||Sundarakanda ||

|| Sarga 8||( Slokas in English Script)

 

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

suṁdarakāṁḍa.
atha aṣṭamassargaḥ

sa tasya madhyē bhavanasya saṁsthitam mahadvimānaṁ maṇivajracitritam|
pratapta jaṁbūnadajālakr̥trimam dadarśa vīraḥ pavanātmajaḥ kapiḥ||1||

sa|| vīraḥ pavanātmajaḥ kapiḥ bhavanasya tasya madhyē saṁsthitaṁmahat vmānaṁ dadarśa| tat vimānaṁ maṇivajracitritaṁ jambūnadajālakr̥trimam api (asti)|

That mighty son of wind god Vayu saw the great aerial car stationed in the middle of that palace. The aerial car was rendered beautiful with gems and diamonds and was adorned with latticed windows of gold.

tadapramēyāpratikārakr̥trimam kr̥taṁ svayaṁ sādhviti viśvakarmaṇā|
divaṁ gataṁ vāyupathapratiṣṭitam vyarājatāssditya pathasya lakṣmavat|| 2||

sa|| tat apramēya apratīkārakr̥trimam (vimānaṁ ) svayaṁ viśvakarmaṇā sādhu kr̥taṁ iti |(tat vimānaṁ) divaṁ gataṁ vāyu pathē pratiṣṭhitam āditya pathasya lakṣmavat vyarājata||

That aerial car with images of incomparable beauty and immeasurable skill was built by Viswakarma ( the divine architect) himself. That aerial car which was placed in the aerial path in the orbit of Sun shone like a beacon light.

na tatra kiṁci nnakr̥taṁ prayatnatō na tatrakiṁcinna mahārharatnavat|
na tē viśēṣā niyatā ssurēṣvapi na tatra kiṁcinna mahāviśēṣavat|| 3||

sa|| tatra kiṁcidapi prayatnataḥ na kr̥taṁ nāsti| tatra na maharharatnavat kiṁcidapi nāsti| tē viśēṣāḥ surēṣvapi na niyatāḥ | tatra na mahāviśēṣavat kiṁcdapi nāsti|

There was nothing in that chariot that was executed without special care and effort. There was nothing in that that was not made with costly gems. Those unique things were not available even to gods. There is nothing in that which was not unique.

tapassamādhānaparākramārjitam manassamādhānavicāracāriṇam|
anēkasaṁsthāna viśēṣanirmitam tatastatastulya viśēṣadarśanam|| 4||

sa|| tat vimānaṁ tapaḥ samādhānaparākramārjitam| tat vimānaṁ manaḥ samādhānavicāra cāriṇam| tat vimānaṁ anēka saṁsthāna viśēṣanirmitam | tataḥ tataḥ tulyaviśēṣa darśanam||

That aerial car is designed through special efforts of concentration and prowess. It can go to desired places even by a thought (of its master). It is built with many special seats. It is of wonderful appearance at all places.

viśēṣamālāṁbya viśēṣasaṁsthitam vicitrakūṭaṁ bahukūṭamaṁḍitam|
manōbhirāmaṁ śaradiṁdu nirmalam vicitrakūṭaṁ śikharaṁ girēryathā ||5||

sa|| tat vimānaṁ viśēṣaṁ ālaṁbyaviśēṣa saṁsthitaṁ| tat vimānaṁ vicitrakūṭaṁ bahukūṭamaṁḍitam asti| nirmalaṁ śarad indu iva manōbhirāmaṁ| girē śikharaṁ yathā vicitrakūṭaṁ (api asti)|

That aerial car was specially designed in a unique manner. It had many wonderful decorated peaks. Like the autumnal full moon it was pleasing to the heart. Like a mountain peak it had wonderful towers.

vahaṁti yaṁ kuṁḍalaśōbhitānanāḥ mahāśanā vyōmacarā niśācarāḥ |
vivr̥ta vidhvastaviśālalōcanāḥ mahājavā bhūtagaṇā ssahasraśaḥ||6||

sa|| yaṁ ( vimānaṁ) sahasraḥ kuṇḍalaśōbhitānanaḥ mahāśanāḥ vyōmacarāḥ niśācarāḥ vivr̥ta vidhvasta viśāla lōcanāḥ mahājavāḥ bhūtagaṇāḥ vahaṁti||

That aerial cars was borne by thousands of groups of Bhutas who have faces brightened by earrings, who are gluttons, who are ranging in the sky, who are night birds, who are with big rolling and frightening eyes as well as those who have tremendous speed.

vasaṁtapuṣkōtkaracārudarśanam vasaṁtamāsādapi kāṁta darśanam|
sa puṣpakaṁ tatra vimānamuttamam dadarśa tadvānaravīrasattamaḥ||7||

sa|| tat vānara sattamaḥ tat uttamaṁ puṣpakaṁ vimānaṁ dadarśa | vasaṁtapuṣkōttaracārudarśanaṁ taṁ vimānaṁ dadarśa| vasaṁta māsādapi kānta darśanam taṁ vimānaṁ dadarśa|

That best of Vanaras saw the best of aerial cars namely Pushpaka. The aerial car was looking beautiful like a collection of blossoms of the spring. It was appearing more beautiful than the spring itself.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē aṣṭamassargaḥ||

Thus ends the eighth Sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.
||om tat sat||