||Sundarakanda ||

|| Sarga 24||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड्
अथ चतुर्विंशस्सर्गः

ततस्सीतामुपागम्य राक्षस्यो विकृताननः।
परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥1||

किं त्वं अन्तःपुरे सीते सर्वभूतमनोहरे।
महार्हशयनोपेते न वासमनुमन्यसे॥2||

मानुषी मानुषष्यैव भार्या त्वं बहुमन्यसे।
प्रत्याहार मनो रामान् न त्वं जातु मर्हसि॥3||

त्रैलोक्य वसुभोक्तारं रावणं राक्षसेश्वरम्।
भर्तार मुपसंगम्य विहरस्व यथा सुखम्॥4||

मानुषी मानुषं तं तु रामम् इच्चसि शोभने।
राज्यात् भ्रष्टं असिद्धार्थं विक्लबं त्व मनिंदिते॥5||

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा।
नेत्राभ्यां अश्रुपूर्णाभ्यां इदं वचनमब्रवीत् ॥6||

यदिदं लोकविद्विष्ट मुदाहरथ संगताः।
नैतन् मनसि वाक्यं मे किल्बिषं प्रतिभाति मे॥7||

न मानुषी राक्षसस्य भार्या भवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः॥8||

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः।
तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला॥9||

यथा शची महाभागा शक्रं समुपतिष्टति।
अरुंधती वशिष्ठं च रोहिणी शशिनं यथा॥10||

लोपमुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा।
सावित्री सत्यवंतं च कपिलं श्रीमती यथा॥11||

सौदासं मदयंतीव केशिनी सगरं यथा।
नैषधं दमयंतीव भैमी पतिमनुव्रता॥12||

तथाऽहं इक्ष्वाकु रामं पतिमनुव्रता।
सीताया वचनं श्रुत्वा राक्ष्यसः क्रोधमूर्छिताः॥13||

भर्त्सयन्ति स्म परुषैः वाक्यै रावणचोदिता।
अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे॥14||

सीतां संतर्जयन्तीनाम् राक्षसीनां स शुश्रुवे॥
तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः॥15||

भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्चदान्।
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्॥16||

नेयमर्हसि भर्तारं रावणं राक्षसाधिपम्।
सा भर्त्स्यमाना भीमाभि राक्षसीभिर्वरानना॥17||

सा भाष्पमुपार्जन्ती शिंशुपां तामुपागमत्।
ततस्तासां शिंशुपां सीता राक्षसीभिः समावृता॥18||

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता।
तां कृशां दीनवदनां मलिनाम्बरधारिणीम्॥19||

भर्त्सयां चक्रिरे सीतां राक्षस्य स्तां समन्ततः।
ततस्तां विनता नाम राक्षसी भीमदर्शना॥20||

अब्रवीत्कुपिताकारा कराळा निर्णतोदरी।
सीते पर्याप्त मेतावत् भर्तुस्नेहो निदर्शितः॥21||

सर्वत्रातिकृतं भद्रे व्यसना योपकल्पते।
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः॥22||

ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि।
रावणं भज भर्तारं भर्तारं सर्व रक्षसाम्॥23||

विक्रान्तं रूपवन्तं च सुरेश मिव वासवम्।
दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्॥24||

मानुषं कृपणं रामं त्यक्त्वा रावण माश्रय।
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता॥25||

अद्य प्रभृति सर्वेषां लोकानां ईश्वरी भव।
अग्ने स्स्वाहा यथा देवी शचीऽवेंद्रस्य शोभने॥26||

किं ते रामेण वैदेही कृपणेन गतायुषा।
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि॥27||

अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्।
अन्यातु विकटा नाम लम्बमानपयोधरा॥28||

अब्रवीत् कुपिता सीतां मुष्टि मुद्यम्य गर्जती।
बहून् अप्रियरूपाणि वचनानि सुदुर्मते॥29||

अनुक्रोशान् मृदुत्वा च्च सोढानि तव मैथिलि।
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्॥30||

अनीतासि समुद्रस्य पारं अन्यैर्दुरासदम्।
रावणान्तः पुरं घोरं प्रविष्टा चापि मैथिलि॥31||

रावणस्य गृहे रुद्धा मस्माभिस्तु सुरक्षिताम्।
नत्वां शक्तः परित्रातु मपि साक्षात् पुरन्दरः॥32||

कुरुष्व हित वादिन्या वचनं मम मैथिलि।
अलं अश्रुप्रपातेन त्यज शोकमनर्थकम्॥33||

भज प्रीतिं च हर्षं च त्यजैतां नित्य दैन्यताम्।
सीते राक्षसराजेन सह क्रीडा यथासुखम्॥34||

जानासि यथा भीरु स्त्रीणां यौवनमध्रुवम्।
यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि॥35||

उद्यानानि च रम्याणि पर्वतोपवनानि च।
सह राक्षसराजेन चर त्वं मदिरेक्षणे॥36||

स्त्री सहस्राणि ते सप्त वशे स्थास्यंति सुन्दरी।
रावणं भज भर्तारं भर्तारं सर्व रक्षसाम्॥37||

उत्पाट्य वाते हृदयं भक्षयिष्यामि मैथिलि।
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि॥38||

ततश्चण्डोदरी नाम राक्षसी क्रोथमूर्छिता।
भ्रामयन्ती महच्चूल मिदं वचनमब्रवीत्॥39||

इमां हरिण लोलाक्षीं त्रासोत्कम्पिपयोधराम्।
रावणेन हृतां दृष्ट्वा दौहृदो मे महानभूत्॥40||

यकृत्प्लीह मथोत्पीडं हृदयं च सबन्धनम्।
अन्त्राण्यपि तथा शीर्षं खादेय मिति मे मतिः॥41||

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।
कंठमस्या नृशंसायाः पीडयाम किमास्यते॥42||

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।
नात्र कश्चन संदेहाः खादतेति स वक्ष्यति ॥43||

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।
विश स्येमां तत स्सर्वाः समान् कुरुत पीलुकान्।44||

विभजाम ततः सर्वा विवादो मे न रोचते।
सेय मानीयतां क्षिप्रं लेह्या मुच्चावचं बहु॥45||

ततश्शूर्पणखानाम राक्षसी वाक्यमब्रवीत् ।
अजामुख्या यदुक्तं हि तदेव ममरोचते॥46||

सुरा चानीयतां क्षिप्रं सर्व शोकविनाशिनी।
मानुषं मांसं आसाद्य नृत्यामऽथ निकुम्भिलाम्॥47||

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा।
राक्षसीभिः सुघोराभि र्धैर्यमुत्सृज्य रोदिति॥48||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे चतुर्विंशस्सर्गः॥

॥ओं तत् सत्॥

|| om tat sat||