||Purusha Suktam||

puruṣasūktaṁ ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||puruṣasūktaṁ||

||śāṁti maṁtramu||
ōm taccaṁ yōrāvr̥ṇīmahē|gātuṁ yajñāya| gātuṁ yajñapatayē|
daivī svastirastu naḥ| svastirmānuṣēbhyaḥ | ūrthvaṁ jigātu bhēṣajaṁ|
śaṁ nō astu dvipadē | śaṁ catuṣpadē||
ōm śāṁtiḥ śāṁtiḥ śāṁtiḥ||

ōm sahasra śīrṣāpuruṣaḥ|
sahasrākṣaḥ sahasrapāt|
sabhūmiṁ viśvatō vr̥tvā|
atyatiṣṭhat daśāṁguḷam||1||

puruṣa ē vēdag-ṁ sarvam
yadbhūtaṁ yaccabhavyaṁ|
utāmr̥tatvasyēśānaḥ|
yadannēnātirōhati||2||

ētāvānasya mahimā|
atō jyāyāg-śca pūruṣaḥ|
pādō’sya viśvā bhūtāni|
tripādasyāmr̥taṁ divi||3||

tripādūrdhva udaitpuruṣaḥ|
pādō’syēhā’’bhavātpunaḥ|
tatō viṣvaj-vyakrāmat|
sāśanānaśanē abhi||4||

tasmāt virāṭ ajāyata|
virājō adhi pūruṣaḥ|
sa jātō atyarityata|
paścāt bhūmim adhō puraḥ||5||

yatpuruṣēṇa haviṣā|
dēvā yajñamatanvata|
vasaṁtō asyāsīdājyam|
grīṣma idhmaḥ śarat haviḥ||6||

saptāsyān paridhayaḥ|
triḥ sapta samidhaḥ kr̥tāḥ|
dēvāyadyajñaṁ tanvānāḥ|
abadhnunpuruṣaṁ paśum||7||

taṁ yajñaṁ barhiṣi praukṣan|
puruṣaṁ jātamagrataḥ|
tēnā dēvā ajayaṁta|
sādhyā r̥ṣayaśca yē||8||

tasmāt yajñāt sarvahutaḥ|
saṁbhr̥taṁ vr̥ṣadrājyam|
paśūg-stāg-ścakrē vāyavyān|
araṇyāngrāmyāśca yē||9||

tasmāt yajñāt sarvahutaḥ|
r̥caḥ sāmāni jajñirē|
chaṁdāg-ṁsi jajñarē tasmāt |
yajuḥ tasmādajāyata|| 10||

tasmādaśvā ajāyaṁta|
yē kē cōbhayādataḥ|
gāvō ha jajñirē tasmāt|
tasmāt jjātā ajāvayaḥ||11||

yatpuruṣaṁ vyaddhuḥ|
katidhā vyakalpayan|
mukhaṁ kimasya kau bāhū|
kāvūrū pādāvucyētē||12||

brāhmaṇō’sya mukhamāsīt|
bāhū rājasya kr̥taḥ|
ūrū tadasya yadvaiśyaḥ|
padbhyā-g-ṁ śūdrō ajāyata||13||

caṁdramā manasō jātaḥ |
cakṣōḥ sūryō ajāyata|
mukhādiṁdraścāgniśca|
prāṇādvāyurajāyata||14||

nābhyādāsīt aṁtarikṣam|
śīrṣō dyauḥ samavartata|
padbhyāṁ bhūmirdiśaḥ śrōtāt|
tathā lōkāg-ṁ akalpayan||15||

 vēdāhamētaṁ puruṣaṁ mahāṁtam|
adityavarṇaṁ tamasastupārē|
sarvāṇi rūpāṇi vicitya dhīraḥ |
nāmāni kr̥tvā’bhivadan yadāstē||16||

dātā purastāt yamudājahāra|
śakraḥ pravidvān pradiśaścatasraḥ|
tamēvaṁ vidvān amr̥ta iha bhavati|
nānyaḥ paṁthā ayanāya vidyatē||17||

yajñēna yajñamajayaṁta dēvāḥ|
tāni dharmāṇi prathamānyāsan|
tē ha nākaṁ mahimānaḥ sacaṁtē|
yatrapūrvē svādhyāḥ saṁti dēvāḥ||18||

adbhyaḥ saṁbhūtaḥ pr̥thivyai rasācca|
viśvakarmaṇaḥ samavartatādhi|
tasya tvaṣṭhā vidadhat rūpamēti|
tat puruṣasya viśvamājānamagrē||19||

vēdāhamētaṁ puruṣaṁ mahāntaṁ|
ādityavarṇaṁ tamasaḥ parastāt|
tamēvaṁ vidvānamr̥ta iha bhavati|
nānyaḥ paṁthā vidyatē’yanāya||20||

prajāpatiścarati garbhē aṁtaḥ|
ajāyamānō bahuthā vijāyatē|
tasya dhīrāḥ parijānaṁti yōnim|
marīcīnāṁ padamiccaṁti vēdhasaḥ|| 21||

yō dēvēbhya atapati|
yō dēvānāṁ purōhitaḥ|
pūrvō yō dēvēbhyō jātaḥ|
namō rucāya brāhmayē||22||

rucaṁ brāhmaṁ janayaṁtaḥ|
dēvā agrē tadabruvan|
yastvaivaṁ brāhmaṇō vidyāt|
tasya dēvā asan vasē||23||

hrīśca tē lakṣmīśca patnyau|
ahō rātrē pārśvē|
nakṣatrāṇi rūpam|
aśvinau vyāttam| 24||

iṣṭaṁ maniṣāṇa|
amuṁ maniṣāṇa|
sarvaṁ maniṣāṇa|| 25||

ōm |
taccaṁ yōrāvr̥ṇī mahē|
gātuṁ yajñāya| gātuṁ yajñapatayē|
daivī svastirastu naḥ|
svastir mānuṣēbhyaḥ|
ūrdhvaṁ jigātu bhēṣajam|
śaṁ nō astu dvipadē|
śaṁ catuṣpadē|
ōṁ śāṁtiḥ śāṁtiḥ śāṁtiḥ ||











|| Om tat sat ||