||Sundarakanda||

|| Sarga 59 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda

Sarga 59


 The fifty eighth Sarga ended with the line.

"अत्र यन् अकृतं शेषं तत्सर्वं क्रियताम् इति"

"Whatever is left to be done, that is to be completed"


This Sarga starts with the line,

एतदाख्याय तत् सर्वं हनुमान् मारुतात्मजः।

भूयः परिचक्राम वचनं वक्तुमुत्तरम्॥


"एतदाख्याय तत् सर्वं"(59.1), 

means "having told all that".

All that is about what happened in Lanka.

That also included the concluding prayer 

to decide about actions left to be accomplished. Hanuma starts to tell again 


That means apparently there is something more,

Hanuma wants to say that now.


He says"स फलो राघवोद्योगः" (59.2) - Rama's purpose has been fulfilled. But there is something more.


Hanuma says "शीलमासाद्य सीतायाः"observing Sita's devotion to Rama,"मम च प्रवणं मनः"; "my mind is filled with devotion!


The search for Sita, is part of an agreement. Rama delivered Vanaras their kingdom. And Vanaras went in search of Sita, who is the wife of Rama.  It is a simple equation and as per agreement.


Hanuman also says that in his message to Ravana.

"तस्य साहाय्य मस्माभिः कार्यं सर्वात्मन त्विह"(58.137)

Helping Rama is the Vanara's duty.


In fact, in Kishkindha Kanda seeing Rama in separation Hanuma wondered why Rama is in such distress over a lady. Then after seeing Sita first time, Hanuma’s respect for Rama grows.


Observing Sita's sorrows, hearing her words Hanuma's respect for Sita grows more and more .We hear Hanuma talking about her devotion to Rama. We hear him talking about her powers of penance, which are greater than even flaming fire. Sita could have destroyed Ravana if she wished to.


Now we see the respect for Sita, transform into devotion. Hanuma's mind is filled with devotion. "मम च प्रवणं मनः"


This transformation of Hanuma is also the story of Sundarakanda.


As we continue to hear Hanuma, we see once more the other side of Ravana. That is about the power of penance of Ravana.


Govindaraja in his commentary writes as follows.

॥गो.टि॥ तपस्येत्यादिना॥ तपसा अति प्रवृद्धः इति अन्वयः।

 कोपप्रासादाभ्यां सर्वलोकनिग्रह अनुग्रह सामर्थ्यः ।

असौ रावणः सर्वथामहातपः संपन्नः।

अत एव  सीतास्पर्शेऽपि न विनाशित इत्यर्थः॥


Ravana reached great heights by penance.

With anger and ability to please, he had the ability to control the three worlds. This Ravana is rich with power of penance. That is why though he touched Sita he was not burnt to ashes, says Govindaraja 


That power of penance is the only reason, Ravana was not destroyed by touching Sita during abduction. Indirectly this also says as much about the greater power of Sita, who could have turned Ravana into ashes, if she so wished.


The lines about Ravana, highlighting his positives,

seem to be planted to tell us something.


The stark difference between Rama who followed the right path through all vicissitudes of life,

like a normal human being,  and Ravana who undeniably had great powers of penance but adhered to a path of convenience. These two paths are the same paths, described in Kathopanishad.

the path of good and the path of convenience.

Yama tells Nachiketa to follow the path of Good,

which is also Rama's path.


Having said all about Sita, including the dire straits, she is in, and listing all the Vanara warriors, who on their own can battle Lanka Hanuma says something unexpected.


"न्याय्यं स्म सह वैदेह्या द्रष्ठुं तौ पार्थिवात्मजौ"। (59.5); "It is appropriate to meet the two brothers taking Sita along with us".


That was not Sita's wish. " तत् तस्य सदृशं"  is the line Sita repeated many a time. Sita told that even in the last moment (Sarga 56)." तत् तस्य सदृशं" means that,

Rama coming and taking Sita is the most appropriate.

She repeated several times starting from the thirty seventh Sarga.


So, saying "सह वैदेह्या द्रष्ठुं तौ" which means "along with Sita see the two brothers", means only one thing. 

That is that Hanuma totally forgot Sita's repeated requests


But having said that and 

having supported that thought,

detailing all the Vanara warriors 

who can accomplish this on their own,

reiterating that Sita must be rescued 

Hanuma ends by saying,

"तत्सर्वं उपपद्यताम्"

means "let all that is required to be done shall be done"


These are the final words of Hanuma, while debriefing the Vanaras. The possibilities left open include, bringing Sita back and then meeting Rama, ignoring Sita's request


One more thing


The first sloka in Jayamantram is, 

"जयत्यति बलो रामो

लक्ष्मणश्च महाबलः

राजा जयति सुग्रीवो

राघवेणाधिपालितः"॥

 

This Sloka is repeated in this Sarga. Hanuma says, he announced loudly, that the victory of Rama is certain. In that context the Sloka is repeated. Whenever that Sloka is read/sung, we feel the energy of that Sloka.


