||Laghunyasam Slokas ||

॥श्री रुद्रं लघुन्यासम्॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥श्री रुद्रं लघुन्यासम्॥

ओं अथात्मानग्^म् शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ||

शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकं |
गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ||

नीलग्रीवं शशाङ्काङ्कं नाग यज्ञोप वीतिनम् |
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ||

कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनं |
ज्वलन्तं पिङ्गळजटा शिखा मुद्द्योत धारिणम् ||

वृष स्कन्ध समारूढं उमा देहार्थ धारिणं |
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ||

दिग्देवता समायुक्तं सुरासुर नमस्कृतं |
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् |
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणं |
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ||

अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या''क्ष्यास्यामः | आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ||

प्रजनने ब्रह्मा तिष्ठतु |
पादयोर्-विष्णुस्तिष्ठतु |
हस्तयोर्-हरस्तिष्ठतु |
बाह्वोरिन्द्रस्तिष्टतु |
जठरेऽअग्निस्तिष्ठतु |
हृद'ये शिवस्तिष्ठतु |
कण्ठे वसवस्तिष्ठन्तु |
वक्त्रे सरस्वती तिष्ठतु |
नासिकयोर्-वायुस्तिष्ठतु |
नयनयोश्-चन्द्रादित्यौ तिष्टेतां |
कर्णयोरश्विनौ तिष्टेतां |
ललाटे रुद्रास्तिष्ठन्तु |
मूर्थ्न्यादित्यास्तिष्ठन्तु |
शिरसि महादेवस्तिष्ठतु |
शिखायां वामदेवास्तिष्ठतु |
पृष्ठे पिनाकी तिष्ठतु |
पुरतः शूली तिष्ठतु |
पार्श्ययोः शिवाशङ्करौ तिष्ठेतां |
सर्वतो वायुस्तिष्ठतु |
ततो बहिः सर्वतोऽग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु |
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु |
माग् म् रक्षन्तु |

अग्निर्मे' वाचि श्रितः | वाग्धृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

वायुर्मे'' प्राणे श्रितः | प्राणो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

सूर्यो' मे चक्षुषि श्रितः | चक्षुर्-हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

चन्द्रमा' मे मन'सि श्रितः | मनो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

दिशो' मे श्रोत्रे'' श्रिताः | श्रोत्रग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

आपोमे रेतसि श्रिताः | रेतो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

पृथिवी मे शरी'रे श्रिताः | शरी'रग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

ओषधि वनस्पतयो' मे लोम'सु श्रिताः | लोमा'नि हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

इन्द्रो' मे बले'' श्रितः | बलग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

पर्जन्यो' मे मूर्द्नि श्रितः | मूर्धा हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

ईशा'नो मे मन्यौ श्रितः | मन्युर्-हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

आत्मा म' आत्मनि' श्रितः | आत्मा हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |

पुन'र्म आत्मा पुनरायु रागा''त् | पुनः' प्राणः पुनराकू'तमागा''त् | वैश्वानरो रश्मिभि'र्-वावृधानः | अन्तस्ति'ष्ठत्वमृत'स्य गोपाः ||

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघोर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता |
नमः शिवायेति बीजं |
शिवतरायेति शक्तिः |
महादेवायेति कीलकं |
श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ||

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः |
दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः |
चातुर्-मास्यात्मने मध्यमाभ्यां नमः |
निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः |
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः |
सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ||

अग्निहोत्रात्मने हृदयाय नमः |
दर्शपूर्ण मासात्मने शिरसे स्वाहा |
चातुर्-मास्यात्मने शिखायै वषट् |
निरूढ पशुबन्धात्मने कवचाय हुं |
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् |
सर्वक्रत्वात्मने अस्त्रायफट् |
भूर्भुवस्सुवरोमिति दिग्बन्धः ||

ध्यानं

आपाताळ-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योतिः स्फाटिक-लिङ्ग-मौळि-विलसत्-पूर्णेन्दु-वान्तामृतैः |
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रोऽभिषिञ्चे-च्चिवम् ||

ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः |
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ||

ओं गणाना''म् त्वा गणप'तिग्^म् हवामहे कविं क'वीनामु'पमश्र'वस्तमं | ज्येष्ठराजं ब्रह्म'णां ब्रह्मणस्पद आ नः' शृण्वन्नूतिभि'स्सीद साद'नं || महागणपतये नमः ||

शं च' मे
मय'श्च मे
प्रियं च' मे
अनुकामश्च' मे
काम'श्च मे
सौमनसश्च' मे
भद्रं च' मे
श्रेय'श्च मे
वस्य'श्च मे
यश'श्च मे
भग'श्च मे
द्रवि'णं च मे
यन्ता च' मे
धर्ता च' मे
क्षेम'श्च मे
धृति'श्च मे
विश्वं' च मे
मह'श्च मे
संविच्च' मे
ज्ञात्रं' च मे
सूश्च' मे
प्रसूश्च' मे
सीरं' च मे
लयश्च' म
ऋतं च' मे
अमृतं' च मे
अयक्ष्मं च मे
अना'मयच्च मे
जीवातु'श्च मे
दीर्घायुत्वं च' मे
अनमित्रं च मे
अभ'यं च मे
सुगं च' मे
शय'नं च मे
सूषा च'
मे सुदिनं' च मे ||

ओं शांतिः शांतिः शान्तिः' ||

 

|| Om tat sat ||