||Sundarakanda||

|| Sarga 62 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda 

Sarga 62 


"मदांधश्च वेद"  ; "The drunken ones do not know" We hear through Valmiki, 

'What the drunken ones may do' in this Sarga.


In Sundarakanda we see the beauty of Hanuman, who shines in the role of a teacher. We see Sita as the Jiva separated from Paramatma, and Jiva's struggles of uniting with Paramatman. That is the crux of the philosophical underpinnings of Sundarakanda.


We also hear through Valmiki many other thoughts. Thoughts that remain etched as eternal truths One such thought was heard in Sarga fifty-five. In the backdrop of a burning Lanka  we hear through Hanuma, what happens when one does not control anger.


Here in the destruction of Madhuvan also, we hear similar thought echoing. Vanaras in that drunken state, forgetting that Dadhimukaha is an elder,

push him down and thrash him. 


The Vanaras having successfully completed the search, attributed the success of their mission to powers of Sita and Rama. But apparently, they have already forgotten that. The success went to their head. The events of Madhuvan shows how fickle is the mind.


In Madhuvan Hanuma tells all Vanaras. “Oh, Vanaras you drink the honey freely". Hanuma was in happy mood. So happy Hanuma gives an assurance.


"अहमावारयिष्यामि" - "I will protect you from being stopped ".


Angada follows up Hanuma's assurances with his words." Oh Vanaras, happily proceed". He builds on Hanuma's assurance. He says the following. "With successful Hanuma's assurance, even a prohibited act must(could) be done".

 

 Referring to the ' कृतकार्यः’, the successful ones, Angada exceeded all limits, 

while saying  works that shall not be done too, can be done".

 

There is a hint of arrogance. There is an even more clear signal. It is that they have forgotten the key to their success. That success was due to blessings of the Supreme being. With that arrogance in the air, Madhuvan gets destroyed.


Hearing that the Madhuvan is being destroyed, Dadhimukha, uncle of Sugriva comes in for protecting the enchanted gardens.


But again, Angada forgetting that this man is 'my elder', and blinded by arrogance attacks Dadhimukha. He throws him down on the ground pummels him.


Valmiki uses the word "मदांधश्च वेद"  Blinded by arrogance one does not know.


Achieving a success in a task is no permission to indulge in a despicable act. When the cause of that success is forgotten, the resultant "अहं" becomes arrogance,  the arrogance makes one blinded enough to be unable to recognize a prohibited action, "आकार्यं".


In this Sarga Valmiki reminds us of that truth. 


Now Slokas of Sarga sixty-two with meanings.


||Sloka 62.01||


तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः |

अव्यग्रमनसो यूयं मधुसेवत वानराः ||62.01||

अहमावारयिष्यामि युष्माकं परिपंथिनः |


स॥ हरिश्रेष्ठः वानरर्षभः हनुमान् तान् उवाच | वानराः  यूयं अव्यग्रमनसः मधुसेवत || युष्माकं परिपन्थिनः अहं आवारयिष्यामि ||


||Sloka meanings||


हरिश्रेष्ठः वानरर्षभः - 

the best among Vanaras, bull among Vanaras

हनुमान् तान् उवाच - 

Hanuman spoke to them 

वानराः  यूयं अव्यग्रमनसः मधुसेवत - 

Vanaras! without any fear take the honey

युष्माकं परिपन्थिनः - 

anybody who objects to your actions

अहं आवारयिष्यामि -

 I will stop them 


||Sloka summary||


Hanuman, the best among Vanaras spoke to them. 'Oh Vanaras! Without any fear take the honey. I will prevent anybody who objects to your actions'. ||62.02||


||Sloka 62.02||

 

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः ||62.02||

प्रत्युवाच प्रसन्नात्मा पिबंतु हरयो मधु |


 स॥ हनुमतः वाक्यं श्रुत्वा अङ्गदः प्रवरः हरीणां प्रत्युवाच। हरयः मधु प्रसन्नात्मापिबंतु॥


॥Sloka meanings||


हनुमतः वाक्यं श्रुत्वा - 

hearing the words of Hanuman

अङ्गदः प्रवरः - distinguished Angada

हरीणां प्रत्युवाच - replied to Vanaras

हरयः मधु प्रसन्नात्मा पिबंतु - 

o Vanaras, you may drink happily


||Sloka summary||


"Hearing the words of Hanuman, the distinguished Angada replied. "Oh Vanaras ! You may drink happily. " ||62.02||


||Sloka 62.03||


अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ||62.03||

अकार्यमपि कर्तव्यं किमंग पुनरीदृशम् ।


 स॥ कृतकार्यस्य हनुमतः वाक्यं अकार्यं अपि अवश्यं कर्तव्यं | ईदृशं पुनः किमंग॥


॥Sloka meanings||


कृतकार्यस्य हनुमतः वाक्यं - 

with accomplished Hanuman's words

अकार्यं अपि अवश्यं कर्तव्यं  - 

even a forbidden work shall surely be done. 