With these thoughts on this Sarga, now we go through the Sarga, as narrated by Valmiki.


||Sloka 59.01||


 एतदाख्याय तत्सर्वं 

हनुमान् मारुतात्मजः।

भूयः समुपचक्राम

 वचनं वक्तु मुत्तरम्॥59.01||


स॥ हनुमान् मारुतात्मजः एतत् सर्वं आख्याय भूयः उत्तरं वचनं वक्तुं समुपचक्रमे॥


॥Sloka meanings||


हनुमान् मारुतात्मजः -  

Hanuman, the son of wind god                                                                                                                                                            

एतत् सर्वं आख्याय - 

having narrated all of this 

 उत्तरं वचनं  - 

some more words 

भूयः वक्तुं समुपचक्रमे - 

again started to say 


||Sloka summary||


"Hanuman, the son of wind god, having narrated all of this, again started to say some more words." ||59.01||


||Sloka 59.02||


सफलो राघवोद्योगः 

सुग्रीवस्य च संभ्रमः।

शीलमासाद्य सीताया

 मम च प्रवणं मनः॥59.02||


स॥राघवोद्योगः सुग्रीवस्य संभ्रमः सफलः ।  सीतायाः शीलं आसाद्य  मम मनश्च प्रवणं॥


Rama Tika says- सीतायाः शीलं सद् व्रतं पातिव्रत्यमासाद्य  दृष्ट्वा राघवोद्योगादेः साफल्य ज्ञानेन मम मनः प्रीणितं तुष्टम्।मम च प्रव्रणं मनः इति पाठेप्रव्रणं संतोषप्रव्रणं इत्यर्थः। 


॥Sloka meanings||


राघवोद्योगः - Rama's task,

सुग्रीवस्य संभ्रमः सफलः - 

Sugriva's efforts have been successful

सीतायाः शीलं आसाद्य  -

 Seeing Sita's conduct

मम मनश्च प्रवणं -  

my mind is filled with devotion                                                          


||Sloka summary||


"Rama's task, Sugriva's efforts have been successful. Seeing Sita's conduct my mind has developed devotion."||59.02||


||Sloka 59.03||


तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि।

सर्वधाति प्रवृद्धोऽसौ रावणो राक्षसाधिपः॥59.03||

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम्।


स॥असौ राक्षसाधिपः तपसा धारयेल्लोकान्। वा कृद्धः निर्दहेत् अपि ।  सर्वथा अतिप्रवृद्धः ॥तस्य गात्रं ताम् स्पृशतः  तपसा न विनाशितं ।


Rama Tika says - तां सीतां स्पृशतः अपहरणाय स्पर्श्वं कुर्वतः यस्य रावणय गात्रं पाणिः तपसा सीतातपोबलेन न विनाशितुं सः असौ रावणः सर्वथा सर्वप्रकारेण अतिप्रकारेण अतिप्रकृष्टः प्रतिभाति इति शेषः , एतेनेदं महदाश्चर्यं इति सूचितं ॥


॥Sloka meanings||


असौ राक्षसाधिपः - this king of Rakshasas 

तपसा लोकान् धारयेत् - 

with power of penance he can hold the world 

वा कृद्धः निर्दहेत् अपि -

 or angry he could burn the same 

सर्वथा अतिप्रवृद्धः - 

he is very powerful 

तस्य गात्रं ताम् स्पृशतः -  

though he touched her limbs  

तपसा न विनाशितं - 

not burnt because of the power of his penance 


||Sloka summary|| 


"This king of Rakshasas can hold the world with power of penance or if angry he could burn the same too. He is very powerful. Though he touched her limbs ,not burnt because of the power of his penance".||59.03||  


So is Sita's power of penance not as powerful? Poet responds to the same.


||Sloka 59.04||


न तदग्निशिखा कुर्यात् 

संस्पृष्टा पाणिना सती॥59.04||

जनकस्यात्मजा कुर्यात्  

यत्क्रोध कलुषीकृता।


स॥ संस्पृष्टा पाणिना सती तत् अग्निशिखा नकुर्यात् ।  क्रोधकलुषीकृता जनकस्य आत्मजा अ कुर्यात् ॥ 


Tilaka Tika says  - नैतावत् सीता शीलं दुर्बलं इति शंकया नेति। यत् कृद्धा सीता कुर्यात् तत् स्पृष्टाऽग्निशिखा अपि न कुर्यात् । इयं तु बह्र्तुः पराक्रमकीर्तये नाद्यापि कृध्यतीति भावः। अकृद्धया अपि स्पर्शमात्रेण प्राप्तो नाशस्तु रावण  तपसा निवारिता इति ध्येयम्।  


