||Sundarakanda||

|| Sarga 58 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda

Sarga 58

'कथंदृष्टा त्वाया देवी’



"कथंदृष्टा त्वाया देवी" means "how did you find Sita". Old and wise Jambavan asks Hanuma to tell everything.


Old and wise people have a method. When they ask a question they also indicate why. Jambavan says that without mincing his words.


श्रुतार्थाः चिन्तयिष्यामो भूयः कार्य विनिश्चयम्।

यश्चार्थ: तत्र वक्तव्यो गतैः अस्माभिरात्मवान्।

रक्षितव्यं च यत् तत्त्र तत् भवान् व्याकरोतु नः॥ (58.05)


"We can decide on the course of action. You also must decide what is to be too told, and what is to be protected"


Govindaraja in his commentary adds रक्षितव्यं means गोप्तव्यम् , that which is not be told in राम सन्निधौ! in the presence of Rama.


||गो टी॥ तत्र रामसमीपे गतैः प्राप्तैः अस्माभिःयोऽर्थो वक्तव्यः यत् च रक्षितव्यं गोपनीयं अव्यक्तम् इति तावत्॥


Commentaries are cryptic but unambiguous.


Jambavan asks Hanuma to tell everything. But he can also decide what is not to be told in presence of Rama. Jambavan is already foreseeing that there will be details,

which need not be told. It is a little mystifying to think that there would be such information.

But as we go along, we will see how Hanuman elaborates to Vanaras leaving some details and how he later elaborates the same to Rama.


On being thus requested Hanuma starts.


His first act is, "प्रणम्य शिरसा देव्यै सीतयै प्रत्यभाषत"|(58.06) Fully delighted to elaborate his exploits, he bows his head conveying his respect to Sita and then speaks. Hanuma is now a fully committed Sita Bhakta.


The story to be told was already heard from Valmiki. It starts with "ततोरावण नीतायाः"; Hanuma's flight across the ocean. "ददर्शलंकां अमरावतीमिव" - Hanuma saw Lanka resembling Amaravati,  ’एवं सीतां तदा दृष्ट्व’- then Hanuma saw that Sita, 


In this Sarga all of that is again told in Hanuma's own words


Hanuma mentions Mainaka."कांचनं शिखरं दिव्यं पश्यामि सुमनोहरं"|. (58.08); He mentions Nagamata Surasa."ततः पश्याम्यहं देवीं सुरसा नागमातरं"| (58.21); Then he mentions " I saw Sita" "ततः सीतां अपश्यन्तु".(58.52)


Hanuma tells about the destruction of Ashok Van, and killing of Rakshasa warriors. He tells about the discussion with Ravana." दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना"|(58.127) -"Saw and spoke to that cruel Ravana". He mentions that he burnt Lanka. " Lanka was burnt by me""दहता च मया लङ्कां" | (58.155). 


This is a story told in first person. So, we hear the word "अहं" or "I" many a time. These are not words spoken with "अहं", the ego. The start with bowing to Sita clarifies that.


The ending lines to confirm that.

राघवस्य प्रभावेण

भवताम् चैव तेजसा। 

सुग्रीवस्य च कार्यार्थं 

मया सर्वमनुष्थितम् ॥(58.165)

"Because of Rama's powers, and enthusiasm of all of you, I have accomplished everything to achieve Sugriva's purpose."


These are words of a devoted Rama's follower. The account was told in that tone.


After telling everything, Hanuma says, he did all of this as per the orders of the King of Vanaras.


"अत्र यन् अकृतं शेषं" - "If there is anything left be done",  "तत् सर्वं क्रियताम् इति" "All of that is to be completed now".


There are a few thoughts to be noted in this narration.


Narrating the dream of Trijata, Hanuma repeats Trijata's claim about the result of seeing such a dream. Here Hanuma continues narration in the words of Trijata.


यस्याः  एवं विधः स्वप्नो

 दुःखितायाः प्रदृश्यते।

सा दुःखैः बहुधा मुक्ता सुख

मवाप्नोत्यनुत्तमम्॥(58.87)


'Who ever in a sorrowful state sees such a dream will be relieved of all sorrows and will also experience happiness'.


Ramayana tilaka in its commentary says, एतेन स्वप्नस्य मिथ्यात्वेऽपि तत् दर्शन फलस्य सत्यत्वं ध्वनितम्॥ By this, though the dream itself is imaginary,  the fruit of seeing that dream is indicated here. This having been repeated twice in Sundarakanda, it became part of the lore of Sundarakanda.


There is another interesting point to be noted. That is in the narration of encounter with Ravana. In this narration Hanuman adds a little more about Vanaras. The help rendered by the Vanaras to Gods. Advising Ravana that it is better he returns Sita to Rama, before the Vanara armies overpower Rakshasa armies, Hanuman adds the following in his narration.


"वानराणां प्रभावो हि न केन विदितः पुरा।

देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः॥"(58.139)

"Who does not know the power of Vanaras in the olden times? They went to support Devas, being invited." 


The cause of the power of Vanaras, or even the extent of that power, is not clear except for the reference in Balakanda. In Balakanda (Sarga 15) Vishnu in response to the pleadings, announces that he will be born on earth to kill Ravana. He asks other devas to be born as Vanaras. Beyond that nowhere in the narration, we hear about the great past of Vanaras. We did hear about “monkey ness" "Kapitvam" on occasions.


Here in recounting the happenings in Lanka, Hanuma mentions that as part of his statement to Ravana. In his direct encounter with Ravana, this was only implied in his statement,  while speaking about the greatness of Vali and Sugriva.


In the end ever humble Hanuma, attributes his success to all.


"राघवस्य प्रभावेन भवतां चैव तेजसा | सुग्रीवस्य कार्यार्थं  मया सर्वमनुष्ठितम्॥".(58.165)

"Because of Rama's prowess, and your enthusiasm, all this has been accomplished, to serve the purpose of Sugriva."


So, in this Sarga we hear the entire story through Hanuma.


Now  we continue with the Slokas of Sarga  with meanings and commentary .


||Sloka 58.01||


 ततः तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः।

हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥58.01||


स॥ ततः महाबलाः हनुमत्प्रमुखाः हरयः तस्य महेन्द्रस्य गिरेः शृङ्गे उत्तमम् प्रीतिं जग्मुः॥


॥Sloka meanings||


ततः महाबलाः हनुमत्प्रमुखाः हरयः- 

then the mighty Hanuman and other Vanara leaders 

तस्य महेन्द्रस्य गिरेः शृङ्गे - 

in the peaks of the Mahendra mountain 

उत्तमम् प्रीतिं जग्मुः - 

felt very happy


||Sloka summary||


"Then the mighty Hanuman and other Vanara leaders who assembled on the peaks of Mahendra mountain felt very happy." ||58.01||


||Sloka 58.02|| 


तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्।

जाम्बवान्कार्यवृत्तान्तं अपृच्छदनिलात्मजम्॥58.02||


स॥ ततः  प्रीतिसंहृष्टः जांबवान् तं प्रीतिमन्तं  महाकपिं अनिलात्मजं कार्यवृत्तंतं अपृछ्छत्॥


॥Sloka meanings||


ततः  प्रीतिसंहृष्टः जांबवान् - 

then very delighted Jambavan 

तं प्रीतिमन्तं महाकपिं -  

that very happy great Vanara

अनिलात्मजं - son of wind god 

कार्यवृत्तंतं अपृछ्छत् - 

asked about all that happened 


||Sloka summary||


"Then the very happy  Hanuman was asked by the very delighted Jambavan about all that happened." ||58.02||


||Sloka 58.03|| 


कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते।

तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः॥58.03||


स॥ त्वया देवी कथं दृष्टा | वा तत्र कथं वर्तते | क्रूरकर्मा सः  दशाननः तस्यां कथं वृत्तः || 


Rama Tika says - देवी सीता तत्र लंकायां त्वया कथं दृष्टा, दशाननो रावणः तस्यां सीतायां कथं वृत्तः प्रवृतः सेवते इत्यर्थः , एतत् सर्वं तत्त्वतः नः त्वं प्रबॄहि।



॥Sloka meanings||


त्वया देवी कथं दृष्टा -

 how did you see the divine lady? 

वा तत्र कथं वर्तते -

 how is she in that place?

क्रूरकर्मा सः दशाननः - 

the evil minded Ravana

तस्यां कथं वृत्तः - 

how is he treating her?


||Sloka summary||


"How did you see the divine lady? How is she? How is the evil minded Ravana treating her?” ||58.03|| 


||Sloka 58.04|| 


तत्त्वतः सर्वमेतन् नः प्रब्रूहि त्वं महाकपे।

श्रुतार्थाः चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥58.04||


स॥ महाकपे एतन् सर्वं त्वं  नः तत्त्वतः प्रब्रूहि | श्रुतार्थाः भूयः विनिश्चयं कार्यं चिन्तयिष्यामः॥


॥Sloka meanings||


महाकपे एतन् सर्वं - 

oh great Vanara, all of that 

त्वं नः तत्त्वतः प्रब्रूहि -

 you tell us truly everything

श्रुतार्थाः  - having heard 

भूयः विनिश्चयं कार्यं चिन्तयिष्यामः - 

then we can think of the next course of action


||Sloka summary||


"Oh Great Vanara,  tell us truly everything. Having heard, then we can think of the next course of action " ||58.04||. 


||Sloka 58.05|| 


यश्चार्थः तत्र वक्तव्यो गतैरस्माभिरात्मवान्।

रक्षितं च यत् तत्र तद्भावान्व्याकरोतु नः॥58.05||


स॥ गतैः अस्माभिः तत्र यः वक्तव्यः यत् तत्र रक्षितव्यं च आत्मवान् भवान् नः व्याकरोतु॥


Govindaraja Tika says - तत्र राम सन्निधौ योऽर्थो वक्तव्यः वक्तुं अर्हः यत् च रक्षितव्यं गोप्तव्यं तत् आत्मवान् बुद्धिमान् भवान् व्याकरोतु॥


॥Sloka meanings||


गतैः अस्माभिः - 

when we go

तत्र यः वक्तव्यः - 

what is worth saying there.

यत् तत्र रक्षितव्यं च - 

What is to be protected

आत्मवान् भवान् नः व्याकरोतु - 

you tell us in detail


||Sloka summary||


"When we go, we can decide what is worth saying. What is to be protected. Tell us in detail .You are wise". ||58.05||


||Sloka 58.06|| 


 स नियुक्तः ततः तेन संप्रहृष्टतनूरुहः।

प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत॥58.06||


स॥ ततः तेन नियुक्तः संप्रहृष्टतनूरुहः सः देव्यै सीतायै शिरसा प्रणम्य प्रत्यभाषत॥


॥Sloka meanings||.