ईदृशं पुनः किमंग - 

what to say of this kind of work (namely drinking honey)


||Sloka summary||


'With accomplished Hanuman's words even a forbidden work shall surely be done. What to say of this kind of work ( drinking honey)'.||62.03||


||Sloka 62.04||


अङ्गदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः ||62.04||

साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् |


स॥ वानरर्षभाः वानराः अंगदस्य मुखात्  वचनं श्रुत्वा संहृष्टाः  साधु साध्विति प्रत्यपूजयन्॥  


॥Sloka meanings||


वानरर्षभाः वानराः - 

bulls among Vanaras, Vanaras 

अंगदस्य मुखात्  वचनं श्रुत्वा- 

hearing those words from Angada

 संहृष्टाः  साधु साध्विति - 

very much  delighted  saying 'very good very good'

 प्रत्यपूजयन् - praised Angada 


||Sloka summary||


The bulls among Vanaras, hearing those words from Angada, very much  delighted praised him saying 'very good very good'. ||62.04||


||Sloka 62.05||


पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् ||62.05||

जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम् |


स॥ सर्वे वानराः अंगदं पूजयित्वा यत्र मधुवनं (तत्र) जग्मुः नदी वेगः द्रुमम् इव ||


Rama Tika says- पूजयित्वेति॥ अङ्गदंपूजयित्वा यत्र मधुवनं तत्र वानरर्षभाः नदी वेग इव जग्मुः।


Govindaraja Tika says - पूजयित्वेति।  जग्मुः मधुवनं इति प्रवेश भेदविवक्षया | यद्वा दधिमुखनिवारणेन भीतानां हनुमदङ्गदाभ्यां पुनरनुज्ञापनेन पुनः जग्मुः इत्यर्थः॥


॥Sloka meanings||


सर्वे वानराः अंगदं पूजयित्वा - 

all the Vanaras praising Angada 

यत्र मधुवनं (तत्र) जग्मुः - 

moved into Madhuvanam,

नदी वेगः द्रुमम् इव - 

like the trees in fast flowing river


||Sloka summary||


All the Vanaras praising Angada quickly moved into Madhuvanam, like the trees in fast flowing river. ||62.05||


||Sloka 62.06||


ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ||62.06||

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीं |

पपुस्सर्वे मधु तदा रसवत्फल माददुः ||62.07||


स॥ मैथिलीं दृष्ट्वा श्रुत्वा अतिसर्गाच्च मधुवनं प्रविष्टाः। पालान् वीर्यतः आक्रम्य तदा मधुः पपुः | रसवत् फलं आददुः॥


Rama Tika says- मैथिलिं दृष्ट्वा  श्रुत्वा च आगताः सर्वे वानराः अति सर्गात् अङ्गदनुज्ञातः  शक्तितः सामर्थ्यात् पालान् मधुवनरक्षकान् आक्रम्य मधु पपुः फलमाददुश्च। अत्र दर्शनं हनुमत्कर्तृकम् श्रवणम् तु इतरकर्तृकं इति विवेकः | सार्थ श्लोकं एकान्वयी॥


Govindaraja Tika says-  वीर्यतः बलात्। अतिसर्गात् अङ्गदाभ्यनुज्ञानात्॥ दृष्ट्वा श्रुत्वा च  मैथिलीं दर्शन श्रवणाभ्यां च हेतुना वनपालानाक्रम्य ..||


||Sloka meanings||


मैथिलीं दृष्ट्वा - 

having seen Maithili

 श्रुत्वा अतिसर्गाच्च- 

overjoyed with success 

 मधुवनं प्रविष्टाः - 

entered the Madhuvanam

पालान् वीर्यतः आक्रम्य- 

having violently overcome the guards 

 तदा मधुः पपुः  - 

they then drank honey 

रसवत् फलं आददुः- 

ate tasty fruits full of juice


||Sloka summary||


Having seen Maithili and overjoyed with success they entered the Madhuvanam. Having violently attacked the guards they then drank honey and ate tasty fruits full of juice. ||62.06,07||


