Adityahrudayam

From Yuddhakanda in Ramayana !!

II आदित्य हृदयं II

Click here for sloka script in Engish, Sanskrit, Kannada, Gujarati, or Telugu

आदित्य हृदयं
सप्तोत्तरशततमस्सर्गः
युद्धकांड

ततोयुद्ध परिश्रांतं समरे चिंतयास्थितं
रावणं चाग्रतो दृष्ट्वायुद्धाय समुपस्थितम्॥1||

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीत् रामं अगस्त्यो भगवान् ऋषिः॥2||

अगस्त्य उवाच

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वान् नरीन् वत्स समरे विजयिष्यसि ॥3||

अदित्य हृदयं पुण्यं सर्व शत्रुविनाशनम्।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ॥4||

सर्वमंगळ मांगळ्यं सर्वपाप प्रणाशनम्।
चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ॥5||

रश्मिमंतं समुद्यंतं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वंतं भास्करं भुवनेश्वरम् ॥6||

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान् लोकान् पाति गभिस्तिभिः ॥7||

एष ब्रह्माच विष्णुश्च शिवः स्कंदः प्रजापतिः ।
महेंद्रो धनदः कालो यमस्सोमोह्यपांपतिः ॥8||

पितरः वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजा प्राणा ऋतुकर्ता प्रभाकरः ॥9||

अदित्यः सविता सूर्यः खगः पूषा गभिस्तिमान् ।
सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ॥10||

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनश्शंभुः त्वष्टामार्तांड अंशुमान्॥11||

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12||

व्योमनाथः तमोभेधी ऋग्यजुस्सामपारगः ।
घनवृष्ठिरपांमित्रो विंध्यवीथीप्लवंगमः ॥13||

आतपी मंडली मृत्युः पिंगळः सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥14||

नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजश्वी द्वादशात्मन् नमोस्तुते ॥15||

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16||

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमोनमः सहस्रांशो अदित्याय नमो नमः॥17||

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्म प्रभोधाय प्रचंडाय नमो नमः ॥18||

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे
भास्वते सर्व भक्षाय रौद्राय वपुषे नमः ॥19||

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20||

तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥21||

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गबिस्थिभिः ॥22||

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रंच फलं चैवाग्निहोत्रिणाम् ॥23||

वेदाश्च क्रतवश्चैव क्रतूनां फलमेववच ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥24||

एनमामापत्सु कृच्छेषु कांतारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चित् नावसीदति राघव ॥25||

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥26||

अस्मिन् क्षणे महाबाहो रावणं तं वधिष्यसि।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥27||

एतत् श्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28||

अदित्यं प्रेक्ष्य जप्त्वातु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29||

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमन् ।
सर्व यत्नेन महता वधे तस्य धृतोsभवत् ॥30||

अथरविरवदन् निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥31||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत्सहस्रिकायां संहितायाम्
श्रीमद्युद्धकांडे सप्तोत्तरशततम सर्गः ॥
हरि ओम् तत् सत्॥