Govindaraja Tika says -तर्हि सीता शीलं दुर्बलमस्माकं किमुपकरिष्यति इत्याह - नेति। सीताशीलमेव बलीयस्त्वादुपकरिष्यति इत्यर्थः। क्रोथ कलुषीकृतेति वचनात् भर्तुमुखेन वैरनिर्यातनं  वीर पत्नी धर्मः। अन्यथा महालाघवं भर्तुरित्याद्यापि पारतन्त्र्यपालनाय ताद्रुक् क्रोधकारणात् रावणोजीवतीत्ति गम्यते। एतदेवोऽक्तं प्राक् - असन्देशाअत्तु रामस्य तपश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा इति। 


॥Sloka meanings||


संस्पृष्टा पाणिना सती -

 angry Sita with touch of her hand 

तत् अग्निशिखा नकुर्यात्  -

that flaming fire cannot do 

क्रोधकलुषीकृता  जनकस्य आत्मजा - 

enraged Sita 

अ कुर्यात् did not do


||Sloka summary||


What the enraged Janaka's daughter can do even the flame of fire cannot do. She did not do, since she wanted Rama to kill Ravana.||59.04||



||Sloka 59.05,06||


जाम्बवत्प्रमुखान् सर्वान् 

अनुज्ञास्य महाहरीन्॥59.05||

अस्मिन्नेवं गते कार्ये 

भवतां च निवेदिते।

न्यायं स्म सहवैदेह्या

 द्रष्टुं तौ पार्थिवात्मजौ॥59.06||


स॥भवताम् निवेदिते अस्मिन् कार्ये एवं गते जांबवत् प्रमुखान्  महाहरीन् समनुज्ञाय वैदेह्या सह तौ पार्थिवात्मजौ द्रष्टुं न्यायं स्म॥


Rama Tika says - एवम् अनेन प्रकारेण गते सिद्धिंप्राप्ते अस्मिन् कार्ये भवान् समीपे निवेदिते सतिजाम्बवत् प्रमुखान् कपीन् अनुज्ञाप्य  तदाज्ञां गृहीत्वा इत्यर्थः , वैदेह्यासह पार्थिवात्मजौ द्रष्ठुं न्याय्यं  अस्मकं इति शेषः।


Govindaraja Tika says- एवं स्थिते युष्मत् अनुमत्या भृत्यविजयः अपि स्वामिन् एवैति  कृत्वा सीतारामपदावलम्बात् अहमेव रावणं निर्जित्य सीतापुरस्करेणैव राघवो द्रक्ष्यामि इत्याह।


॥Sloka meanings||


भवताम् निवेदिते -  

narrated  to you

अस्मिन् कार्ये एवं गते -

 all that which has happened 

जांबवत् प्रमुखान्  - 

Jambavan and others 

महाहरीन् समनुज्ञाय - 

with the permission of all great Vanaras

वैदेह्या सह - along with Sita

 तौ पार्थिवात्मजौ द्रष्टुं न्यायं - s

seeing the King of all Rama is appropriate

आ रामुनि चूडुट न्यायमु


॥Sloka summary||


"I have narrated what all has been completed. With the permission of Jambavan and others, it is better to see the king's sons ( Rama and Lakshmana)  along with Sita."||59.05,06||


The same point was made in Rama Tika  as also other commentaries.


||Sloka 59.07||


अहमेकोपि पर्याप्तः सराक्षसगणां पुरी।

तां लंकां तरसा हन्तुं रावणं च महाबलम्॥59.07||


स॥ अह एकः अपि सराक्षसगणां तां लंकापुरीं महाबलं रावणं च तरसा हन्तुं पर्याप्तः॥


॥Sloka meanings||


अह एकः अपि पर्याप्तः  -

 I alone am enough 

सराक्षसगणां तां लंकापुरीं - 

city of Lanka along with all Rakshasas

महाबलं रावणं च - 

powerful Ravana too

तरसा हन्तुं - kill quickly


||Sloka summary||


"I am alone  enough  to  destroy the city of Lanka , the great army , the Rakshasa warriors and even Ravana." ||59.07||



||Sloka 59.08||


किं पुनस्सहितो वीरैर्बलवद्भिः कृतात्मभिः।

कृतास्त्रैः  प्लवगैः शूरैः भवद्भिर्विजयैषिभिः॥59.08||


स॥ बलवद्भिः कृतात्मभिः कृतास्त्रैः शूरैः विजयैषिभिः प्लवगैः भवद्भिः सहितः किं पुनः ॥ 


॥Sloka meanings||


बलवद्भिः कृतात्मभिः - 

strong wise accomplished

कृतास्त्रैः शूरैः - 

warriors who know the usage of all arms 

विजयैषिभिः प्लवगैः - who desire victory   

प्लवगैः भवद्भिः सहितः -

 all of you Vanaras 

किं पुनः - 

what to speak of 


||Sloka summary||


" What to speak of doing so with all of you who are strong wise accomplished heroic ones desiring victory." ||59.08||