ततः तेन नियुक्तः - 

thus having been asked

संप्रहृष्टतनूरुहः सः - 

he, Hanuman delighted about speaking on all of that 

देव्यै सीतायै शिरसा प्रणम्य - 

bent his head in obeisance to the divine lady 

प्रत्यभाषत - replied


||Sloka summary||


"Thus having been asked, delighted about speaking on all of that , he ( Hanuman) bent his head in obeisance to the divine lady and replied." ||58.06||


"प्रणम्य शिरसा देव्यै" , that act  bending his head in obeisance to Sita , before commencing his narration, tells us the transformation of Hanuman, who at one point could not understand the sorrow of Rama in separation form Sita, who has now become a true devotee of Sita.


||Sloka 58.07|| 


प्रत्यक्षमेव भवतां महेन्द्राऽग्रात् खमाप्लुतः।

उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः॥58.07||


स॥ उदधेः दक्षिणं पारं कांक्षमाणः समाहितः  महेन्द्र अग्रात् खं आप्लुतः भवतां  प्रत्यक्षमेव॥ 


Govindaraja Tika says - प्रत्यक्षमेवेति । इदं न वक्तव्यं एव इति भावः॥


॥Sloka meanings||


उदधेः दक्षिणं पारं कांक्षमाणः - 

intent on reaching the Southern shores

समाहितः भवतां - 

Infront of all you who gathered 

महेन्द्र अग्रात् खं आप्लुतः प्रत्यक्षमेव -  

rose up into the skies from the top of Mahendra  mountain


||Sloka summary||


"Intent on reaching the Southern shores, I rose up from the top of Mahendra  mountain where you were all present." ||58.07||


As you were all present, there is no need to elaborate is the essence.


||Sloka 58.08|| 


गच्छतश्च हि मेघोरं विघ्नरूपमिवाभवत्।

कांचनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥58.08||


स॥गच्छतः मे घोरं विघ्न रूपं इवा अभवत् | मे दिव्यं सुमनोहरं कांचनं शिखरं पश्यामि || 


||Sloka meanings||


गच्छतः मे - 

While I was going

घोरं विघ्न रूपं इवा अभवत् -

 felt a terrific form of obstruction that presented itself

दिव्यं सुमनोहरं - 

wonderful and very beautiful 

कांचनं शिखरं मे  पश्यामि - 

golden peak I saw 


||Sloka summary||


"While going, I felt a terrific form of obstruction that presented itself. I saw a very beautiful wonderful golden peak". ||58.08||


||Sloka 58.09|| 


स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।

उपसंगम्य तं दिव्यं कांचनं नगसत्तमम्॥58.09||

कृता मे मनसा बुद्धिर्भेतव्योऽयं मयेति च।


स॥ पन्थानं आवृत्य स्थितं तं नगं विघ्नम् मेने | दिव्यं कांचनं तं नगसत्तमम् उपसंगम्य अयं मया भेतव्यः इति मे मनसा बुद्धिः कृता॥


॥Sloka meanings||


पन्थानं आवृत्य स्थितं - 

standing in the path of travel

तं नगं विघ्नम् मेने - 

that mountain I thought to be an obstruction 

दिव्यं कांचनं तं नगसत्तमम् उपसंगम्य - 

approaching that golden mountain 

 अयं मया भेतव्यः इति -

this is to be broken by me  

मे मनसा बुद्धिः कृता - 

I thought so in my mind 


||Sloka summary||

 

"Standing in the path of travel I thought it is an obstruction. I thought in my mind that the wonderful golden peak shall be broken". ||58.09||

 

||Sloka 58.10|| 


प्रहतं च मया तस्य लांगूलेन महागिरेः॥58.10||

शिखरं सूर्य संकाशं व्यशीर्यत सहस्रथा।


स॥मया लांगूलेन प्रहतं तस्य महागिरेः सूर्यसंकाशं शिखरं सहस्रथा व्यशीर्यत॥


॥Sloka meanings||


मया लांगूलेन प्रहतं - 

hit with by my tail 

तस्य महागिरेः सूर्यसंकाशं शिखरं - 

the peak of that great mountain  radiating like Sun

सहस्रथा व्यशीर्यत - 

broke into thousand pieces


||Sloka summary||


"I hit the great mountain with my tail. The peak of that great mountain radiating like Sun broke into thousand pieces. " ||58.10||


||Sloka 58.11|| 


व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥58.11||

पुत्रेति मधुरां वाणीं मनः पह्लादयन्निव।


स॥ सः महागिरिः तं व्यवसायं बुद्ध्वा मनः प्रह्लादयन्निव पुत्र इति मधुरं वाणीं उवाच ह॥ 


॥Sloka meanings||


सः महागिरिः - 

that great mountain

तं व्यवसायं बुद्ध्वा - 

realizing that action 

मनः प्रह्लादयन्निव - 

in affectionate tones pleasing heart

पुत्र इति मधुरं वाणीं उवाच ह -  

spoke addressing me as son 


||Sloka summary||


"That great mountain, realizing that he is going to be smashed, spoke in affectionate tones addressing me as Son". ||58.11||


||Sloka 58.12|| 


पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥58.12||

मैनाकमिति विख्यातं निवसन्तं महादधौ।


स॥ महदधौ निवसन्तं मैनाकमिति विख्यातं मातरश्विनः  सखायं। माम् पितृव्यं चापि विद्धि॥


॥Sloka meanings||


महदधौ निवसन्तं -

 living in the ocean

मैनाकमिति विख्यातं - 

known as Mainaka

मातरश्विनः  सखायं -

 I am a friend of your uncle 

माम् पितृव्यं चापि विद्धि -

 know me as your father's brother


||Sloka summary||


" Known as Mainaka, I am a friend of the god of wind living in the ocean. Know me as your father's brother." ||58.12|| 


||Sloka 58.13|| 


पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः॥58.13||

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।


स॥ पुत्त्र पुरा पर्वतोत्तमाः पक्षवन्तः बभूवुः बाधमानाः छन्दतः समन्ततः पृथिवीं चेरुः॥


॥Sloka meanings||


पुत्त्र पुरा पर्वतोत्तमाः - 

O son, earlier the best of mountains

पक्षवन्तः बभूवुः - had wings

छन्दतः समन्ततः - moving around freely 

पृथिवीं बाधमानाः चेरुः -

 tormenting the earth by the moving all over


||Sloka summary||


"Son ! Earlier the best of mountains had wings tormenting the earth by the moving all over at will ".||58.13||


Mainaka is explaining why he was hidden in the ocean.

 

||Sloka 58.14|| 


श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥58.14||

चिच्छेद भगवान् पक्षान् वज्रेणैषां सहश्रसः।


स॥ नगानां चरितं श्रुत्वा पाकशासनः महेन्द्रः वज्रेण एषां सहस्रसः पक्षान् चिच्छेद॥


॥Sloka meanings||


नगानां चरितं श्रुत्वा - 

hearing about the moving mountains

पाकशासनः महेन्द्रः - 

Mahendra , killer of Paka

वज्रेण एषां सहस्रसः पक्षान् चिच्छेद- 

cutoff  thousands of wings with his Vajra


||Sloka summary||


"Hearing about the moving mountains, Mahendra cut thousands of wings with his Vajra. ||58.14||


||Sloka 58.15|| 


अहं तु मोक्षितः तस्मात् तवपित्त्रा महात्मना॥58.15||

मारुतेन तदावत्स प्रक्षिप्तोऽस्मि महार्णवे।


स॥ अहं महात्मना तव पित्त्रा मारुतेन तस्मात् मोक्षितः | वत्स तदा महार्णवे प्रक्षिप्तः अस्मि॥


॥Sloka meanings||


महात्मना - 

by the great soul

तव पित्त्रा मारुतेन - 

by your father Maruti

अहं  तस्मात् मोक्षितः - 

I have been protected 

वत्स तदा महार्णवे प्रक्षिप्तः अस्मि- 

son from that time I am hidden in the great sea


||Sloka summary||


"I have been protected by a great soul, your father Maruti. Son from that time I am hidden in the great sea."  ||58.15||


||Sloka 58.16|| 


रामस्य च मया साह्ये वर्तितव्य मरिन्दम॥58.16||

रामो धर्मभृतां श्रेष्टो महेन्द्रसमविक्रमः।


स॥ अरिन्दम मया रामस्य च साह्ये वर्तितव्यं। रामः धर्मभृतां श्रेष्ठः  महेन्द्र समविक्रमः॥


॥Sloka meanings||


अरिन्दम  - 

o subduer of enemies

मया रामस्य च साह्ये वर्तितव्यं - 

I have to make efforts to help Rama

रामः धर्मभृतां श्रेष्ठः - 

Rama is the best among all the followers of Dharma

महेन्द्र समविक्रमः - 

equal in valor to Mahendra


||Sloka summary||


"Oh Subduer of enemies ! Having been helped I have to make efforts to help Rama. Rama is the best among all the followers of Dharma. He is equal in valor to Mahendra".||58.16||


||Sloka 58.17, 18|| 


एत च्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः॥58.17||

कार्यमावेद्य तु गिरे रुद्यतं च मनो मम।

तेन चाऽह मनुज्ञातोमैनाकेन महत्मना ||58.18||


स॥ महात्मनः मैनाकस्य तस्य  एतत् वचः  श्रुत्वा गिरेः कार्यं आवेद्य मनः उद्यतं अहं तेन महात्मना मैनाकेन अनुज्ञातः च॥ 


॥Sloka meanings||


महात्मनः मैनाकस्य - 

of great soul Mainaka

तस्य  एतत् वचः  श्रुत्वा - 

hearing those words of great Mainaka

कार्य गिरेः उद्यतं आवेद्य मनः - 

having told him my intention to go for my duty 

अहं  तेन महात्मना मैनाकेन अनुज्ञातः च - 

by that great soul, Mainaka I was allowed too


||Sloka summary||


"Hearing those words of great Mainaka, I told him my intention to go on. I told him my intention to go on. I have been allowed by the great Mainaka too" ||58.17,18||


||Sloka 58.19|| 


स चाप्यस्तर्हितः शैलो मानुषेण वपुष्मता।

शरीरेण महाशैलः शैलेन च महादधौ॥58.19||


स॥ सः शैलः मानुषेण वपुष्मता अन्तर्हितः महाशैलः शैलेन शरीरेण च महोदधौ अन्तर्हितः॥ 


Rama Tika says- वपुष्मता शोभनावयवविशिष्टेन सैलेन शरीरेण शिलामयेन मानुषेण मनुष्याकृतिना शरीरेण उपलक्षिताः  महान्तः शैलाः गिरयो यस्य गिरीणां राजः इत्यर्थः शैलः सः मैनाकः महादधौ अन्तर्हितः।


॥Sloka summary||


सः शैलः मानुषेण-  

that mountain in the form of a human

वपुष्मता अन्तर्हितः - 

concealed in the ocean

महाशैलः शैलेन शरीरेण च - 

great mountain on the form of mountain 

महोदधौ अन्तर्हितः - 

remained hidden in the ocean 


||Sloka summary||

"That mountain in the form of a human being hidden remained hidden in the ocean".||58.19||


||Sloka 58.20|| 


उत्तमं जवमास्थाय शेषं पन्थान मवस्थितः।

ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि॥58.20||


स॥ ततः अहं उत्तमं जवं आस्थाय शेषं पन्थानं आस्थितः सुचिरं कालं वेगेन अभ्यागमम्॥


॥Sloka meanings||


ततः अहं उत्तमं जवं आस्थाय - 

then reaching great speed 

 शेषं पन्थानं आस्थितः - 

continued on the same path

सुचिरं कालं वेगेन अभ्यागमम्-  

speedily moved on for a long time 


||Sloka summary||


"Then reaching great speed  I continued on the remaining path for a long time." ||58.20||


||Sloka 58.21|| 


ततः पश्याम्यहं देवीं सुरसां नागमातरं।

समुद्र मध्ये सा देवीवचनम् मां अभाषत॥58.21||


स॥ ततः अहं समुद्र मध्ये देवीं सुरसां नागमातरं पश्यामि | मां सा देवी वचनं अभाषत॥ 


॥Sloka meanings||


ततः अहं समुद्र मध्ये - 

then in the middle of the sea

देवीं सुरसां नागमातरं पश्यामि- 

saw the divine mother of serpents, Surasa

मां सा देवी वचनं अभाषत - 

divine lady spoke to me


||Sloka summary||


"Then in the middle of the sea I saw the divine mother of serpents, Surasa. That divine lady spoke to me". ||58.21||


||Sloka 58.22|| 


ममभक्षः प्रदिष्टत्वं अमरैः हरिसत्तम।

अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे॥58.22||


स॥ हरिसत्तम अमरैः  त्वं ममभक्षः प्रदिष्टः | अतः त्वां भक्षयिष्यामि।  त्वं मे चिरस्य विहितः ||   


||Sloka meanings||


हरिसत्तम अमरैः  - 

o best of Vanaras  by the immortals.