||Sloka 62.07,08||


उत्पत्य च ततः सर्वे वनपालान् समागतान्।

ताडयंतिस्म शतशस्सक्तान् मधुवने तदा॥62.08||


स॥ तदा सर्वे उत्पत्य समागतान्  मधुवने सक्तान् वनपालान्   ततः  शतशः ताडयंतिस्म॥


Govindaraja Tika says - सक्तान् वनपालने रक्तान्।

Tilaka Tika says - मधुवने सक्ता भक्षणार्थं लग्नाः।


॥Sloka meanings||


तदा सर्वे उत्पत्य - all the Vanaras rising up,

समागतान्  मधुवने सक्तान् वनपालान्  - 

the guards gathered for protecting Madhuvanam

 ततः  शतशः ताडयंतिस्म- hit them in many ways


||Sloka summary||


Then all the Vanaras rising up, came together and hit the forest guards in many ways. ||62.08||


||Sloka 62.09||


मधूणि द्रोणमात्राणि बाहुभिः परिगृह्य ते |

पिबंति सहिताः सर्वे निघ्नंति स्म तथा परे || 62.09||


स॥ ते सर्वे बहुभिः द्रोणमात्राणि मधूनि परिगृह्य सहिताः पिबन्ति। अपरे निघ्नन्ति च॥


॥Sloka meanings||


 बहुभिः द्रोणमात्राणि मधूनि - 

 large amounts of honey 

ते सर्वे मधूनि परिगृह्य सहिताः पिबन्ति - 

all of them took and drank 

अपरे निघ्नन्ति च - 

other were preventing the guards


||Sloka summary||


All of them took hold of large amounts of honey and drank. Other were preventing the guards.  ||62.09||


||Sloka 62.10||

                                                                           

केचित्पीत्वाऽपविध्यंति मधूनि मधुपिङ्गळाः |

मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः ||62.10||


स॥ मधुपिंगळाः केचित् मधूनि पीत्वा  मधूच्छिष्टेन उत्कटाः अन्योन्यं प्रविध्यन्ति जग्मुः॥ 


॥Sloka meanings||


मधुपिंगळाः केचित् मधूनि पीत्वा  -

some of the Vanaras after drinking honey 

मधूच्छिष्टेन उत्कटाः-  

intoxicated by chunks of honey combs

अन्योन्यं प्रविध्यन्ति जग्मुः - 

went about pushing each other


||Sloka summary||


Some of the Vanaras after drinking honey intoxicated by chunks of honey combs, went about pushing each other. ||62.10||


||Sloka 62.11||


अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः |

अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ||62.11||


स॥ अपरे शाखां गृह्य वृक्षमूले व्यस्थिताः। अत्यर्थं मदग्लानाः पर्णानि आस्तीर्य शेरते॥


॥Sloka meanings||



अपरे शाखां गृह्य -

 others took hold of branches of the tree 

वृक्षमूले व्यस्थिताः -

 sat down under the tree 

अत्यर्थं मदग्लानाः - 

due to excessive drinking 

पर्णानि आस्तीर्य शेरते -

 laid down spreading the leaves


||Sloka summary||


Others took hold of branches of the tree and sat under the tree. Due to excessive drinking, some of them laid down spreading the leaves. ||62.11||


||Sloka 62.12||

 

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् |

क्षिपंति च तदान्योऽन्यं स्खलंति च तथाऽपरे ||62.12||


स॥ मधुमत्ताः प्लवगाः उन्मत्तभूताः हृष्टवत् अन्योन्यं क्षिपन्ति |अपरे स्खलंति च॥


॥Sloka meanings||


मधुमत्ताः प्लवगाः - 

intoxicated Vanaras 

उन्मत्तभूताः हृष्टवत् अन्योन्यं क्षिपन्ति  - 

like mad people, were  joyfully pushing each other

अपरे स्खलंति च - 

some others were unsteady. 


||Sloka summary||


Intoxicated Vanaras, like mad people, were  joyfully pushing each other. Some others were unsteady. ||62.12|| 


||Sloka 62.13||


केचित् क्ष्वेळां प्रकुर्वंति केचित्कूजंति हृष्टवत् |

हरयो मधुना मत्तः केचित् सुप्ता  महीतले ||62.13||


स॥ केचित् क्ष्वेळां प्रकुर्वन्ति | केचित् हृष्टवत् कूजन्ति।मधुना मत्ताः केचित् हरयः महीतले सुप्ताः॥


Govindaraja Tika says - केचिदिति || क्ष्वेळां सिंहनादम् ’क्ष्वेळातु सिंहनादं स्यात् इति अमरः | कूजन्ति पक्षिवत्  छादयन्ते।


॥Sloka meanings||


केचित् क्ष्वेळां प्रकुर्वन्ति  - 

some others roared.