||Sloka 59.09||



अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।

सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि॥59.09||


स॥ अहं तु युद्धे ससैन्यं सपुरस्सरं सहपुत्त्रं सहोदरयुतं रावणं वधिष्यामि ॥


॥Sloka meanings||


अहं  - I alone can 

ससैन्यं सपुरस्सरं सहपुत्त्रं - 

along with his army, his sons, along with the city of Lanka

 सहोदरयुतं रावणं युद्धे  वधिष्यामि - 

kill Ravana long with his brothers and followers  in the battle 



||Sloka summary||


"I can kill Ravana along with his army , his sons, his brothers and his followers."||59.09||



||Sloka 59.10||


ब्राह्ममैन्द्रं  च रौद्रं च

 वायुव्यं वारुणं तथा।

यदि शक्रजितोऽस्त्राणि 

दुर्निरीक्षाणि संयुगे॥59.10||

तान्यहं विधमिष्यामि

 हनिष्यामि च राक्षसान्।


स॥ ब्रह्मं इन्द्रं च रौद्रं च वायव्यं तथावारुणं शक्रजितः अस्त्राणि दुर्निरीक्षाणि यदि तानि संयुगे वधिष्यामि राक्षसान्  हनिष्यामि च॥


॥Sloka meanings||


ब्रह्मं इन्द्रं च रौद्रं च - 

of Brahma, Indra and Rudra also 

वायव्यं तथावारुणं - 

Vayu as also Varuna 

यदि शक्रजितः  - if Indrajit 

तानि दुर्निरीक्षाणि अस्त्राणि संयुगे  - 

use these  weapons which are difficult to see 

राक्षसान् वधिष्यामि हनिष्यामि च - 

can kill and destroy the Rakshasas 


||Sloka summary||


"Even if the weapons of Brahma, Indra ,Rudra, Vayu , Varuna  which are difficult to see  are used by Indrajit, I can kill and destroy them in a war."||59.10||


||Sloka 59.11,12||


भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धितम्॥59.11||

मयाऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।

देवानपि रणे हन्यात् किं पुनः तान् निशाचरान्॥59.12||


स॥ भवताम् अभ्यनुज्ञातः मे विक्रमः तं रुणाद्धि। मया विसृष्टा अतुला निरन्तरा शैलवृष्टिः रणे देवान् अपि हन्यात् । तान् निशाचरान् किं पुनः॥


Govindaraja says - अभ्यनुज्ञातः  अभ्यनुज्ञानात्  मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः।


॥Sloka meanings||


भवताम् अभ्यनुज्ञातः - 

if you permit me

मे विक्रमः तं रुणाद्धि -

 I will capture him with my valor

मया - by me 

अतुला निरन्तरा विसृष्टा शैलवृष्टिः - 

with ceaseless matchless shower of rocks

रणे देवान् अपि हन्यात् - 

even the Devas will die

तान् निशाचरान् किं पुनः -  

what to speak of the night creatures?


||Sloka summary||


"If you permit me,   I will shatter them with my valor. With ceaseless matchless shower of rocks in a war even the Devas will die, what to speak of the night creatures." ||59.11,12||


Hanuma now goes on to say that all others also have the capability to defeat Ravana.


||Sloka 59.13||


सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।

न जाम्बवन्तं समरे कम्पये दरिवाहिनी॥59.13||


स॥ सागरं वेलां अतियादपि मन्दरः प्रचलेदपि समरे अरिवाहिनि जाम्बवतं न कम्पयेत् ॥


Tilaka Tika says - इदानीं सर्वेऽपि भवन्तः तत् वधे समर्था इत्याह  सागरोऽपि इत्यादि॥


॥Sloka meanings||


सागरं वेलां अतियादपि - 

ocean may exceed its limits

मन्दरः प्रचलेदपि - 

mount Mandara may be shaken

समरे अरिवाहिनि - 

the enemy armies in the battle 

जाम्बवतं न कम्पयेत् - 

Jambavan cannot be shaken


||Sloka summary||


"The ocean may exceed its limits, the mount Mandara may be shaken but Jambavan cannot be shaken in a war." ||59.13||


||Sloka 59.14||


सर्वराक्षस संघानां राक्षसा ये च पूर्वका।

अलमेको विनाशाय वीरो वालिसुतः कपिः॥59.14||


स॥ वीरः वालिसुतः कपिः एकः सर्वराक्षसंघानां पूर्वकाः ये विनाशाय अलम्॥


Tilaka Tika says - ये च पूर्वजा राक्षसाः तेषां नाशायै एकोपि समर्थः इति अन्वयः॥



॥Sloka meanings||


वीरः वालिसुतः कपिः एकः - 

heroic son of Vali alone

ये विनाशाय अलम् - 

alone is enough to destroy

सर्वराक्षसंघानां पूर्वकाः -

 all the Rakshasas led by him ( Ravana) 


||Sloka summary||


"The heroic son of Vali alone is enough to destroy all the Rakshasas led by him ( Ravana)." ||59.14||


||Sloka 59.15||


पनस स्योरुवेगेन नीलस्य च महात्मनः।

मन्दरोऽप्यवसीर्येत किं पुनर्युधि राक्षसाः॥59.15||


स॥ पनसस्य महात्मनः नीलस्य ऊरुवेगेन मन्दरो अपि अवशीर्यते । युधि राक्षसाः किम् पुनः॥ 