त्वं ममभक्षः प्रदिष्टः - 

you have been destined to be my food

अतः त्वां भक्षयिष्यामि - 

so I am devouring you

त्वं मे चिरस्य विहितः- 

found you after a long time


||Sloka summary||


"Oh best of Vanaras ! You have been destined to be my food by the immortals. So I am devouring you. I have found you after a long time". ||58.22||


||Sloka 58.23|| 


एवमुक्तः सुरसया प्रांजलिः प्रणतः स्थितः।

विषण्णवदनो भुत्वा वाक्यं चेदमुदीरयम्॥58.23||


स॥सुरसया एवं उक्तः प्रांजलिः प्रणतः स्थितः। विवर्णवदनः भूत्वा इदं वाक्यं च उदीरयम्॥


॥Sloka meanings||


सुरसया एवं उक्तः - 

having been told thus by Surasa 

प्रांजलिः प्रणतः स्थितः - 

stood with folded hands

विवर्णवदनः भूत्वा -

 with a face that turned pale

इदं वाक्यं च उदीरयम् - 

the following words were uttered


||Sloka summary||

 

" Having been told thus by Surasa, I  stood with folded hands. With a face that turned pale the following words were uttered ( by me)". ||58.23||


||Sloka 58.24|| 


रामो दाशरथिः श्रीमान् प्रविष्टोदण्डकावनम्।

लक्ष्मणेन सहभ्रात्रा सीताया च परन्तपः॥58.24||


स॥ परन्तपः रामः दाशरथिः श्रीमान्  सीतायाः लक्ष्मणेन सह प्रविष्टः दण्डकावनं || 


||Sloka meanings||


परन्तपः रामः दाशरथिः श्रीमान् - 

scorcher of enemies, Rama, the son of Dasaratha

सीतायाः भ्रात्रा लक्ष्मणेन सह - 

along with Sita and brother Lakshmana  

दण्डकावनं प्रविष्टः - 

entered the Dandaka forest


||Sloka summary||


"The scorcher of enemies Rama, the son of Dasaratha, along with Sita and Lakshmana entered the Dandaka forest." ||58.24||  


||Sloka 58.25|| 


तस्य सीता हृता भार्या रावणेन दुरात्मना।

तस्यास्सकाशं दूतोऽहं गमिष्ये रामशासनात् ||58.25||


स॥ तस्य भार्या सीता रावणेन दुरात्मना हृता | अहं  तस्याः दूतः | रामशासनात् सकाशं गमिष्ये ||


Tilaka Tika says - सकाशं समीपम्।


॥Sloka meanings||


तस्य भार्या सीता - 

his wife Sita 

रावणेन दुरात्मना हृता - 

abducted by the evil minded Ravana

अहं तस्याः दूतः - 

I am his messenger.

रामशासनात् सकाशं गमिष्ये - 

by the orders of Rama I am going to meet her


||Sloka summary||


"His wife Sita was abducted by the evil minded Ravana. I am his messenger. By the orders of Rama I am going to meet her".||58.25||

 

||Sloka 58.26|| 


 कर्तुमर्हसि रामस्य साहाय्यं विषये सती।

अथवा मैथिलीं दृष्ट्वा रामं च क्लिष्टकारिणम्॥58.26||

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।


स॥ सती रामं अक्लिष्ठकारिणं विषये साहाय्यं कर्तुं अर्हसि  |अथवा रामस्य मैथिलीं दृष्ट्वा ते वक्त्रं आगमिष्यामि | ते सत्यं प्रतिश्रुणोमि।  


Rama Tika says - कर्तुं इति। विषये रामदेशे सति इति विद्यमाने साहाय्यं कर्तुं अर्हसि । ननु रामात् अहं न बिभेमि इति त्वां भक्षैष्याम्यॆवेत्यत आह अथवा इति। प्रतिशृणोमि प्रतिज्ञां करोमि।



॥Sloka meanings||


 रामं अक्लिष्ठकारिणं  -  

Rama who can overcome all difficulties.

सती विषये साहाय्यं कर्तुं अर्हसि - 

Oh Lady ! You ought to help in this matter

अथवा रामस्य मैथिलीं दृष्ट्वा - 

else after seeing Rama's Maithili

ते वक्त्रं आगमिष्यामि - 

I will come back to your mouth.

ते सत्यं प्रतिश्रुणोमि- 

I am telling you the truth


||Sloka summary||


"Oh Lady ! You ought to help Rama who can overcome all difficulties. Else after seeing Maithili I will come back to your mouth. I am telling you the truth". ||58.26||


Hanuma is making a promise to come back after completing Rama's work.


||Sloka 58.27|| 


 एवमुक्ता मया सातु सुरसा कामरूपिणी॥58.27||

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।


स॥ मया एवं उक्ता सा सुरसा कामरूपिणि अब्रवीत् | कश्चित् न अतिवर्तेत एषः वरः मम।


Tilaka Tika says - नातिवर्तेत नातिक्रमेत।


॥Sloka meanings||


मया एवं उक्ता - 

having been told thus

सा सुरसा कामरूपिणि अब्रवीत् - 

Surasa who can assume any form at will said

कश्चित् न अतिवर्तेत एषः वरः मम- 

It cannot be escaped, this is my boon 


||Sloka summary||


Having been told thus, Surasa who can assume any form at will said, "This is my boon . It cannot be escaped". ||58.27||


||Sloka 58.28|| 


एवमुक्त्वा सुरसया दशयोजनमायतः॥58.28||

ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु।


स॥ सुरसया एवं उक्तः अहं ततः दशयोजनम् आयतः  अर्थगुणविस्तारः क्षणेन बभूव॥


॥Sloka meanings||.


सुरसया एवं उक्तः -

 thus having been told by Surasa

अहं ततः दशयोजनम् आयतः  - 

I grew ten Yojanas long

अर्थगुणविस्तारः क्षणेन बभूव - 

half as wide in a  moment


||Sloka summary||


"Thus having been told by Surasa  I grew ten Yojanas long and half as wide in a  moment." ||58.28||


||Sloka 58.29|| 


 मत्प्रमाणानुरूपं च व्यादितं च मुखं तया॥58.29||

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः।

तस्मिन्मुहूर्ते च पुनः बभूवांगुष्ठमात्रकः॥58.30||


स॥ तया मुखं मत्प्रमाणानुरूपं व्यादितं। व्यादितं तत् आस्यं दृष्ट्वा वपुः ह्रस्वं आकारवम् तस्मिन् मुहूर्ते पुनः अंगुष्ठमात्रकः बभूव॥


Rama Tika says  - दशयोजनमायतः स्वाभाविक दशयोजन विस्त्रुतोऽहं यस्मिन् काले सुरसया ऎवं उक्तः तस्मिन् काले  अर्थगुणविस्तारः  पंचयोजन विस्त्रुतोभभूवतथा सुरसयातु क्षणेनैव मत् प्रमाणात् अधिकं मुखं व्यादितं तदास्यं व्यादितं दृष्ट्वा अहं ह्रस्वं सूक्ष्म रूप मकरवम्।


॥Sloka meanings||


तया मुखं व्यादितं -

 she opened her mouth

मत्प्रमाणानुरूपं  -

 in proportion to my size

व्यादितं तत् आस्यं दृष्ट्वा - 

seeing her open mouth 

तस्मिन् मुहूर्ते पुनः  -

 in that moment again 

वपुः ह्रस्वं आकारवम् बभूव  - 

made my form small 


||Sloka summary||


"She opened her mouth in proportion to my size. When she opened her mouth. seeing her mouth , in a moment I made my form small "||58.29,||


There is no reference to growing as much as hundred Yojanas mentioned in the first Sarga. So the Slokas relating growth of twenty, forty,  sixty,  and hundred etc are not seen as part of original Ramayana according to Govindaraja.


||Sloka 58.30,31|| 


तस्मिन्मुहूर्ते च पुनः बभूवांगुष्ठमात्रकः॥58.30||

अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्।

अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः॥58.31||


स॥  तस्मिन्मुहूर्ते च अहं पुनः अंगुष्टमात्रकः आसु तत् वक्त्रं अभिपत्य क्षणात् निर्गतः। देवी सुरसया स्वेन रूपेण पुनः मां अब्रवीत् ||


Rama Tika says - अभिपत्य प्रविश्य, क्षणात् निर्गतोऽस्मि इति।


॥Sloka meanings||


तस्मिन्मुहूर्ते च - 

in that moment 

अहं पुनः अंगुष्टमात्रकः - 

again became of the size of a thumb 

आसु तत् वक्त्रं अभिपत्य - 

entering her mouth quickly

क्षणात् निर्गतः - exited in a moment

देवी सुरसया स्वेन रूपेण- 

divine lady Surasa assuming her own form 

 पुनः मां अब्रवीत् - 

then spoke to me again


||Sloka summary||


"Then entering her mouth I exited in a moment. The divine lady Surasa assuming her own form then spoke to me".||58.30,31||

  

||Sloka 58.32|| 

 

 अर्थ्यसिद्धै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।

समानयच वैदेहीं राघवेण महात्मना॥58.32||

सुखीभवमहाबाहो प्रीताऽस्मि तव वानर।


स॥ सौम्य हरिश्रेष्ठ अर्थ्यसिद्ध्यै यथा सुखं गच्च। वैदेहीं महात्मना राघवेण समानय। महाबलो वानर सुखी भव | तव प्रीता अस्मि॥


Rama Tika says - समानय संयोजय।


॥Sloka meanings||


सौम्य हरिश्रेष्ठ - 

o Noble one, best of Vanaras 

अर्थ्यसिद्ध्यै - achieve your task

यथा सुखं गच्च - go happily

वैदेहीं महात्मना राघवेण समानय - 

unite Vaidehi with the great Rama

महाबलो वानर सुखी भव  - 

mighty Vanara be happy

तव प्रीता अस्मि- 

I am delighted


||Sloka summary||


"Oh Noble one ! Go happily and achieve your task. Unite Vaidehi with the great Rama. Mighty Vanara be happy. I am delighted". ||58.32||


||Sloka 58.33|| 


ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः॥58.33||

ततोन्तऽरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।


स॥ ततः अहं साधु साधु इति सर्वभूतैः प्रशंशितः। ततः अहं गरुडो यथा विपुलं अन्तरिक्षं प्लुतः॥


॥Sloka meanings||


ततः सर्वभूतैः - 

then  by all creatures

अहं साधु साधु इति प्रशंशितः - 

I was praised saying 'good', 'good'

ततः गरुडो यथा - then like the Garuda"