केचित् हृष्टवत् कूजन्ति- 

some happily cooed like birds

मधुना मत्ताः केचित् हरयः - 

intoxicated by the drink some Vanaras

महीतले सुप्ताः - slept on the ground


||Sloka summary||


Some others roared. Some happily cooed like birds. Intoxicated by the drink some Vanaras slept on the ground. ||62.13||   


||Sloka 62.14||


कृत्वा केचित् दसंत्यन्ये 

केचित् कुर्वंति चेतरत् ।

कृत्वा केचित् वदंत्यन्ये  

केचित् बुध्यंति चेतरत् ||62.14||


स॥ केचित् कृत्वा हसन्ति। अन्ये केचित् इतरम् कुर्वन्ति। केचित् कृत्वा वदन्ति। केचित् अन्ये इतरत् बुध्यन्ति॥


॥Sloka meanings||


केचित् कृत्वा हसन्ति - 

some were laughing

अन्ये केचित् इतरम् कुर्वन्ति - 

some others did something else

केचित् कृत्वा वदन्ति - 

some were talking after doing some thing

केचित् अन्ये इतरत् बुध्यन्ति- 

some others were perceiving something else.


||Sloka summary||


"Some were laughing. Some others did something else. Some were talking after drinking. Some others were perceiving something else." ||62.14||


||Sloka 62.15||



येऽप्यत्र मधुपालास्स्युः

 प्रेष्या दधिमुखस्य तु |

तेऽपि तैर्वानरैर्भीमैः

 प्रतिषिद्धा दिशो गताः ||62.15||


स॥ अत्र दधिमुखस्य प्रेष्याः मधुपालाः ये स्युः ते अपि भीमैः वानरैः प्रतिषिद्धाः दिशः गताः ||


||Sloka meanings||


अत्र दधिमुखस्य प्रेष्याः -

those sent by Dadhimukha 

मधुपालाः ये स्युः ते अपि- 

guards of Madhuvan who were there 

 भीमैः वानरैः प्रतिषिद्धाः- 

driven away by  fierce Vanaras

 दिशः गताः - 

went away in all directions 


||Sloka summary||


There the guards of the Madhuvanam sent by Dadhimukha as a cover were driven away in all directions by fierce Vanaras. ||62.15||


||Sloka 62.16||


जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः |

अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ||62.16||


स॥ जानुभिः प्रकृष्टाः देवमार्गं  प्रदर्शिताः | परमोद्विग्नाः दधिमुखं गत्वा वचः अब्रुवन् ||


||Sloka meanings||


जानुभिः प्रकृष्टाः - 

dragged with their knees

देवमार्गं  प्रदर्शिताः  - 

thrown into the sky

परमोद्विग्नाः दधिमुखं गत्वा - 

greatly disturbed went to Dadhimukha

वचः अब्रुवन् - spoke as follows 


||Sloka summary||


Some were dragged with their knees and thrown into the sky. Greatly disturbed the guards  went and spoke to Dadhimukha. ||62.16||


||Sloka 62.17||


हनुमता दत्तवरैर्हतं  मधुवनं बलात् |

वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ||62.17||


स॥ हनुमता दत्तवरैर्हतं वयं च मधुवनं जानुभिः बलात् कृष्टा देवमार्गं च दर्शिताः ||


Rama Tika says - जानुभेरिति | जानुभिः जानुग्रहणैः प्रघृष्टाः आकृष्टा अनन्तरं देवमार्गं आकाशं दर्शिताः प्रक्षेपेण प्रापिताः इत्यर्थः | अतएव परमोद्विग्नाः केचित् रक्षकाः दधिमुखं गत्वा प्राप्य हनुमता दत्तः वरः यथेछ्छं  मूलफलादि स्वीकारो येभ्यः तैः मधुवनं विनाशितं , वयं च जानुभिर् घृष्टाः सन्तः देवमार्गं प्रदर्शिता इति वचः अब्रुवन् || 


||Sloka meanings||


हनुमता दत्तवरैः वयं हतं 

-by those permitted by Hanuman to enter, we were hit

च मधुवनं - 

Madhuvanam also destroyed

जानुभिः बलात् कृष्टा - 

forcefully holding our knees 

देवमार्गं च दर्शिताः - 

thrown into the sky 


||Sloka summary||


"Permitted by Hanuman to enter Madhuvanam, we were forcefully shown the sky way by holding our knees'. "||62.17||


||Sloka 62.18||


ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः |

हतं मधुवनं श्रुत्वा सांत्वयामास तान् हरीन् ||62.18||


स॥ ततः तत्र  दधिमुखः वानरः कृद्धः मधुवनं हतं (इति) श्रुत्वा हरीण् सान्त्वयामास॥


॥Sloka meanings||


ततः तत्र  दधिमुखः वानरः -

 then that Vanara Dadhimukha 

मधुवनं हतं (इति) श्रुत्वा  कृद्धः - 

angry having heard that Madhuvanam was destroyed 

हरीण् सान्त्वयामास -

 consoled the Vanara guards 


||Sloka summary||


Having heard that Madhuvanam was destroyed  he said soothing words ( to the guards). || 62.18||