॥Sloka meanings||


पनसस्य महात्मनः नीलस्य - 

of great soul Panasa as well as Nila 

ऊरुवेगेन मन्दरो अपि अवशीर्यते - 

speed of the thighs shatters the mount Mandara,

युधि राक्षसाः किम् पुनः - 

what to speak of the Rakshasas in a war?


||Sloka summary||


"The speed of the thighs of the great soul Panasa as well as Nila shatters the mount Mandara, what to speak of the Rakshasas in a war." ||59.15||


||Sloka 59.16||


स देवासुर यक्षेषु गन्धर्वोरग पक्षिसु।

मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥59.16||


स॥ सदेवासुर यक्षेषु गन्धर्वोरगपक्षिषु मैन्दस्य द्विविदस्य प्रतियोद्धारं शंसत॥


॥Sloka meanings||


सदेवासुर यक्षेषु - 

among Devas, Asuras, Yakshas

गन्धर्वोरगपक्षिषु - 

Gandharvas, Uragas 

मैन्दस्य द्विविदस्य प्रतियोद्धारं-  

face off against of Mainda and Dvivida

 शंसत - tell me


||Sloka summary||


"Tell me who among Devas, Asuras, Yakshas, Gandharvas, Uragas and Pakshis can battle  Mainda and Dvivida."||59.16||


||Sloka 59.17||


अश्विपुत्रौ महाभागौ वेतौ प्लवगसत्तमौ।

एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ॥59.17||


स॥ अश्विपुत्रौ एतौ महाभागौ प्लवगसत्तमौ रणाजिरे एतयोः प्रतियोद्धारं न पश्यामि ॥


॥Sloka meanings||


अश्विपुत्रौ एतौ महाभागौ प्लवगसत्तमौ -

 these two sons of Ashwini are outstanding , foremost among flyers

रणाजिरे एतयोः प्रतियोद्धारं - 

one who can face them in a battle

न पश्यामि - 

I do not see


||Sloka summary||


"These two sons of Ashwini are outstanding , foremost among fighters. I do not see any one who can face them in a battle." ||59.17|| 


||Sloka 59.18||


पितामहवरोत्सेकात् परमं दर्पमास्थितौ।

अमृतप्राशना वेतौ सर्ववानर सत्तमौ॥59.18||


स॥  पितामहवरोत्सेकात्  परमं दर्पं आस्थितौ एतौ सर्व वानरसत्तमौ अमृतपाशना ॥


॥Sloka meanings||


पितामहवरोत्सेकात्  -

 with boon given by the creator

परमं दर्पं आस्थितौ - 

being very proud 

एतौ सर्व वानरसत्तमौ - 

these two foremost among Vanaras 

अमृतपाशनौ - 

consumed the nectar of immortality


||Sloka summary||


"With boon given by the creator, being very proud these two foremost among Vanaras consumed the nectar of immortality." ||59.18|| 



||Sloka 59.19||



अश्विनोर्माननार्थं हि सर्वलोकपितामहः।

सर्वावध्यत्वमतुलं अनयोर्दत्तवान्पुरा॥59.19||


स॥ पुरा सर्वलोकपितामहः अश्विनोः  मानार्थं अनयोः अतुलं सर्व अवध्वत्वं दत्तवान् ॥


॥Sloka meanings||


पुरा सर्वलोकपितामहः - 

earlier the grand sire of all worlds

अश्विनोः  मानार्थं - 

to honor  the two Aswins 

अनयोः अतुलं सर्व अवध्वत्वं-

 immeasurable invulnerability 

दत्तवान् - given


||Sloka summary||


Earlier the grand sire of all worlds has given Asvini's progeny immeasurable invulnerability to honor them ." ||59.19|| 


||Sloka 59.20||


वरोत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम्।

सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ॥59.20||


स॥  वरोत्सेकेन मत्तौ च वीरौ प्लवंगमौ सुराणां महतीं चमूं प्रमथ्य अमृतं पीतवन्तौ ॥ 


॥Sloka meanings||


वरोत्सेकेन मत्तौ च - 

proud with those boons

वीरौ प्लवंगमौ - the two best of Vanaras

सुराणां महतीं चमूं प्रमथ्य - 

having defeated vast armies of Suras 

अमृतं पीतवन्तौ- 

consumed nectar of immortality  


||Sloka summary||


" Armed with the boons, the heroic Vanaras, having defeated  vast armies of Suras, consumed nectar of immortality. " ||59.20||


||Sloka 59.21||


एतावेव हि संक्रुद्धौ सवाजिरथकुंजराम्।

लंकां नाशयितुं शक्ता सर्वे तिष्ठन्तु वानराः॥59.21||


स॥ संकृद्धौ एतावेव सवाजिरथकुंजरां लंकां नासयितुं शक्तौ । सर्वे वानराः तिष्टन्तु॥


॥Sloka meanings||


संकृद्धौ एतावेव -

 If these two become angry 

सवाजिरथकुंजरां लंकां - 

Lanka along with all the elephants, horses and chariots.