अहं विपुलं अन्तरिक्षं प्लुतः - I flew across the vast skies


||Sloka summary||

 

"Then I was praised by all creatures saying 'good', 'good'. Then I flew across the vast skies like the Garuda".||58.33||


||Sloka 58.34,35|| 


 चायामे निगृहीता च न च पश्यामि किंचन॥58.34||

सोऽहं विगतवेगस्तु दिशोदश विलोकयन्।

न किंचित् तत्र पश्यामि येन मेऽपहृता गति॥58.35||’


स॥मे छाया निगृहीता किंचन | न च पश्यामि। विगतवेगः स अहं दश दिशः विलोकयन् येन मे गतिः अपहृता किंचित् तत्र न पश्यामि || 


||Sloka meanings||


मे छाया निगृहीता किंचन - 

then my shadow was being held somehow

न च पश्यामि -

 I could not see anything

विगतवेगः  - with reduced speed  

अहं दश दिशः विलोकयन् -

 I looked in ten directions 

 येन मे गतिः अपहृता - 

to see who is seizing my movement

किंचित् तत्र न पश्यामि - 

I could not see anything.


||Sloka summary||


"Then my shadow was being held somehow. I could not see  anything.  With reduced speed I looked in ten directions to see who is seizing my movement. I could not see anything." ||58.34,35||


||Sloka 58.36|| 


ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम।

ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते॥58.36||


स॥ततः मेबुद्धिः उत्पन्ना मम गगने यत्र रूपं न दृश्यते किं नाम ईदृशः विघ्नः उत्पन्नः॥


॥Sloka meanings||


ततः मेबुद्धिः उत्पन्ना -

 then it occurred to me

 गगने यत्र रूपं न दृश्यते - 

in the sky not being seen in any form 

किं नाम ईदृशः विघ्नः मम  उत्पन्नः- 

who is creating this obstruction for me? 


||Sloka summary||


"Then it occurred to me "Who is obstructing in the sky not being seen. What is her name who is obstructing me this way?" ||58.36||. 


||Sloka 58.37|| 


अधो भागेन मे दृष्टिः शोचता पातिता मया।

ततोऽद्राक्ष महं भीमां राक्षसीं सलिलेशयाम्॥58.37||


स॥शोचता अथो भागेन मेदृष्टिः मया पातिता | ततः सलिलेशयां महां भीमां राक्षसीं अद्राक्षाम्॥


॥Sloka meanings||


शोचता  - thinking so 

अथो भागेन मे दृष्टिः मया पातिता - 

I looked downwards 

ततः सलिलेशयां महां भीमां -

 then in those waters of the sea  a fierce

राक्षसीं अद्राक्षाम् - 

Rakshasi was seen


||Sloka summary||


"Thinking so  I looked downwards. Then in those waters of the sea  a fierce  Rakshasi was seen". ||58.37|| 


||Sloka 58.38|| 

  

 प्रहस्य च महानाद मुक्तोऽहं भीमया तया।

अवस्थित मसंभ्रान्तं इदं वाक्यमशोभनम्॥58.38||


स॥भीमया तया महानादं प्रहस्य अवस्थितं असम्भ्रांतं इदं अशोभनम् वाक्यं (तया) अहं उक्तः॥ 


॥Sloka meanings||


भीमया तया महानादं प्रहस्य -

by her who was frightening, who was laughing loudly 

अवस्थितं असम्भ्रांतं - 

steadfast and without any hesitation 

इदं अशोभनम् वाक्यं (तया) अहं उक्तः - 

I was addressed by her with the following inauspicious words 


||Sloka summary||


"I was addressed by her who was frightening, who was  laughing loudly. She was steadfast and without any hesitation." ||58.38|| 


||Sloka 58.39|| 


क्वासि गन्ता महाकाया क्षुधिताया ममेप्सितः।

भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥58.39||


स॥ओ महाकाय क्व गन्ता असि। क्षुधितायाः मम ईप्सितः भक्षः चिरं आहार वर्जितं मे देहं प्रीणय॥


॥Sloka meanings||


ओ महाकाय क्व गन्ता असि - 

one with huge body where are you going?

क्षुधितायाः - hungry 

मम ईप्सितः भक्षः -

I am eager to eat you

चिरं आहार वर्जितं - 

without food for a long time 

मे देहं प्रीणय - 

do please my body


||Sloka summary||


'" Oh, one with huge body ! Where are you going. Hungry without food. I am eager to eat you. Do please my body".||58.39||


||Sloka 58.40|| 


 बाढमित्येन तां वाणीं प्रत्यगृह्णा महं ततः।

अस्य प्रमाणा दधिकं तस्याः काय मपूरयम्॥58.40||


स॥ अहं बाडं इत्येव  तां वाणीं प्रत्यगृह्णां | ततः तस्याः अस्यप्रमाणात् अधिकं कायं अपूरयम् ||


||Sloka meanings||


अहं बाडं इत्येव  - 

I said, well

ततः तां वाणीं प्रत्यगृह्णां - 

then to be more than the size of her mouth.

तस्याः अस्यप्रमाणात् अधिकं - 

to be more than her size 

कायं अपूरयम् - 

I enlarged my body


||Sloka summary||


I said 'well' and faced her mouth. Then I enlarged my body to be more than her size." ||58.40||


||Sloka 58.41|| 


तस्याश्चास्यं महद्भीमं वर्धते ममभक्षणे।

न च मां साधु बुबुधे मम वा विकृतं कृतम्॥58.41||


स॥ तस्याः महत् भीमं आस्यं च ममभक्षणे | वर्धते मां कृतं मम विकृतं साधु न बुबुधे॥ 


Tilaka Tika says  - मां सा न बुबुधे, अयं कामरूपी सर्व विघ्ननिर्दलन इति मां न ज्ञातवती इत्यर्थः मम कृत विकृतं मया कृतं विकृतं विकार स्वरूपम् वक्षमाणा सूक्ष्म रूपत्वं च न बुबुधे॥


॥Sloka meanings||


तस्याः महत् भीमं आस्यं च - 

her big frightening mouth 

 ममभक्षणे  वर्धते - grew to eat me

मां कृतं मम - the action by me 

विकृतं साधु न बुबुधे - 

did not know my plan 


||Sloka summary||


" Her big frightening mouth grew to eat me. She did not know the action by me ,did not know my plan too. " ||58.41||


The same was elaborated in Tilaka Tika.


||Sloka 58.42|| 


ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।

तस्या हृदयमादाय प्रपतामि नभः स्थलम्॥58.42||


स॥ ततः अहं निमिषान्तरात् विपुलं रूपं संक्षिप्य तस्याः हृदयं आदाय नभस्थलं प्रपतामि॥


॥Sloka meanings||


ततः अहं निमिषान्तरात् -

 I then in a moment 

विपुलं रूपं संक्षिप्य - 

reducing my large size

तस्याः हृदयं आदाय - 

entered her  and plucked her heart 

नभस्थलं प्रपतामि- 

sprang into the sky


||Sloka summary||


"I then in a moment reducing my large size, I entered her heart and sprang into the sky".||58.42||

 

||Sloka 58.43|| 


  सा विसृष्टभुजा भीमा पपात लवणांभसि।

मया पर्वतसंकाशा निकृत्त हृदया सती॥58.43||


स॥ भीमा पर्वतसंकाशा सा मया निकृत हृदया सती विश्रुष्टभुजा लवणांभसि पपात॥


॥Sloka meanings||

भीमा पर्वतसंकाशा सा - 

she who resembled a mountain

मया निकृत हृदया सती - 

as I pulled her heart out.

विश्रुष्टभुजा लवणांभसि पपात - 

fell down in the sea with her arms hanging down


||Sloka summary||


"Then she who resembled a mountain, fell down in the sea with her arms hanging down as I pulled her heart out." ||58.43|| 


||Sloka 58.44|| 


शृणोमि खगतानां च सिद्धानां चारणैः सह।

राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥58.44||


स॥ चारणैः सह खगतानां सिद्धानां च भीमा राक्षसी सिंहिका क्षिप्रं हनुमता हता श्रुणोमि ||


||Sloka meanings||


चारणैः सह खगतानां सिद्धानां च - 

all the Charanas , Siddhas and those residing in the skies

भीमा राक्षसी सिंहिका क्षिप्रं -

 fierce demon Simhika in a moment

हनुमता हता - 

killed by Hanuman 

श्रुणोमि -  I heard 


||Sloka summary||


"The I heard all the Charanas , Siddhas and those residing in the skies, saying that the fierce Simhika has been killed in a moment". ||58.44||


||Sloka 58.45|| 


 तां हत्वा पुनरेवाऽहं कृत्य मात्ययिकं स्मरन्।

गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्॥58.45||

दक्षिणं तीर मुदधेः लंका यत्र च सा पुरी।


स॥ अहं ताम् हत्वा पुनरेव अत्यधिकं कृत्यं स्मरन् महत् अध्वानं गत्वा यत्र सालंकापुरी (अस्ति)  (तत्र) उदधेः दक्षिणम् तीरं पश्यामि॥


Govindaraja Tika says- कृत्यमात्ययिकं स्मरन्। पाणांतिकं तत् कर्म विचिन्वन्  इत्यर्थः।


॥Sloka meanings||


अहं ताम् हत्वा -

 then having killed her

पुनरेव अत्यधिकं कृत्यं स्मरन् - 

thinking again of the great work done 

महत् अध्वानं गत्वा - 

travelling for a long distance 

(तत्र) उदधेः दक्षिणम् तीरं पश्यामि - 

saw the southern shores of the sea 

यत्र सालंकापुरी (अस्ति)  - 

where city of Lanka is situated 


||Sloka summary||


"Then having killed her, thinking again of the great work done , remembering the mission went ahead and saw the city of Lanka on the southern shores." ||58.45||


||Sloka 58.46|| 


अस्तं दिनकरे याते रक्षसां निलयं पुरम्॥58.46||

प्रविष्टोऽहं अविज्ञातो रक्षोभिर्भीमविक्रमैः।


स॥ दिनकरे अस्तं याते  अहं भीमविक्रमैः रक्षोभिः अविज्ञातः रक्षसां निलयं पुरं प्रविष्टः॥


Rama Tika says- रक्षोभिः अविज्ञातोऽहं पुरीं लंका प्रविष्टः।


॥Sloka meanings||


दिनकरे अस्तं याते  -

 after sun set 

 भीमविक्रमैः रक्षोभिः - 

protected by the fierce Rakshasas

रक्षसां निलयं पुरं - 

city which is abode of Rakshasas 

अहं अविज्ञातः प्रविष्टः - 

I entered unnoticed 


||Sloka summary||


"When the sun was setting, unnoticed,  I entered the city of Rakshasas, which was protected by the fierce Rakshasas."||58.46||


||Sloka 58.47|| 


 तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा॥58.47||

अट्टहासं विमुंच्यन्तीनारी काऽप्युत्थिता पुरः।


स॥ तत्र प्रविशतः पुरः कल्पान्तघनसन्निभा कापि नारी अट्टहासं विमुंचन्ती उत्थिता॥


॥Sloka meanings||


तत्र प्रविशतः पुरः- 

as  I entered the city

कल्पान्तघनसन्निभा कापि नारी - 

a woman resembling the cloud at the time of dissolution

अट्टहासं विमुंचन्ती उत्थिता - 

stood in front of me making great noises 


||Sloka summary||


"As  I entered the city  a woman resembling the cloud at the time of dissolution, stood in front of me making great noises ." ||58.47||


||Sloka 58.48|| 


जिघां सन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥58.48||

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।

प्रदोषकाले प्रविशन् भीतयाऽहं तयोदितः॥58.49||


स॥ ततः जिघांसन्तीं ज्वलदग्नि शिरोरुहां सुभैरवां तां सव्यमुष्टि प्रहारेन  पराजित्य प्रदोषकाले प्रविशं अहं भीतया तया उदितः॥ 


Tilaka Tika says- सुभैरवाम् अतिशयेन भयंकर रूपाम्


॥Sloka meanings||


ततः जिघांसन्तीं - 

then burning  

ज्वलदग्नि शिरोरुहां - 

hair like that of sacrificial fire 

सुभैरवां - 

of frightening form, 

तां सव्यमुष्टि प्रहारेन पराजित्य- 

defeated by me with the fist of my left hand.

