṣasā sāśvarathā sa nāgā sapakṣisaṁghāḥ sa mr̥gā sa vr̥kṣā laṁkā sahasā pradagdhā dīnā tumulaṁ suśabdaṁ rurōda|| hā tāta hāputtraka hā kānta hā mitra bhōgayutaṁ supuṇyaṁ hā jīvitaṁ bahudhā bruvadbhiḥ rakṣōbhiḥ ghōrataraḥ subhīṣaḥ śabdaḥ kr̥taḥ ||

Then with Lanka suddenly burnt along with Rakshasas, chariots with horses, with elephants with flocks of birds, with animals and trees , there arose a tumultuous piteous sound and they cried. Those Rakshasas speaking out in a terrific way made dreadful noise saying "Oh Father, Oh Son, Oh Dear,Oh Friend , that life which is enjoyable and pious has been destroyed '.

ślō|| hutāśanajvālasamāvr̥tā sā
hatapravīrā parivr̥tta yōdhā|
hanūmataḥ krōdha balābhibhūtā
babhūva śāpōpahatēva laṁkā||43||
sasaṁbhramatrasta viṣaṇṇa rākṣasām
samujjvala jjvālahutāśanāṁkitām|
dadarśa laṁkāṁ hanumānmahāmanāḥ
svayaṁbhukōpōpahatā mivāvanim||44||

sa|| hutāśanajvālasamāvr̥tā hatapravīrāḥ parivr̥ttayōdhā hanūmataḥ krōdhabalābhibhūtā sā laṁkā śāpōpahatēva babhūva||mahātmanaḥ hanumān sasaṁbhramatrastaviṣaṇṇarākṣasām samujjvalajjvāla hutāśanāṁkitām laṁkāṁ svayambhūkōpōpahatāṁ avaniṁ iva laṁkāṁ dadarśa||

Engulfed in the flame spread by the fire god, with its heroes dead, with its retreating troops, with the power of the anger of Hanuman, the city of Lanka appeared as if it was cursed. Higly sensitive Hanuman saw the city of Lanka which succumbed to flames of fire god , with the Rakshasas perplexed scared and sorrowful, looked as if the earth was hit by the anger of Brahma.

ślō|| bhaṅ-ktvā vanaṁ pādaparatnasaṁkulam
hatvātu rakṣāṁsi mahānti saṁyugē|
dagdhvā purīṁ tāṁ gr̥haratna mālinīm
tasthau hanumān pavanātmajaḥ kapiḥ||45||
trikūṭaśr̥ṁgāgratalē vicitrē
pratiṣṭitō vānararājasiṁhaḥ|
pradīpta lāṁgūlakr̥tārcimālī
vyarājatāssditya ivāṁśumālī||46||

sa||pavanātmajaḥ hanumān pādaparatnasaṁkulaṁ vanaṁ bhuṁktvā saṁyugē mahanti rakṣāṁsi hatvā gr̥haratnamālinīṁ tāṁ purīṁ dagdhvā tasthau|| vicitrē trikūṭa saṁgāgratalē pratiṣṭitaḥ pradīpta lāṁgūlakr̥tārcimālī vānararājasiṁhaḥ aṁśumālī āditya iva vyarājata||

Hanuman the son of wind god having destroyed the grove full of excellent trees, having killed many Rakshasas, burning the city with rows of beautiful houses , stood there. On the wonderful peak of Trikuta , with a glowing tail, the lion among the Vanaras , shone like the Sun with its brilliant rays.

ślō|| sa rākṣasāṁ stān subahūṁśca hatvā
vanaṁ ca bhaṁktvā bahupādapaṁ tat|
visr̥jya rakṣōbhavanēṣu cāgnim
jagāma rāmaṁ manasā mahātmā||47||
tatastu taṁ vānaravīra mukhyaṁ
mahābalaṁ mārutatulya vēgam|
mahāmatiṁ vāyusutaṁ variṣṭaṁ
pratuṣṭuvurdēvagaṇāśca sarvē||48||

sa|| mahātmā saḥ subahūn tān rākṣasān hatvā bahupādapam tat vanaṁ ca bhaṁktvā rakṣōbhavanēṣu agniṁ viśrujya manasā rāmaṁ jagāma||tataḥ vānaravīramukhyaṁ mahābalaṁ mārutatulyavēgaṁ mahāmatiṁ variṣṭaṁ taṁ vāyusutaṁ sarvē dēvagaṇāḥ pratuṣṭuvuḥ||

The great Vanara having killed many Rakshasas, having destroyed the grove with many trees , having set fire to many palaces of Rakshasas , reached Rama in his mind. Then all the Devas praised the mighty, very wise, efficient, chief of Vanara warriors, who has the speed of the wind god, who is the son of wind god.

ślō|| bhaṅ-ktvā vanaṁ mahātējā hatvā rakṣāṁsi saṁyugē|
dagdhvā laṁkāpurīṁ ramyāṁ rarāja sa mahākapiḥ||49||
tatradēvāḥ sagaṁdharvāḥ siddhāśca paramarṣayaḥ|
dr̥ṣṭvā laṁkāṁ pradagdhāṁ tāṁ vismayaṁ paramaṁ gatāḥ||50||

sa||mahātējaḥ mahākapiḥ vanaṁ bhaṁktvā saṁyugē rakṣāṁsi hatvā ramyāṁ laṁkapurīm dagdhvā rarāja||tatra sagaṁdharvāḥ dēvāḥ siddhāśca paramarṣayaḥ dagdhāṁ tāṁ laṁkāṁ purīṁ dr̥ṣṭvā paramam vismayam gatāḥ ||

The very brilliant and great Vanara shone having destroyed the grove, having killed the Rakshasas in the battle, having burnt the beautiful city. Then all the Devas with Gandharvas , Siddhas , great Rishis, seeing the city of Lanka burnt were very much wonder struck.

ślō|| taṁ dr̥ṣṭvā vānaraśrēṣṭhaṁ hanumaṁtaṁ mahākapiṁ|
kālāgniriti saṁcintya sarvabhūtāni tatrasuḥ||51||

sa|| vānaraśrēṣṭhaṁ mahākapiṁ taṁ hanumaṁtaṁ dr̥ṣṭvā kālāgniḥ iti saṁcitya sarvabhūtāni tatrasuḥ||

Seeing Hanuman the best of Vanaras as if he were the fire at the time of dissolution all the beings were terrified.

ślō|| dēvāśca sarvēmunipuṁgavāśca
gaṁdharvavidyādharanāgayakṣāḥ|
bhūtāni sarvāṇi mahānti tatra
jagmuḥ parāṁ prītimatulyarūpām||52||

sa||tatra sarvē munipuṁgavāśca gaṁdharvavidyādharanāgayakṣāḥ mahaṁti sarvāṇi bhūtāni atulyarūpāṁ parāṁ prītiṁ jagmuḥ||

Then all the sages, Gandharvas, Vidyaadharas, Nagas , Yakshas, all the creatures experienced great happiness.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē catuḥpaṁcāśassargaḥ ||

Thus ends the Sarga fifty four of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki
||ōm tat sat||