नाशयितुं शक्तौ  - 

have the capability to destroy 

सर्वे वानराः तिष्टन्तु -

 all the Vanaras can stay.


||Sloka summary||


" If these two become angry they can destroy Lanka along with all the elephants’ horses and chariots. All the Vanaras can stay."||59.21||


||Sloka 59.22||


 मयैव निहता लंका दग्धा भस्मीकृता पुनः।

राजमार्गेषु सर्वत्र नाम विश्रावितं मया॥59.22||


स॥ लंका मयैव निहता पुनः भस्मीकृता राजमार्गेषु सर्वत्र मया नाम विश्रावितं ॥


॥Sloka meanings||


लंका मयैव निहता -

 Lanka has been destroyed by me 

पुनः भस्मीकृता - 

again burned down to ashes 

राजमार्गेषु सर्वत्र -

 all over the Royal paths 

मया नाम विश्रावितं-

 my name has been made known 



||Sloka summary||


"I have destroyed and burnt Lanka and made my name known all over the royal paths."  ||59.22||



||Sloka 59.23||


जयत्यति बलो रामो लक्ष्मणस्य महाबलः।

राजा जयति सुग्रीवो राघवेणाधिपालितः॥59.23||


स॥ अतिबलः रामः जयति। महाबलः लक्ष्मणः च। राघवेण अभिपालितः राजा सुग्रीवः जयति । 


॥Sloka meanings||


अतिबलः रामः जयति - 

Victory to mighty Rama 

महाबलः लक्ष्मणः च - 

Mighty Lakshmana too

राघवेण अभिपालितः -

 ruled by Raghava

राजा सुग्रीवः जयति -

 victory to King Sugriva 


||Sloka summary||


 "I announced that mighty Rama will triumph. So will mighty Lakshmana. Victory to King Sugriva, who is protected by Raghava  ||59.23||


||Sloka 59.24||


अहं कोसलराजस्य दासः पवनसंभवः।

हनुमानिति  सर्वत्र नाम विश्रावितं मया॥59.24||


स॥ अहं पवनसंभवः  हनुमान् नाम अहं कोसलराजस्य दासः। इति मया विश्रावितम्॥


॥Sloka meanings||


अहं पवनसंभवः  हनुमान् नाम - 

I am son of wind god, named Hanuman 

कोसलराजस्य दासः - 

servant of king of Kosala 

इति विश्रावितम् - 

announced thus 


||Sloka summary||


"Thus announced. 'I am son of wind god and a servant of Rama. My name is Hanuman'." ||59.24|| 


||Sloka 59.25,26||



अशोकवनिका मध्ये रावणस्य दुरात्मनः।

अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता॥59.25||

राक्षसीभि परिवृता शोकसन्तापकर्शिता।

मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा॥59.26||

अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।


स॥ दुरात्मनः रावणस्य अशोकवनिकामध्ये शिंशुपावृक्षे अधस्तात् साध्वी राक्षसीभिः परिवृता शोकसंताप कर्शिता मेघलेखापरिवृता चंद्र लेखं इव निष्प्रभा बलदर्पितं रावणं अचिन्तयन्ती वैदेही करुणं आस्थिता॥


Rama TIka says - अशोकेति। राक्षसीभिः परिवृता अतएव मेघरेखया परिवृतया अछ्छादिता चन्द्ररेखेव निष्प्रभा रावणं अचिन्तयन्तीम् अगणयन्तीसर्वात्मना रामं अनुरक्ता  अतएव पुरन्दरे पौलोमिव रामेण रामाति स्मरणेन युक्तेन शेषः अतएव अनन्य चिन्ता   राक्षसी मध्ये मुर्मुहुः तर्जमाना प्रमदानां अवनमतिरक्षा यस्मिन्  पुरुषागम्ये इत्यर्थः , रावणस्य अशोकवनिका मध्ये शिंशुपामूले अधस्तात् निम्नदेशे राक्षसीभिः अवष्टभ्या निरुद्धा  जानकी मयादृष्टा॥


॥Sloka meanings||


दुरात्मनः रावणस्य - 

of the evil minded Ravana,

अशोकवनिकामध्ये शिंशुपावृक्षे अधस्तात् - 

under the Simsupa tree, in the middle of the Ashoka grove

राक्षसीभिः परिवृता - 

surrounded by Rakshasa women

शोकसंताप कर्शिता - 

tormented by tears of sorrow

मेघलेखापरिवृता चंद्र लेखं इव निष्प्रभा - 

without brightness looking like moon rays veiled by clouds,

बलदर्पितं रावणं अचिन्तयन्ती - 

not caring for the vain glory of Ravana

साध्वी वैदेही करुणं आस्थिता - 

pious lady Vaidehi is in piteous state.