प्रदोषकाले प्रविशं अहं - 

entering at the time of sunset 

अहं भीतया तया उदितः -  

I was told by her who was scared  


||Sloka summary||


"Then the one with the frightening form who had  burning hair like sacrificial fire, was hit by me with the fist of my left hand and defeated. I was told by her." ||58.48,49||


||Sloka 58.50|| 


अहं लंकापुरी वीर निर्जिता विक्रमेण ते।

यस्मात्तस्माद्विजेताऽसि सर्वरक्षांस्यशेषतः॥58.50||


स॥ वीर अहं लंकापुरी ते विक्रमेण निर्जिता। तस्मात् सर्वरक्षांसि अशेषतः विजेतासि॥


Rama Tika says - यस्मात् - ते त्वया अहं निर्जिता तस्मात् सर्वरक्षांसि त्वं विजेताऽसि॥


॥Sloka meanings||


वीर अहं लंकापुरी -

 Oh Hero I am the city of Lanka

ते विक्रमेण निर्जिता - 

won over by your valor.

तस्मात् सर्वरक्षांसि विजेतासि -

 so you will defeat all Rakshasas

अशेषतः - 

no one will be spared 


||Sloka summary||


" Oh Hero I am the city of Lanka, won over by your valor. So you will win over all Rakshasas, no one will be spared".||58.50||


 ||Sloka 58.51|| 


तत्रहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्।

रावणांतः पुरगतो न चापश्यं सुमध्यमाम्॥58.51||


स॥ अहं तत्र रावणांतः पुरः  सर्वरात्रं जनकात्मजां विचिन्वन् गतःसुमध्यमां न अपश्यं च॥ 


॥Sloka meanings||


 तत्र रावणांतःपुरः गतः -

 went there in the inner chambers of Ravana 

अहं सर्वरात्रं जनकात्मजां विचिन्वन् गतः - 

all through the night searching for the daughter of Janka  

सुमध्यमां न अपश्यं च - 

could not see the one with slender waist 


||Sloka summary||


'Then through the night  I went through the inner chambers of Ravana in search of the daughter of Janaka, but could not see the one  with beautiful waist. ||58.51||


||Sloka 58.52|| 


ततस्सीता मपश्यंस्तु रावणस्य निवेशने।

शोकसागरमासाद्य न पार मुपलक्षये॥58.52||


स॥ ततः रावणस्य निवेशने सीतां अपश्यं शोकसागरं आसाद्य  पारं न उपलक्षये॥


॥Sloka meanings||


ततः रावणस्य निवेशने -

 then in the Ravana's palace 

सीतां अपश्यं -

 not finding Sita

शोकसागरं आसाद्य -

 having fallen into a sea of sorrow 

पारं न उपलक्षये - 

could not reach the other shore


||Sloka summary||


"Then not having found Sita, I could not reach the other shore of the sea of sorrows". ||58.52||


||Sloka 58.53|| 


शोचता च मयादृष्टं प्राकारेण समावृतम्।

कांचनेन विकृष्टेन गृहोपवनमुत्तमम्॥58.53||


स॥ शोचता मया  कांचनेन विकृष्टेन   प्राकारेण समावृतं उत्तमं गृहोपवनं दृष्टं॥


॥Sloka meanings||


शोचता मया - 

thus when I was worried 

कांचनेन विकृष्टेन प्राकारेण समावृतं - 

a long golden wall surrounding a

उत्तमं गृहोपवनं दृष्टं - 

very beautiful and splendid garden was seen


||Sloka summary||


"Thus when I was worried,  a long golden wall surrounding a very beautiful and splendid garden was seen".||58.53||


||Sloka 58.54|| 


सप्राकार मवप्लुत्य पश्यामि बहुपादपम्।

अशोकवनिकामध्ये शिंशुपापादपोमहान्॥58.54||

तमारुह्य च पश्यामि कांचनं कदळीवनम्।


स॥ स प्राकारं अवप्लुत्य बहुपादपं पश्यामि। अशोकवनिका मध्ये महान् शिंशुपा पादपः | तं आरुह्य कांचनं कदलीवनं पश्यामि॥


Rama Tika says - स दृष्टोपवनोऽहं बहवः पादपाः यत् समीपे  तं प्राकारमवप्लुत्य अशोक वनिका मध्ये यो महान् शिंशुपा पादपः तं आरुह्य कांचन वर्ण विशिष्ट कदलीवनं पश्यामि अपश्यम्।


॥Sloka meanings||


स प्राकारं अवप्लुत्य -

 climbing on to the boundary wall

बहुपादपं  अशोकवनिका मध्ये - 

in the middle of Ashoka grove  full of many trees.

महान् शिंशुपा पादपः पश्यामि - 

saw a great Simsupa tree - 

 तं आरुह्य कांचनं कदलीवनं पश्यामि - 

climbing on the same saw a golden grove of  banana plants


||Sloka summary||


 "अ प्राकारमु दाटि अनेक वृक्षमुलु कल आ अशोकवनिक मध्यलो ऒक महत्तरमैन शिंशुपा वृक्षमु चूचितिनि. अदि ऎक्कि बंगारपु कदळी वनमु चूचितिनि." ||58.54||


"Climbing on to the boundary wall I see a garden full of many trees. In the center of the Ashoka grove was a Simsupa tree. Climbing on that I saw golden grove of  banana plants."||58.54||


||Sloka 58.55,56,57|| 


 अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम्॥58.55||

श्यामां कमलपत्राक्षी मुपवासकृशाननाम्।


तदेकवासस्संवीतां रजोध्वस्त शिरोरुहाम्॥58.56||

शोकसन्ताप दीनांगीं सीतां भर्तृहिते स्थिताम्।


राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम्॥58.57||

मांसशोणित भक्षाभिः व्याघ्रीभिर्हरिणीमिव।


स॥  शिंशुपावृक्षात् अदूरात् वरवर्णिनीं श्यामां कमलपत्राक्षीं उपवासकृशाननां तदेक वासः संवीतां रजोध्वस्त शिरोरुहां शोकसंताप दीनांगीं भर्तृ हिते स्थितां विरूपाभिः क्रूराभिः मांसशोणित बक्षाभिः राक्षसीभिः व्याघ्रभीः हरिणीं इव अभिसंवृतां सीतां पश्यामि॥


Govindaraja Tika says - शिंशुपावृक्षात् शिंशुपा वृक्षस्य । श्यामां यौवनमध्यस्थाम् तदेकवासः संवीतां येन वाससा हृता तेनैकवाससा संवीतां यद्वा तेन तत्काल दृष्टेन पूर्व दृष्टेन एकेन वाससा संवीताम् वेपान्तर निस्स्पृहाम् इत्यर्थः । मानसिकत्व कायिकत्व भेदेन शोकसंतापयोः भेदः॥  


||Sloka meanings||


शिंशुपावृक्षात् अदूरात् -

 not far from the Simsupa tree

 वरवर्णिनीं श्यामां - 

beautiful, dark-complexioned lady 

कमलपत्राक्षीं उपवासकृशाननां -

 with eyes resembling a lotus and a face emaciated due to fasting

तदेक वासः संवीतां - 

wearing a single cloth.

रजोध्वस्त शिरोरुहां - 

with hair filled with dust

शोकसंताप दीनांगीं -

 lost in sorrow,

भर्तृ हिते स्थितां - 

a well-wisher of her husband

विरूपाभिः क्रूराभिः - 

by ugly cruel Rakshasis 

मांसशोणित भक्षाभिः राक्षसीभिः - 

who eat flesh soaked in blood?

व्याघ्रभीः अभिसंवृतां हरिणीं इव - 

like a deer surrounded by a group of tigers

सीतां पश्यामि - saw Sita 


||Sloka summary||


' Not far from the Simsupa tree I saw a  beautiful, dark-complexioned lady  who had eyes resembling a lotus. With a face emaciated due to fasting, she was wearing a single cloth. Her hair was filled with dust. She was lost in sorrow, and is a well-wisher of her husband. Surrounded by ugly cruel Rakshasis who eat flesh soaked in blood , she was like a deer surrounded by a group of tigers.' .||58.55,56,57||


||Sloka 58.58|| 


 सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः॥58.58||

एकवेणीधरा दीना भर्तृचिन्तापरायणा।

भूमिशय्या विवर्णांगी पद्मिनीव हिमागमे॥58.59||

रावणात् विनिवृतार्था मर्तव्यकृतनिश्चया।

कथंचिन् मृगशाबाक्षी तूर्णमासादिता मया॥58.60||


स॥ मुमुर्मुहुः तर्ज्यमाना एकवेणी धरा दीना भर्तृ चिन्तापरायणा भूमिशय्या विवर्णांगी हिमागमे पद्मिनीम् इव रावणात्  विनिवृतार्थं मर्तव्य कृतनिश्चया  सा मया राक्षसी मध्ये असादिता मृगशाबाक्षी मया कथं चित् तूर्णं आसादिता॥


॥Sloka meanings||


मुमुर्मुहुः तर्ज्यमाना - 

every moment being threatened

एकवेणी धरा दीना - 

wearing a single braid

भर्तृ चिन्तापरायणा - 

thinking only about her husband

भूमिशय्या - 

lying down on the ground.

विवर्णांगी हिमागमे पद्मिनीम् इव -

pale , like a lotus at the onset of winter,

रावणात्  विनिवृतार्थं - 

not knowing how to escape Ravana

मर्तव्य कृतनिश्चया - 

set on giving up life.

राक्षसी मध्ये मृगशाबाक्षी - 

in the middle of the Rakshasa women,  

सा मया कथंचित् तूर्णं आसादिता - 

she was somehow quickly seen by me



||Sloka summary||


"She was every moment being threatened, wearing a single braid, looking piteous , thinking only about her husband , lying down on the ground.  Pale , like a lotus at the onset of winter, not knowing how to escape Ravana, she was set on giving up life. Seated in the middle of the Rakshasa women, with eyes like that of a deer, she was somehow quickly seen by me".||58.58,59,60||


||Sloka 58.61|| 


तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।

तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः॥58.61||


सा॥ अहं तादृशीम् नारीं यशस्विनीम् तां रामपत्नीं दृष्ट्वा तत्र शिंशुपा वृक्षे अवस्थितः॥


॥Sloka meanings||


तादृशीम् नारीं यशस्विनीम् -

 such  renowned woman,

तां रामपत्नीं दृष्ट्वा- 

seeing the wife of Rama 

अहं तत्र शिंशुपा वृक्षे अवस्थितः-

 I remained on the Simsupa tree.


||Sloka summary||


 "Seeing the renowned woman, the wife of Rama, I remained on the Simsupa tree." ||58.61||


||Sloka 58.62|| 


 ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्।

श्रुणोम्यधिक गम्भीरं रावणस्य निवेशने॥58.62||


स॥ ततः रावणस्य निवेशने काचिनूपुर मिश्रितं अधिक गंभीरं हलहलाशब्दं शृणोमि ||


||Sloka meanings||.