||Sloka 62.19||


इहागच्छत गच्छामो वानरान् बलदर्पितान् |

बलेन वारयिष्यामो मधु भक्षयतो वयम् || 62.19||


स॥इह आगच्छत। गच्चामः वयं बलदर्पितान् मधुभक्षयतः वानरान् बलेन वारयिष्यामः॥


॥Sloka meanings||


इह आगच्छत - come here

गच्चामः वयं - we will go

बलदर्पितान् मधुभक्षयतः वानरान् - 

Vanaras proud of their power, and  drinking honey

बलेन वारयिष्यामः - 

stop them with force 


||Sloka summary||


'Come here. We will go and forcibly prevent those Vanaras proud of their power, and drinking honey'. || 62.19||


||Sloka 62.20||


श्रुत्वा दधिमुख स्येदं वचनं वानरर्षभाः |

पुनर्वीरा मधुवनं तेनैव सहसा युयुः ||62.20||


स॥ वानरर्षभाः दधिमुखस्य इदं वचनं श्रुत्वा सहसा तेनैव पुनः मधुवनं ययुः॥


॥Sloka meanings||


वानरर्षभाः - bulls among Vanaras

दधिमुखस्य इदं वचनं श्रुत्वा -

hearing those words of Dadhimukha 

सहसा तेनैव पुनः- 

immediately again went there 

मधुवनं ययुः - 

reached Madhuvanam 


||Sloka summary||


The bulls among Vanaras hearing those words of Dadhimukha again immediately went to Madhuvanam. ||62.20||


||Sloka 62.21||


मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् |

समभ्यधावत् वेगेन ते च सर्वे प्लवंगमाः ||62.21||


स॥एषां मध्ये  तरसा दधिमुखः  तरुं प्रगृह्य वेगेन समभ्यधावत्  ते सर्वे प्लवंगमाः च॥ 


॥Sloka meanings||


एषां मध्ये  तरसा - 

on their way the energetic

दधिमुखः  तरुं प्रगृह्य - 

Dadhimukha  took one tree 

वेगेन समभ्यधावत्  - went swiftly 

ते सर्वे प्लवंगमाः च - 

all the Vanaras too followed.


||Sloka summary||


On their way the energetic Dadhimukha  took one tree and all the Vanaras too followed. ||62.21||



||Sloka 62.22||


ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः |

गृहीत्वाभ्यगमन् क्रुद्धा यत्र ते कपिकुंजराः ||62.22||


स॥ ते वानराः क्रुद्धाः शिलाः पादपांश्च पर्वतांश्च गृहीत्वा ते कपिकुंजराः यत्र  तत्र अभ्यगमन्॥


॥Sloka meanings||


ते क्रुद्धाः वानराः - 

they the angry  Vanara guards  

शिलाः पादपांश्चगृहीत्वा  -

\ taking rocks, trees 

पर्वतांश्च - even big boulders

ते कपिकुंजराः यत्र - 

where the elephants among Vanaras were

 तत्र अभ्यगमन्- went there 


||Sloka summary||


The angry  Vanara guards took rocks, trees and even big boulders and  Dadhimukha  went where the elephant among Vanaras (who destroyed the Madhuvan ) were. ||62.22|| 


||Sloka 62.23||


ते स्वामिवचनं वीराहृदये ष्यवसज्य तत्।

त्वरया ह्यभ्यधावंत सालताल शिलायुधाः॥62.23||


स॥ वीराः ते तत् स्वामिवचनं हृदयेषु अवस्ज्य सालतालशिलायुधाः त्वरया अभ्यधावन्त॥


॥Sloka meanings||


तत् स्वामिवचनं - 

the words of their leader

हृदयेषु अवस्ज्य-

 keeping in their mind 

 सालतालशिलायुधाः - 

with Sala Tala trees as weapons

ते वीराः त्वरया अभ्यधावन्त -

 the heroic guards rushed at once 


||Sloka summary||


The heroic guards keeping their leaders’ words in the heart went with Sala Tala trees as weapons rushed at once. ||62.23||


||Sloka 62.24||


वृक्षस्थांच तलस्थांच वानरान् बलदर्पितान् |

अभ्यक्रामं स्ततो वीराः पालास्तत्र सहस्रशः ||62.24||


स॥ ततः वीराः पालाः सहस्रशः वृक्षास्थांश्च तलास्थांश्च बलदर्पितान् वानरान् अभ्यक्रमन्॥