||Sloka summary||


In the middle of the Ashoka grove of the evil minded Ravana, under the Simsupa tree , the pious lady surrounded by Rakshasa women, tormented by sorrow, without brightness looking like moon rays veiled by clouds, not caring for the glory of Ravana . is brooding over Rama only.||59.25,26||


||Sloka 59.27,28||


पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी॥59.27||

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।

अनन्यचित्ता रामे च पौलोमीव पुरन्दरे॥59.28||


स॥ पतिव्रता सुश्रोणी जानकी अवष्टब्धा शुभा वैदेही सर्वात्मना रामं अनुरक्ता पुरन्दरे पौलोमि इव रामे अनन्यचित्ता (अस्ति)॥


Govindaraja Tika says - पतिव्रता चेत्यादि। पौलोमिव पुरन्दर इति नहुषनिर्बन्ध इति भावः।  - like Poulomi, imprisoned by Nahusha, thinking about Purandara  is the  implication;  


||Sloka meanings||


पतिव्रता सुश्रोणी जानकी - 

chaste woman of beautiful hips, Janaki

अवष्टब्धा शुभा वैदेही - 

though bound, auspicious Vaidehi 

सर्वात्मना रामं अनुरक्ता - 

wholly devoted to Rama only

पुरन्दरे पौलोमि इव -

like Poulomi devoted to Indra

रामे अनन्यचित्ता (अस्ति) -

 always thinking of Rama only 


||Sloka summary||


"The chaste woman of beautiful hips, Janaki though bound is wholly devoted to Rama only, like Poulomi is devoted to Indra. She is always thinking of Rama only " ||59.27,28||


||Sloka 59.29||


तदेकवासः संवीता रजोध्वस्ता तथैव च।

शोकसन्ताप दीनांगी सीता भर्तृहिते रता॥59.29||


स॥ तदेकवाससंवीता रजॊध्वस्था शोकसंतापदीनांगी तथैव च सीता भर्तृहिते रता ॥


॥Sloka meanings||


तदेकवाससंवीता रजॊध्वस्था - 

Wearing a single piece of  cloth, covered with dust

शोकसंतापदीनांगी - 

very sorrowful and piteous,

तथैव च  सीता भर्तृहिते रता -

 Sita is desirous of the welfare of her husband only.


||Sloka summary||


"Wearing a single piece of  cloth, filled with dust, very sorrowful and piteous, Sita is desirous of only the welfare of her husband. " ||59.29|| 


||Sloka 59.30,31||


सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः।

राक्षसीभिर्विरूपाभिः दृष्टा हि प्रमदावने॥59.30||

एकवेणीधरा दीना भर्तृचिन्तापरायणा।

अथश्शया विवर्णांगी पद्मिनीव हिमागमे॥59.31||

रावणाद्विनिवृत्तार्था मर्तव्यकृत निश्चया।


स॥ विरूपाभिः राक्षसीभिः मुहुर्मुहुः तर्ज्यमाना ,दीना भर्तृचिन्तापरायणा अथः शय्या , हिमागमे पद्मिनीमिव विवर्णांगी, रावणात् विनिवृत्तार्था, मर्तव्यकृतनिश्चया सा मया राक्षसीमध्ये प्रमदावने दृष्टा॥


॥Sloka meanings||


विरूपाभिः राक्षसीभिः -

 by ugly looking Rakshasis

मुहुर्मुहुः तर्ज्यमाना - 

again and again being threatened 

दीना भर्तृचिन्तापरायणा - 

piteous and always thinking of her husband 

अथः शय्या - sleeping on the ground

हिमागमे पद्मिनीमिव विवर्णांगी - 

without luster like the  lotus on the onset of winter

रावणात् विनिवृत्तार्था -

turned away from Ravana

मर्तव्यकृतनिश्चया - 

set on giving up her life 

सा मया राक्षसीमध्ये प्रमदावने दृष्टा -  

in the pleasure garden in the middle of Rakshasa women, she was seen 


||Sloka summary||


"Thus Sita,  who is again and again threatened by ugly looking Rakshasis, who is piteous and always thinking of her husband , who is sleeping on the ground, who is without luster like the  lotus on the onset of winter , who has turned away from Ravana, who is set on giving up her life, who is in the pleasure garden in the middle of Rakshasa women, is seen by me."||59.30,31||

 

||Sloka 59.32,33||


कथंचिन् मृगशाबाक्षी विश्वास मुपपादिता॥59.32||

ततः संभाषिता चैव सर्वमर्थं च दर्शिता।

रामसुग्रीव सख्यं च श्रुत्वा प्रीतिमुपागता॥59.33||


स॥मृगशाबाक्षी कथंचित् उपपादिता ततः संभाषिता सर्वं अर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिं उपागता॥


Tilaka Tika says - कथंचिदादौ तूष्णीं रामकथा प्रस्तावेन सर्वमर्थं रामसुग्रीव वृत्तांतम्॥