ततः रावणस्य निवेशने -

 then from the Ravana's harem

काचिनूपुर मिश्रितं - 

mixed with sounds of jingling golden anklets.

अधिक गंभीरं हलहलाशब्दं शृणोमि -

 I heard a loud noise


||Sloka summary||


"Then I heard a loud noise from the Ravana's harem mixed with sounds of jingling golden anklets." ||58.62|| 


||Sloka 58.63|| 


ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्।

अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः॥58.63||


स॥ ततः अहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरन् अहं तु गहने शिंशुपावृक्षे पक्षीव स्थितः॥


Rama Tika says - प्रत्यसंहरन् सूक्ष्मं अकरवम्।


॥Sloka meanings||


ततः अहं परमोद्विग्नः - 

then very scared 

स्वं रूपं प्रत्यसंहरन् - 

I contracted my form

अहं तु गहने शिंशुपावृक्षे - 

remained on the Simsupa tree.

पक्षीव स्थितः - 

 like a bird 


||Sloka summary||


"Then very scared I contracted my form and  remained  like a bird  on the Simsupa tree." ||58.63|| 


||Sloka 58.64|| 


ततो रावण दाराश्च रावणश्च महाबलः।

तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता॥58.64||


स॥ ततः महाबलः रावणः रावणश्च दाराः च  यत्र सीता  स्थिता अभवत् तं देशं समनुप्राप्ताः॥


॥Sloka meanings||.


ततः महाबलः रावणः - 

then the mighty Ravana 

रावणश्च दाराः च  -

 Ravana's wives too  

यत्र सीता  स्थिता अभवत् - 

where Sita is seated. 

तं देशं समनुप्राप्ताः -

 came to the place


||Sloka summary||


" Then the mighty Ravana along with his wives came to the place where Sita is seated. ||58.64||


||Sloka 58.65|| 


  तं दृष्ट्वाऽथ वरारोहा सीता रक्षोगणेश्वरम्।

संकुच्योरूस्तनौ पीनौ बाहूभ्यां परिरभ्य च॥58.65||


स॥ अथ वरारोहा सीता रक्षोगणेश्वरं तं दृष्ट्वा ऊरु बाहुभ्यां  संकुच्य पीनौ स्तनौ परिरभ्यच ||


||Sloka meanings||


अथ वरारोहा सीता -

 then the best among women

रक्षोगणेश्वरं तं दृष्ट्वा - 

seeing the lord of the Rakshasas

ऊरु बाहुभ्यां संकुच्य - 

pulled in her thighs and shoulders 

पीनौ स्तनौ परिरभ्यच - 

covered her plump breasts


||Sloka summary||


"The then best among women seeing the lord of the Rakshasas, covered her plump breasts with her shoulders and thighs". ||58.65||


||Sloka 58.66|| 


वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः।

त्राणां किंचिदपश्यन्तीं वेपमानां तपस्विनीम्॥58.66||


स॥ वित्रस्ताम् परमोद्विग्नां ततः ततः वीक्षमानां किंचित् त्राणां अपश्यन्तीं वेपमानां तपस्विनीं ||


Rama Tika says 

 - कंचित् त्राणां त्राणकारकम् अपश्यन्तीं अतयेव  वित्रस्ताम् अतयेव परमोद्विग्नां अतयेव इतः ततः वीक्ष्य माणां  तां सीतां रावणः उवाच । 


॥Sloka meanings||


वित्रस्ताम् परमोद्विग्नां -

 full of fear and was very much worried 

ततः ततः वीक्षमानां -

 looking here and there 

किंचित् त्राणां अपश्यन्तीं  - 

not seeing anybody who can protect her 

वेपमानां तपस्विनीं - 

trembling and who is ever meditating 


||Sloka summary||


"Sita who was full of fear and was very much worried , who is looking here and there, who is ever meditating, who is in sorrow. ||58.66||


||Sloka 58.67|| 


तामुवाच दशग्रीवः सीतां परमदुःखिता।

अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति॥58.67||


स॥ परमदुःखितां तां सीतां दशग्रीवः अवाक्चिराः प्रतीतं माम् बहुमन्यस्व इति उवाच॥ 


Govindaraja Tika says - अवाक्शिराः अवनत मूर्धा प्रपतितः भूमाविति शेषः।


Rama Tika says - अवाक्शिराः सन् प्रयतितो दशग्रीवं मां बहु अधिक सेवाकर्तृत्वेन अधिकं मन्यस्व। 


॥Sloka meanings||.


परमदुःखितां तां सीतां - 

to Sita who  was trembling with fear

दशग्रीवः अवाक्चिराः प्रतीतं - 

Ravana with his head bent down 

प्रतीतं माम्- trust me 

बहुमन्यस्व इति उवाच-

 respect me he said .


||Sloka summary||


Sita who  was trembling with fear  was addressed by Ravana who bent his head down and said "Trust me and respect me." 


||Sloka 58.68|| 


यदिचेत्त्वं तु दर्पानामां नाभिनन्दसि गर्विते।

द्वौमासानन्तरं सीते पास्यामि रुधिरं तव॥58.68||


स॥ गर्विते सीते त्वं दर्पात् मम न अभिनन्दसि यदि चेत् द्वौ मासौ तव रुधिर पश्यामि॥


॥Sloka meanings||


गर्विते सीते - o proud Sita

त्वं दर्पात् मम -

 in your pride

मम न अभिनन्दसि यदि चेत् - 

if you do not respect me

द्वौ मासौ तव रुधिर पश्यामि-

 in two months I will see your blood


||Sloka summary||


"Oh Proud Sita ! In your pride if you do not respect me in two months I will see your blood ".||58.68||


||Sloka 58.69|| 


  एतत्च्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।

उवाच परमकृद्धा सीता वचनमुत्तमम्॥58.69||


सा॥ दुरात्मनः तस्य रावणस्य वचः श्रुत्वा परमकृद्धा सीता उत्तमं वचनं उवाच॥


॥Sloka meanings||


दुरात्मनः तस्य रावणस्य वचः श्रुत्वा - 

hearing those words of the evil minded Ravana 

परमकृद्धा सीता -

Sita who was very angry

उत्तमं वचनं उवाच- 

spoke these excellent words


||Sloka summary||


"Hearing those words of the evil minded Ravana, Sita was very angry and spoke these excellent words."||58.69||


||Sloka 58.70|| 


राक्षसाधम रामस्य भार्याममित तेजसः।

इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च॥58.70||

अवाच्यं वदतो जिह्वा कथं न पतिता तव।


स॥ राक्षसाधम अमित तेजसः रामस्य भार्यां इक्ष्वाकुकुल नाथस्य दशरथस्य स्नुषां च अवाच्यं वदतः तव जिह्वा कथं न पतिता॥


॥Sloka meanings||


राक्षसाधम - 

O worst among Rakshasas

अमित तेजसः रामस्य भार्यां - 

to the wife of highly valorous Rama

इक्ष्वाकुकुल नाथस्य दशरथस्य स्नुषां च - 

the daughter in law of Dasaratha , the leader of Ikshvaku race,

अवाच्यं वदतः - 

speaking words that shall not be spoken

तव जिह्वा कथं न पतिता - 

how is it that your tongue has not fallen down?


||Sloka summary||


"Oh Worst among Rakshasas! speaking words that shall not be spoken to the wife of highly valorous Rama, the daughter in law of Dasaratha , the leader of Ikshvaku race, how is it that your tongue has not fallen down." ||58.70||


||Sloka 58.71|| 


किंचिद्वीर्यं तवानार्यं यो मां भर्तुरसन्निधौ॥58.71||

अपहृत्याऽऽगतः पाप तेनाऽदृष्टो महात्मना।


स॥ न आर्य पाप यः भर्तुः असन्निधौ माम् अपहृत्य महात्मना तेन अदृष्टः आगतः तव वीर्यं किंचित्॥


॥Sloka meanings||


न आर्य पाप - o ignoble sinner

यः भर्तुः असन्निधौ माम् अपहृत्य - 

abducting me when my husband is not nearby,

महात्मना तेन अदृष्टः आगतः - 

coming unseen by the great one

तव वीर्यं किंचित्- what is your courage ?


||Sloka summary||


" Oh Ignoble sinner ! Abducting me when my husband is not near, coming unseen by the great one, you have no courage." ||58.71||


||Sloka 58.72|| 


न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे॥58.72||

यज्ञीयः सत्यवादी च रणश्लाघी च राघवः।


स॥ त्वं रामस्य सदृशः  न | अस्य दास्ये अपि न युज्यसे |राघवः यज्ञीयः | सत्यवादी। रणश्लाघी च॥


॥Sloka meanings||


त्वं रामस्य सदृशः न - 

you are not equal to Rama.

अस्य दास्ये अपि न युज्यसे -

 you cannot be even his servant

राघवः यज्ञीयः - 

Rama is a performer of Yagnyas

सत्यवादी रणश्लाघी च - 

he is truthful and valiant in war"


||Sloka summary||


"You are not equal to Rama. You cannot be even his servant . Rama is a performer of Yagnyas. He is truthful  and valiant in war".||58.72||


||Sloka 58.73|| 


 जानक्या परुषं वाक्यमेव मुक्तो दशाननः॥58.73||

जज्वाल सहसा कोपा च्चितास्थ इवपावकः।


स॥ जानक्याः एवं परुषं वाक्यं उक्तः दशाननः सहसा चितास्थः पावकः इव कोपात् जज्वाल॥  


॥Sloka meanings||


जानक्याः एवं परुषं वाक्यं उक्तः - 

having been told in such harsh words by Janaki 

दशाननः सहसा - 

the ten-headed one immediately

चितास्थः पावकः इव कोपात् जज्वाल- 

blazed up in anger like the funeral fire


||Sloka summary||


"Hearing those harsh words of Janaki, the ten-headed one immediately blazed up in anger like the funeral fire." ||58.73||


||Sloka 58.74|| 


विवृत्य नयने क्रूरे मुष्टिमुद्यम दक्षिणम्॥58.74||

मैथिलीं हन्तुमारब्दः स्त्रीभिर्हाहाकृतं तदा।


स॥ कॄरे नयने विवृत्य दक्षिणं मुष्टिं उद्यम्य मैथिलीं हन्तुं आरब्धः तदा स्त्रीभिः हाहाकृतं॥


॥Sloka meanings||


कॄरे नयने विवृत्य - 

raising his eyebrows

दक्षिणं मुष्टिं उद्यम्य - 

lifting his right fist 

मैथिलीं हन्तुं आरब्धः - 

as he got ready to strike at Maithili

तदा स्त्रीभिः हाहाकृतं - 

then ladies raised their voice


||Sloka summary||


"Raising his eyebrows, lifting his right fist he got ready to strike at Maithili. Then the ladies raised their voice.||58.74||


||Sloka 58.75|| 


स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः॥58.75||

वरा मंडोदरी नाम तया च प्रतिषेदितः |


स॥ दुरात्मनः तस्य भार्या मंडोदरी नाम वरा स्त्रीणां मध्यात् समुत्पत्य तया सः प्रतिषेधितः॥


Rama Tika says - स्त्रीणां इति। तस्य रावणस्य मन्दोदरी नाम या वरा भार्या स्त्रीणां मध्यात् समुत्पत्य स रावणः मधुरां वानीं उक्तः अतएव प्रतिषेधितः।


॥Sloka meanings||


दुरात्मनः तस्य भार्या - 

wife of evil minded one

मंडोदरी नाम - by name Mandodari

वरस्त्रीणां मध्यात् समुत्पत्य - 

getting up  from among the best of women

तया प्रतिषेधितः - 

prevented him


||Sloka summary||


"The wife of evil minded one, a noble one  by name Mandodari  getting up  from among the women prevented him." ||58.75|| 


She prevented him with sweet words is the theme.