॥Sloka meanings||


ततः वीराः पालाः सहस्रशः - 

then the heroic guards  in  their thousands

वृक्षास्थांश्च तलास्थांश्च - 

on the trees and under the trees 

बलदर्पितान् वानरान् - 

proud Vanaras 

अभ्यक्रमन् - attacked 


||Sloka summary||


Then the heroic guards  in  their thousands attacked the proud Vanaras who were on the trees and under the trees. ||62.24||


||Sloka 62.25||


अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः |

अभ्यधावंत वेगेन हनुमत्प्रमुखाः तदा ||62.25||


स॥ अथ हनुमत्प्रमुखाः वानरपुंगवाः तदा दधिमुखं क्रुद्धं दृष्ट्वा वेगेन अभ्यधावंत॥


॥Sloka meanings||


अथ हनुमत्प्रमुखाः वानरपुंगवाः - 

then Hanuman and other leaders among Vanaras

दधिमुखं क्रुद्धं दृष्ट्वा - 

seeing angry Dadhimukha  

तदा वेगेन अभ्यधावंत - 

then came running 


||Sloka summary||


Then Hanuman and other leaders among Vanaras seeing angry Dadhimukha came quickly.||62.25||


||Sloka 62.26||


तं सवृक्षं महाबाहुं अपतंतं महाबलम् |

आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः ||62.26||


स॥ कुपितः अंगदः सवृक्षं महाबाहुं महाबलं आपतंतं  तं आर्यकम् तत्र बाहुभ्यां प्राहरत् ||



||Sloka meanings||


कुपितः अंगदः - angry Angada

महाबाहुं महाबलं - 

powerful strong armed

सवृक्षं आपतंतं - 

the one coming with a tree 

 तं आर्यकम् -

that elderly respectable one 

 तत्र बाहुभ्यां प्राहरत् - 

held him tightly with his hands 


||Sloka summary||


"Then angry Angada seeing the powerful strong-armed elderly one coming with a tree, held him tightly with his hands." ||62.26||


||Sloka 62.27||


मदांधश्चन वेदैन मार्यकोऽयं ममेति सः |

अथैनं निष्पिपेषाशु वेगेवत् वसुधातले ||62.27||


स॥ सः मदांधस्य अयम् मम आर्यकः इति एनं न वेद |  अथ एनं वसुधातले वेगवत्  आशु निष्पिपेष॥ 


॥Sloka meanings||


सः मदांधस्य - 

that one blinded with power 

अयम् मम आर्यकः - 

this one is my elder 

इति एनं न वेद  - 

that he did not realize  

अथ एनं वेगवत् आशु निष्पिपेष - 

then pushed him down quickly 

 वसुधातले - on the ground


||Sloka summary||


Blinded with power he did not realize that he is his elder. Then he pushed him onto the ground speedily. ||62.27||


||Sloka 62.28||


स भग्न बाहूरुभुजो विह्वलः शोणितोक्षितः।

मुमोह सहसा वीरो मुहूर्तं कपिकुंजरः॥62.28||


स॥ भग्नबाहूरुभुजः शोणितोक्षितः विह्वलः सः वीरः कपिकुंजरः सहसा मुहूर्तं मुमोह॥


॥Sloka meanings||


भग्नबाहूरुभुजः - 

with broken shoulders and arms 

शोणितोक्षितः विह्वलः - 

battered and soaked with blood  

सः वीरः कपिकुंजरः - 

that heroic elephant among Vanaras

सहसा मुहूर्तं मुमोह- 

lost consciousness for a moment


||Sloka summary||      


With broken shoulders and arms hurt, battered and soaked with blood , that heroic elephant among Vanaras , Dadhimukha ,lost consciousness for a moment. ||62.28||



||Sloka 62.29||


स समाश्वास सहसा संक्रुद्धो राजमातुलः |

वानरान् वारयामास दंडेन मधुमोहितान् ||62.29||


स॥ राजमातुलः सः सहसा समाश्वस्य संक्रुद्धः मधुमोहितान् वानरान् दण्डेन वारयामास॥


॥Sloka meanings||


राजमातुलः सः -  

maternal uncle of the king

सहसा समाश्वस्य - 

quickly recovering 

मधुमोहितान् वानरान्- 

those intoxicated Vanaras 

 संक्रुद्धः दण्डेन वारयामास - 

angrily chased them with a stick


||Sloka summary||


The furious maternal uncle of the king quickly recovering , chased the intoxicated Vanaras with a stick. ||62.29||


||Sloka 62.30||


स कथंचित् विमुक्तः तैः वानरैर्वानरर्षभः।

उवाचैकांत माश्रित्य भृत्यान् स्वान् समुपागतान् ||62.30||


स॥ तैः वानरैः कथंचित् विमुक्तः सः वानरर्षभः एकान्तं आश्रित्य समुपागतान् स्वान् भृत्यान् उवाच॥