Rama Tika says - संभाषिता अतएव सर्वमर्थं प्रकाशिता प्रबुद्धा सीता रामसुग्रीव सख्यं श्रुत्वा प्रीतिमुपागता प्राप्ता।


॥Sloka meanings||


मृगशाबाक्षी कथंचित् उपपादिता - 

somehow the doe eyed one has been given confidence,

ततः संभाषिता - 

then spoke to

सर्वं अर्थं च दर्शिता - 

everything has been made clear 

रामसुग्रीवसख्यं च श्रुत्वा -

 hearing about the alliance of Rama and Sugriva

प्रीतिं उपागता - 

gave her happiness 


||Sloka summary||


"Somehow the doe eyed one has been given confidence, then spoke to. Hearing about the alliance of Rama and Sugriva gave her happiness." ||59.32,33||



||Sloka 59.34||


श्लो॥ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा।

यन्नहन्ति दशग्रीवं स महात्मा कृतागसम्॥59.34||


स॥ महात्मा सा कृतागसम् दशग्रीवं न हन्ति इति यत्  (तत्) नियतः समुदाचारः भर्तरि उत्तमा भक्तिः ॥


Govindaraja Tika says- दशग्रीवं न हन्तीति यत् तत्र कारणम् स दशाननः महात्मा महानुभावः ।शापनिबन्धन दुर्मरणाभावदिति भावः अतः तस्त वधे रामस्तु राम एव निमित्तमात्रं भविष्यति तथा तस्योत्कर्षात् सीतातु निमित्तकारणं इति शेषः । भर्त्रैव वैर निर्यातनं वीरपत्नीधर्मः  अन्यथा भर्तुर्महकल्लाघवमिति मनीषया न स्वयं हन्ति न त्वसामर्थ्यादिति भावः॥


॥Sloka meanings||


कृतागसम् दशग्रीवं - 

ten headed one who did harm 

महात्मा सा - 

great soul that he is 

न हन्ति इति यत् - 

that he has not been killed yet 

 (तत्)  नियतः समुदाचारः - 

( that is because of)  chaste and of good discipline

भर्तरि उत्तमा भक्तिः - 

high devotion to her husband 


||Sloka summary||


"That the ten-headed one though having done harm is not killed , is because the chaste disciplined  lady's high devotion to her husband." ||59.34||


||Sloka 59.35||


निमित्तमात्रं रामस्तु वधे तस्य भविष्यति।

सा प्रकृत्यैव तन्वंगी तद्वियोगात् च कर्शिता॥59.35||

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता।


स॥ रामस्तु तस्य वधे निमित्तमात्रं भविष्यति।  प्रकृत्यैव तन्वंगी तद्वियोगात् कर्शिता च सा प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता। 


॥Sloka meanings||


तस्य वधे - 

for the killing of Ravana 

रामस्तु निमित्तमात्रं भविष्यति - 

Rama is only the instrument 

प्रकृत्यैव तन्वंगी - 

naturally of thin body 

तद्वियोगात् कर्शिता च - 

emaciated due to separation from her husband

प्रतिपत्पाठशीलस्य विद्येव - 

like the students on the first day of studies

सा  तनुमतां गता -  

she became more slender in the body


||Sloka summary||


"Rama is there as the instrument of killing Ravana. Due to separation from her husband, the lady is with a thin body like the students on the first day of studies."||59.35||



||Sloka 59.36||


 एवमास्ते महाभागा सीता शोकपरायणा।

यदत्र प्रतिकर्तव्यंतत् सर्वं उपपद्यताम्॥59.36||


स॥ महाभागा सीता अस्ते एवं शोकपरायणा । अत्र यत् प्रतिकर्तव्यं तत् सर्वं उपपद्यताम्॥ 


॥Sloka meanings||


महाभागा सीता - 

noble lady Sita 

अस्ते एवं शोकपरायणा - 

is thus absorbed in grief

अत्र यत् प्रतिकर्तव्यं - 

now what action needs to be done 

तत् सर्वं उपपद्यताम्- 

all that is to be proposed


||Sloka summary||


"The noble lady is thus absorbed in grief. What action needs to be done by all that is to be proposed."||59.36||


Hanuma's his final comment saying, “With great difficulty the doe eyed one has been given confidence. Then all things have been elaborated to her. The alliance of Rama and Sugriva gave her happiness. That the ten-headed one, though having done harm, is not killed, that is only because the disciplined lady's high devotion to her husband. Rama is there as the instrument of killing Ravana. The noble lady is thus absorbed in grief. Every action that needs to be done is to be proposed'.


With this extended comments Hanuma ends the speech he delivered in response to Jambavan's query asking him to tell what  happened during his search for Sita


Thus, Sarga fifty-nine too comes to an end


 इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये 

चतुर्विंशत् सहस्रिकायां संहितायाम्

श्रीमत्सुंदरकांडे एकोनषष्टितमस्सर्गः ॥.


॥ओम् तत् सत्॥






|| om tat sat||