In Sarga one, the name of Dhyanamalini was mentioned , here it is Mandodari. It could be that Dhanyamalini may be another name of Mandodari is the comment in Tilaka Tika


||Sloka 58.76|| 


उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥58.76||

सीताया तव किं का र्यं महेन्द्रसमविक्रमः।


स॥ मदनार्दितः सः तया मधुरां वाणीं उक्तश्च | महेन्द्रसमविक्रमः सीतया तव किंकार्यं ||


||Sloka meanings||


मदनार्दितः सः - 

to him who was tormented by God of love. 

तया मधुरां वाणीं उक्तश्च - 

sweet words were spoken by her 

महेन्द्रसमविक्रमः - 

being equal to Mahendra in Valor 

सीतया तव किंकार्यं- 

what is your desire with Sita?


||Sloka summary||


"She spoke sweet words to him who was tormented by god of love. " Oh Being equal to Mahendra in Valor ! What is your desire with Sita.”? 


||Sloka 58.77|| 


देवगन्धर्वकन्याभिः यक्षकन्याभि रेव च॥58.77||

सार्थं प्रभो रमस्वेह सीतया किं करिष्यसि।


स॥ प्रभो देवगन्धर्वकन्याभिः यक्षकन्याभिरेव च सार्धं इह रमस्व। सीतया किं करिष्यसि॥


॥Sloka meanings||


प्रभो - oh lord 

देवगन्धर्वकन्याभिः - 

with Deva Gandharva women

यक्षकन्याभिरेव च -

 with Yaksha women too 

सार्धं इह रमस्व-

 meaningfully you may enjoy here

सीतया किं करिष्यसि - 

Why do you need Sita?


||Sloka summary||


"ओ प्रभो देव गंधर्व कन्यलतो यक्षकन्यलतो यधेच्छगा रमिंचुमु. सीततो एमि चेस्तावु?"॥58.77||


"Oh Lord you can enjoy with Deva Gandharva Yaksha women. Why do you need Sita?".||58.77||


||Sloka 58.78|| 


 ततस्ताभिः समेताभिर्नारीभिः स महाबलः॥58.78||

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः।


स॥ तत्ः महाबलः सः निशाचरः समेताभिः ताभिः नारीभिः प्रसाद्य सहसा स्वं भवनं नीतः॥


॥Sloka meanings||


तत्ः महाबलः सः निशाचरः - 

then that mighty night being

समेताभिः ताभिः नारीभिः प्रसाद्य - 

won over by all the women gathered

सहसा स्वं भवनं नीतः-  

taken back to his palace quickly 


||Sloka summary||


Then that mighty night being quickly won over by all the women gathered , was taken back to his palace. 


||Sloka 58.79|| 


याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननः॥58.79||

सीतां निर्भर्त्सयामासुः वाक्यैः क्रूरैः सुदारुणैः।


स॥ तस्मिन् दशग्रीवे याते विकृताननः राक्षस्यः कॄरैः सुदारुणैः वाक्यैः सीतां निर्भर्त्सयामासुः॥


॥Sloka meanings||


तस्मिन् दशग्रीवे याते -

 when the ten-headed one went

विकृताननः राक्षस्यः - 

the ugly faced Rakshasis

कॄरैः सुदारुणैः वाक्यैः - 

with cruel and frightening words 

सीतां निर्भर्त्सयामासुः- 

started threatening Sita


||Sloka summary||


'When the ten-headed one went , the ugly faced Rakshasis , started threatening Sita with frightful words'.


||Sloka 58.80|| 


तृणवद्भाषितं तासां गणयामास जानकी॥58.80||

गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्।


स॥जानकी तासां भाषितं तृणवत् गणयामास। तदा तासां गर्जितां सीतां प्राप्य निरर्थकं॥


Rama Tika says- तासां राक्षसीनां भाषितं जानकी तृणवत् गणयामास  अत एव तासां गर्जितं सीतां प्राप्य निरर्थकं अभवत् इति शेषः।


॥Sloka meanings||


तासां भाषितं - 

their words 

जानकी तृणवत् गणयामास - 

Janaki considered them as worthless as a blade of grass 

तदा तासां गर्जितां प्राप्य - 

their frightening threats too

सीतां निरर्थकं- 

no effect on Sita


||Sloka summary||


"Janaki considered their words as worthless as a blade of grass, their frightening threats were of no use." ||58.80||


||Sloka 58.81|| 


वृथागर्जित निश्चेष्टा राक्षस्यः पिशिताशनाः॥58.81||

रावणाय शशंसुस्ताः सीताऽध्यवसितं महत्।


स॥पिशिताशनाः ताः राक्षस्यः वृधागर्जितनिश्चेष्टाः महत् तत् सीताद्यवसितम् रावणाय शशंसुः॥


Govindaraja Tika says - वृधागर्जितनिश्चेष्टाः वृथा गर्जितेन  निर्व्यापाराः।


॥Sloka meanings||


पिशिताशनाः ताः राक्षस्यः - 

the flesh eating Rakshasis 

वृधागर्जितनिश्चेष्टाः - 

with their threats being useless,

महत् तत् सीताद्यवसितम् - 

about the great determination of Sita

रावणाय शशंसुः- 

reported to Ravana


||Sloka summary||


"The flesh eating Rakshasis with their threats being useless, reported to Ravana about the great determination of Sita." ||58.81||


||Sloka 58.82|| 


ततस्ताः सहिता सर्वा निहिताशा निरुद्यमाः॥58.82||

परिक्षिप्य समन्तात् तां निद्रावशमुपागताः।


स॥ततः सर्वाः सहिताः निहत आशाः निरुद्यमाः तां समन्तात् निद्रावसम् उपागताः॥


राम टीकालो - विहताशाः रावणानुकूल्यं अस्माभिरवश्यं  संपाद्यं इति तासां आशा, अत एव तत् विषये निरुद्यमाः।


॥Sloka meanings||


ततः सर्वाः सहिताः - 

then all of them

निहत आशाः निरुद्यमाः- 

having given up the hopes

तां समन्तात् -

all of them together

निद्रावशम् उपागताः - 

fell asleep


||Sloka summary||


"Then all of them , having given up the hopes, having given up the efforts too, fell asleep."||58.82||


||Sloka 58.83|| 


  तासुचैव प्रसुप्तासु सीता भर्तृहिते रता॥58.83||

विलप्य करुणं दीना प्रशुशोच सुदुःखिता।


स॥ तासु प्रसुप्तासु भर्तृहिते रता सीता दीना करुणं विलप्य सुदुःखिता प्रशुशोच॥


॥Sloka meanings||


तासु प्रसुप्तासु - 

while they were sleeping

भर्तृहिते रता सीता - 

Sita committed to the well-being of her husband,

दीना करुणं विलप्य - 

lamenting piteously 

सुदुःखिता प्रशुशोच- 

very sad 


||Sloka summary||


"While they were sleeping , Sita , committed to the well-being of her husband, piteous , very sad, lamented." ||58.83||


||Sloka 58.84,85|| 


तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्॥58.84||

आत्मानं खादत क्षिप्रं न सीता विनशिष्यति।

जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च॥58.85||


स॥ तासां मध्यात् सुमुत्थाय त्रिजटा वाक्यं अब्रवीत्। क्षिप्रं आत्मानं खादत ||जनकस्य आत्मजा साध्वी दशरथस्य स्नुषा सीता न विनशिष्यति॥


Rama Tika says - त्रिजटा अब्रवीत् - आत्मानं खादत जनकस्यात्मजां न खादत एतेन सीतायाः  विनाश अभावः राक्षसीनां आसन्न विनाशश्च सूचितः।


॥Sloka meanings||


तासां मध्यात् सुमुत्थाय - 

getting up from among them

त्रिजटा वाक्यं अब्रवीत् - 

Trijata spoke these words

क्षिप्रं आत्मानं खादत - 

you eat yourselves.

जनकस्य आत्मजा साध्वी - 

the pious daughter of Janaka

दशरथस्य स्नुषा सीता - 

daughter -in- law of Dasaratha

न विनशिष्यति - 

will not be destroyed


||Sloka summary||


"From among them Trijata woke up and spoke these words. " You eat yourselves.  the daughter of Janaka and the daughter " in law of Dasaratha will not be destroyed." ||58.84,85||


||Sloka 58.86|| 


स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।

रक्षसां च विनाशाय भर्तुरस्या जयाय च॥58.86||


स॥ अद्य मया दारुणः रोहहर्षणः स्वप्नः दृष्टा। अस्य भर्तुः जयाय रक्षसां विनाशाय च॥ 


॥Sloka meanings||


अद्य मया दृष्टा दारुणः - 

today I saw a horrible

रोहहर्षणः स्वप्नः  -

 hair raising dream

अस्य भर्तुः जयाय -

 victory of her husband 

रक्षसां विनाशाय च -

 destruction of Rakshasas too (is foreseen)


||Sloka summary||


"Today I saw a horrible hair-raising dream. The victory of her husband and the destruction of Rakshasas is foreseen."||58.86||


||Sloka 58.87|| 


अलमस्मात् परित्रातुं राघवाद्राक्षसीगणं।

अभिचायाम वैदेही मे तद्दि ममरोचते॥58.87||


स॥ अस्मात् राघवात् राक्षसीगणं परित्रातुं अलं वैदेहीं अभियाचाम | एतत् मम रोचते हि॥


॥Sloka meanings||


राघवात् - from Raghava 

अस्मात्  राक्षसीगणं परित्रातुं - 

to protect the legions of Rakshasas 

अलं वैदेहीं अभियाचाम -

 plead with Vaidehi only.

एतत् मम रोचते हि- 

that indeed is appropriate I think


||Sloka summary||


"To protect us from Raghava  we should  plead with Vaidehi only. That indeed is appropriate I think".||58.87||


||Sloka 58.88|| 


 यस्या ह्येनं विधः स्वप्नो दुःखितायाः प्रदृश्यते।

सा दुःखैर्विविधैर्मुक्ता सुखमाप्नॊत्यनुत्तमम्॥58.88||


स॥ यस्याः दुःखितायाः एवं विधः स्वप्नः प्रदृश्यते सा विविधैः दुःखैः विमुक्ता अनुत्तमं सुखं आप्नोति | 


||Sloka meanings||.