॥Sloka meanings||


तैः वानरैः कथंचित् विमुक्तः- 

somehow escaping from the Vanaras

सः वानरर्षभः एकान्तं आश्रित्य  - 

the bull among Vanaras having moved to a secluded place

समुपागतान् स्वान् भृत्यान् उवाच - 

spoke to his followers who followed him


||Sloka summary||


Somehow escaping from the Vanaras , Dadhimukha ,the bull among Vanaras moved to a secluded place spoke to his followers who followed him. ||62.30||


||Sloka 62.31||


एते तिष्ठंतु गच्छामो भर्तानो यत्र वानरः |

सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ||62.31||


स॥ एते तिष्ठन्तु नः भर्ता वानरः विपुलग्रीवः सुग्रीवः यत्र रामेण सह तिष्ठति (तत्र) गच्छामः॥ 


॥Sloka meanings||


एते तिष्ठन्तु - let them stay

नः भर्ता वानरः विपुलग्रीवः सुग्रीवः - 

our broad necked king Sugriva  

यत्र रामेण सह तिष्ठति - 

where he is sitting with Rama

(तत्र) गच्छामः- 

will go there 


||Sloka summary||


"Let them stay. We will go where our broad necked king Sugriva is sitting with Rama." ||62.31||


||Sloka 62.32||


सर्वं चैवांगदे दोषं श्रावयिष्यामि  पार्थिवे |

अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ||62.32||


स॥अंगदे सर्वं दोषं पार्थिवे श्रावयिष्यामि।वचनं श्रुत्वा अमर्षिवानरान् घातयिष्यति॥


॥Sloka meanings||


अंगदे सर्वं दोषं - all the mistakes of Angada 

पार्थिवे श्रावयिष्यामि - will let the king know

वचनं श्रुत्वा - hearing those words,

अमर्षिवानरान् घातयिष्यति - 

being very furious ,will punish the Vanaras 


||Sloka summary||


'We will let the king him know all the mistakes of Angada. Hearing those words, he being very furious ,will punish the Vanaras' . ||62.32||


||Sloka 62.33||


इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः |

पितृपैतामहं दिव्यं देवैरपि दुरासदम् ||62.33||


स॥ पितृपैतामहं दिव्यं देवैरपि दुरासदम् एतत् मधुवनं महात्मनः पार्थिवस्य  हि ||


||Sloka meanings||


पितृपैतामहं  - of the forefathers  

देवैरपि दुरासदम् - inaccessible even for Devas" 

एतत् दिव्यं मधुवनं - this wonderful Madhuvanam 

महात्मनः पार्थिवस्य  हि - belongs to  the revered kin


||Sloka summary||



'पितृपैतामहुल दिव्यमैन मधुवनमु देवतलकु सैतमु अंदुबाटुलो लेनि आ मधुवनमु महात्मुडैन महराजुदि’. ॥62.33||


'This wonderful Madhuvanam belongs to  the revered king , coming from the forefathers it is inaccessible even for Devas'.||62.33||


||Sloka 62.34||


स वानरन् इमान् सर्वान् मधुलुभ्दान् गतायुषः |

घातयिष्यंति दंडेन सुग्रीवः ससुहृज्जनान् ||62.34||


स॥ सः सुग्रीवः मधुलुब्धान् गतायुषः स सुहृत्ज्जनान् इमान् सर्वान् वानरान् घातयिष्यति ||


||Sloka meanings||


सः सुग्रीवः - that Sugriva 

मधुलुब्धान् गतायुषः-

 greedy for honey and doomed

 स सुहृत्ज्जनान् - 

along with their friends  

इमान् सर्वान् वानरान् - 

all these Vanaras 

 घातयिष्यति - 

will surely punish


||Sloka summary||


'That Sugriva will punish all these Vanaras and their friends who are greedy for honey and are doomed.' ||62.34||

 

||Sloka 62.35||


वध्या ह्येते दुरात्मनो नृपज्ञा परिभाविनः |

अमर्ष प्रभवो रोषः सफलो नो भविष्यति ||62.35||


स॥ एते दुरात्मनः नृपज्ञापरिभाविनः वध्याः  हि | अमर्षप्रभवः नः रोषः सफलः भविष्यति॥


गोविन्दराज टीकालो - अमर्षप्रभवः अक्षमाजन्यः।


॥Sloka meanings||


एते दुरात्मनः - 

these evil-minded ones 

नृपज्ञापरिभाविनः वध्याः  हि   - 

who disobeyed king's orders are surely fit to be killed

नः अमर्षप्रभवः रोषः सफलः भविष्यति - 

our forbearance and fury will be fruitful


||Sloka summary||


'These evil-minded ones who disobeyed king's orders are surely fit to be killed. That way our forbearance and fury will be fruitful'.||62.35||


||Sloka 62.36||


एवमुक्त्वा दधिमुको वनपालान् महाबलः।

जगाम सहसोत्पत्य वनपालैः समन्वितः॥62.36||


स॥ महाबलः दधिमुखः  वनपालान् एवं उक्त्वा सहसा वनपालैः समन्वितः उत्पत्य जगाम॥


॥Sloka meanings||


महाबलः दधिमुखः  - 

mighty Dadhimukha 

वनपालान् एवं उक्त्वा -

 having told thus to the forest guards 

सहसा वनपालैः समन्वितः -

 along with the forest guards

उत्पत्य जगाम - 

rose up in the sky and went 


||Sloka summary||


Having told thus to the forest guards , the mighty Dadhimukha  rose up along with the forest guards and went. ||62.36|| 


||Sloka 62.37||


निमिषांतरमात्रेण सहि प्राप्तो वनालयः।

सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥62.37||


स॥ सः वनालयः सहस्रांशु सुतः धीमान् सुग्रीवः वानरः यत्र (तत्र) निमिषान्तरमात्रेण प्राप्तः।


॥Sloka meanings||


सः वनालयः - that forest dweller 

यत्र सहस्रांशु सुतः धीमान् सुग्रीवः वानरः- 

where Vanara Sugriva, the son of thousand eyed one

यत्र (तत्र) निमिषान्तरमात्रेण प्राप्तः - 

there in a moment reached the place


||Sloka summary||


In a moment Dadhimukha reached the place where Sugriva the Vanara son of Sun god was present. ||62.37||


||Sloka 62.38||


रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीव मेव च |

समप्रतिष्ठां जगतीं आकाशान् निपपात ह ||62.38||


स॥ रामं च लक्ष्मणं च एव सुग्रीवं एव च दृष्ट्वा आकाशात् समप्रतिष्ठां जगतीं निपपात॥


॥Sloka meanings||


रामं च लक्ष्मणं च एव  - Rama and Lakshmana 

सुग्रीवं एव च दृष्ट्वा - seeing Sugriva  also 

आकाशात् निपपात समप्रतिष्ठां - landed from the sky 

समप्रतिष्ठां जगतीं निपपात- on an even ground


||Sloka summary||


Seeing Rama , Lakshmana and Sugriva from the sky , he landed on an even ground. ||62.38|| 

 

||Sloka 62.39,40||


सन्निपत्य महावीर्यः सर्वैः तैः परिवारितः |

हरिर्दधिमुखः पालैः पालानां परमेश्वरः ||62.39||

स दीनवदनो भूत्वा कृत्वा शिरसि चांजलिम् |

सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ||62.40|| 


स॥ सर्वैः तैः पालैः परिवारितः पालानाम् परमेश्वरः हरिः महावीर्यः दधिमुखः दीनवदनः शिरसि अंजलिम्  कृत्वा  सन्निपत्य सुग्रीवस्य शुभे चरणौ मूर्ध्ना प्रत्यपीडयत् ||


||Sloka meanings||


सर्वैः तैः पालैः परिवारितः -

 surrounded by all those guards

पालानाम् परमेश्वरः - 

the king who is the  leader of all 

हरिः महावीर्यः दधिमुखः - 

Dadhimukha powerful Vanara 

दीनवदनः शिरसि अंजलिम्  कृत्वा - 

with a piteous face bowing with his head  

सन्निपत्य सुग्रीवस्यशुभे चरणौ - 

approached Sugriva auspicious feet 

मूर्ध्ना प्रत्यपीडयत् - 

placed his forehead 


||Sloka summary||


Surrounded by all those guards, Dadhimukha bowed with his head to the king who is the  leader of all Vanaras and is a great hero. Dadhimukha with a piteous face approached Sugriva and placed his forehead at his feet. ||62.39,40|| 


Thus the Sarga sixty-two comes to an end 


 इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये 

चतुर्विंशत् सहस्रिकायां संहितायाम्

श्रीमत्सुंदरकांडे द्विषष्टितमस्सर्गः ||


Thus ends Sarga sixty-two of Sundarakanda in Ramayana the  first poem composed by the first poet sage Valmiki.


||om tat sat||