यस्याः दुःखितायाः -

 whoever in a sorrowful state

एवं विधः स्वप्नः प्रदृश्यते -

 sees such a dream 

सा विविधैः दुःखैः विमुक्ता - 

will be relieved of all sorrows  

अनुत्तमं सुखं आप्नोति - 

also experience happiness.


||Sloka summary||


"Whoever in a sorrowful state sees such a dream will be relieved of all sorrows and will also experience happiness."||58.88|| 


||Sloka 58.89|| 


प्रणिपाता प्रसन्ना हि मैथिली जनकात्मजा।

ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥58.89||

अवोचत् यदि तत् तथ्यं भवेयं शरणं हि वः।


स॥ जनकात्मजा मैथिली प्रणिपात प्रसन्ना हि॥ततः सा ह्रीमती बाला सा भर्तुः विजयहर्षिता अवोचत्। तत् तथ्यं यदि वः शरणं भवेयं॥


॥Sloka meanings||


जनकात्मजा मैथिली प्रणिपात -  

Janaka's daughter, Sita being propiated 

प्रसन्ना हि - will be pleased 

ततः सा ह्रीमती बाला - 

then that bashful young lady

सा भर्तुः विजयहर्षिता अवोचत् - 

delighted to hear about her husband's victory spoke.

तत् तथ्यं यदि वः शरणं भवेयं - 

if that is true I shall protect you


||Sloka summary||


. The Janaka's daughter, Sita, will bless us with protection. Then that bashful young lady delighted to hear about her husband's victory spoke. "If that is true I shall protect you".||58.89||



||Sloka 58.90|| 


  तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥58.90||

चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः।


स॥ अहं  सीतायाः तादृशीं ताम् दशां दृष्ट्वा चिन्तयामास। विक्रान्तःमेमनः न निर्वृतम्॥


॥Sloka meanings||


 सीतायाः तादृशीं दशां दृष्ट्वा- 

seeing that state of Sita

 अहं चिन्तयामास - 

I started thinking

विक्रान्तः मेमनः न निर्वृतम् -

 though heroic my mind was not at peace.


||Sloka summary||


"Seeing that state of Sita , I started thinking. Though heroic my mind was not at peace " ||58.90||


||Sloka 58.91|| 


संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः॥58.91||

इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः।


स॥ मया जानक्याः संभाषणार्थं विधि चिन्तितः ततः इक्ष्वाकूणां वंशस्तु मम पुरस्कृतः॥


Rama Tika says  - जानक्याः संभाषणार्थे विधिरूपायो मया चिन्तितः  अत एव पुर्स्कृतः सर्वैः अग्रे उक्तः इक्ष्वाकुकुलवंशः मम मया स्तुतः॥ 


||Sloka meanings||


मया जानक्याः संभाषणार्थं -

 to start the conversation with Sita

 विधि चिन्तितः - thought of a way 

ततः इक्ष्वाकूणां वंशस्तु - 

then the race of Ikshwakus 

मम पुरस्कृतः- I praised 


||Sloka summary||


"To start the conversation with Sita I thought of a way  of praising the Ikshvaku race".||58.91||


||Sloka 58.92|| 


 श्रुत्वा तु गदितां वाचं राजर्षि गणपूजिताम्॥58.92||

प्रत्यभाषत मां देवीभाष्पैः पिहितलोचना।


स॥ देवी राजर्षिगणपूजिताम् गदितां वाचं श्रुत्वा पिहितलोचनः माम् प्रत्यभाषत॥ 


॥Sloka meanings||


राजर्षिगणपूजिताम् -  

in praise of the royal seers

गदितां वाचं श्रुत्वा - 

hearing the words spoken by me

देवी  पिहितलोचनः माम् प्रत्यभाषत- 

with tears in her eyes, divine lady she spoke to me.


||Sloka summary||


"The divine lady too hearing those words spoken by me in praise of the royal seers, with tears in her eyes, she spoke to me." ||58.92||


||Sloka 58.93|| 


कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव॥58.93||

काच रामेण ते प्रीतिः तन्मे शंसितुमर्हसि।


स॥वानरपुंगव त्वं कः | केन कथं इह प्राप्तः। ते रामेण प्रीतिः का | तत् शंसितुं अर्हसि॥


॥Sloka meanings||


वानरपुंगव त्वं कः -

 o foremost of Vanaras who are you

केन कथं इह प्राप्तः -

 why and how you have come here.

ते रामेण प्रीतिः का -

 how did you become friends with Rama?

तत् शंसितुं अर्हसि- 

that you deserve to tell me


||Sloka summary||


"Oh Foremost of Vanaras ! Who are you? Why and how you have come here. How did you become friends with Rama?  That you deserve to tell me".||58.93||


||Sloka 58.94,95|| 


तस्यास्तद्वचनं श्रुत्वा ह्यह मप्यब्रुवं वचः॥58.94||

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।

सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥58.95||


स॥ तस्याः तत् वचनं श्रुत्वा अहं अपि वचः अब्रुवन्॥ देवि भर्तुः सहायः महाबलः भीमविक्रमः सुग्रीवो नाम विक्रान्तः वानरेंद्रः | 


||Sloka meanings||


तस्याः तत् वचनं श्रुत्वा -

then hearing those words

अहं अपि वचः अब्रुवन् - 

I also spoke in reply

देवि भर्तुः सहायः महाबलः - 

oh queen your husband’s helper and powerful 

भीमविक्रमः सुग्रीवो नाम - 

fierce warrior by name Sugriva 

विक्रान्तः वानरेंद्रः - 

valorous  king of Vanaras 


||Sloka summary||


"Hearing those words I also spoke in reply. "Oh Queen ! Sugriva the warrior of fierce valor and King of Vanaras developed friendship with your husband."||58.94,95||


||Sloka 58.96|| 


तस्यमां विद्धि भृत्यं त्वं हनुमन्त मिहाऽऽगतम्।

भर्त्राऽहं प्रेषितः तुभ्यं रामेणाऽक्लिष्टकर्मणः॥58.96||


स॥ इह आगतं माम् तस्य भृत्यं त्वं विद्धि। अहं भर्त्रा अक्लिष्टकर्मणा रामेण तुभ्यं प्रेषितः॥


॥Sloka meanings||


इह आगतं माम् - 

me who has come here 

तस्य भृत्यं त्वं विद्धि - 

know me who is here as his servant

भर्त्रा अक्लिष्टकर्मणा रामेण - 

by your husband Rama who is tireless in action

अहं  तुभ्यं प्रेषितः- 

I have been sent for you


||Sloka summary||


"Know me who is here as his servant. I have been sent for you by your husband Rama who is tireless in action."||58.96||


||Sloka 58.97|| 


इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्। 

अंगुळीय मभिज्ञान मदात् तुभ्यं यशस्विनि॥58.97||


स॥ यशस्विनि पुरुषव्याघ्रः  श्रीमान् दाशरथिः स्वयं अंगुळीयं तुभ्यं अभिज्ञानं आदात्॥


॥Sloka meanings||


यशस्विनि पुरुषव्याघ्रः  श्रीमान् दाशरथिः - oh glorious lady the tiger among men, the illustrious son of Dasaratha

स्वयं अंगुळीयं - 

himself gave this ring

तुभ्यं अभिज्ञानं आदात्- 

as a token of identity for you


||Sloka summary||


"Oh Glorious lady ! The tiger among men, the Illustrious son of Dasaratha gave this ring as a token of identity".||58.97||


||Sloka 58.98|| 


तदिच्छामि त्वयाऽऽज्ञप्तं देवि किंकरवाण्यहम्।

रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥58.98||


स॥ देवि तत् त्वया आज्ञाप्तं इच्छामि | अहं किं करवाणि | त्वां रामलक्ष्मणयोः पार्श्वं नयामि। उत्तरं किं॥


Tilaka Tika says - त्वयाऽऽज्ञप्तं त्वत्कर्तुकं आज्ञापनम्।

Rama Tika says - त्वयाऽऽज्ञप्तं तदुत्तरं किं, किंचित् करवाणीत्यहं इछ्छामि


॥Sloka meanings||


देवि तत् त्वया आज्ञाप्तं इच्छामि - 

o Devi I am ready to be ordered by you

अहं किं करवाणि - What should I do 

त्वां रामलक्ष्मणयोः पार्श्वं नयामि - 

I can take you to be by the side of Rama and Lakshmana

उत्तरं किं- what do you say


||Sloka summary||


"Of Devi I am ready to be ordered by you. What should I do? I can take you to be by the side of Rama and Lakshmana. What do you say?" ||58.98||. 


||Sloka 58.99|| 


एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी।

अह रावण मुत्साद्य राघवो मां नयत्विति ||58.99||


स॥ जनकनंदिनी सीता एतत् श्रुत्वा विदित्वा च राघवः रावणं उत्साद्य मां  नयतु इति आह॥


॥Sloka meanings||


जनकनंदिनी सीता एतत् श्रुत्वा - 

Sita, the delight of Janaka having heard this

विदित्वा च - having thought over 

राघवः रावणं उत्साद्य मां नयतु -

 Rama should kill Ravana and take me 

 इति आह -  so she said 


||Sloka summary||


"Sita, the delight of Janaka having heard this and having thought over said " Rama should kill Ravana and take me". ||58.99||


||Sloka 58.100|| 


प्रणम्य शिरसा देवी महमार्या मनिन्दिताम्।

राघवस्य मनोह्लाद अभिज्ञानं मयाचिषम्॥58.100||


स॥ अहं अर्यां अनिंदितां देवीं शिरसा प्रणम्य राघवस्य मनोह्लाद अभिज्ञानं अयाचिषं॥


॥Sloka meanings||.


अर्यां अनिंदितां - 

to that noble and blameless lady 

देवीं शिरसा प्रणम्य - 

bowing down with my head

राघवस्य मनोह्लाद अभिज्ञानं- 

a token that will be pleasing to Raghava 

अहं अयाचिषं - 

I asked for 


||Sloka summary||


"Then bowing down with my head and offering salutations to the blameless lady , I asked for a token that will be pleasing to Raghava".||58.100||


||Sloka 58.101|| 


 अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।

मणिर्येन महाबाहू रामस्त्वां बहुमन्यते॥58.101||


स॥ अथ सीता मां अब्रवीत् | उत्तमः अयं मणिः गृह्यताम् येन महाबाहुः रामः त्वां बहुमन्यते ||


||Sloka meanings||


अथ सीता मां अब्रवीत् - 

then Sita spoke to me

उत्तमः अयं मणिः गृह्यताम् - 

take this best of gems

येन महाबाहुः रामः त्वां बहुमन्यते - 

with this the long-armed Rama will respect you.


||Sloka summary||


Then Sita spoke to me. "Take this best of gems, with this the long-armed Rama will respect you." ||58.101||


||Sloka 58.102|| 


इत्युक्त्वातु वरारोहा मणिप्रवरमद्भुतम्।

प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥58.102||


स॥ वरारोहा इति उक्त्वा अद्भुतं मणिप्रवरं प्रायच्छत्।परमोद्विग्नः माम् वाचा सन्दिदेश च॥


Tilaka Tika says- संदिदेश। काकवृत्तांतं तिलक करणं च राममात्रैकवेद्यं कथयामास इत्यर्थः।


॥Sloka meanings||.


वरारोहा इति उक्त्वा - 

best among ladies having said so

अद्भुतं मणिप्रवरं प्रायच्छत् - 

gave the wonderful gem

परमोद्विग्नः माम् वाचा सन्दिदेश च - 

being anxious she gave a message also

अति दुःखमुतो अमॆ तन संदेशमु कूडा इच्चॆनु.


||Sloka summary||


"The best among ladies having said so, gave the wonderful gem. Being anxious she gave a message also."  ||58.102||


The message includes the Story of crow, as well as the story of "Ganda Tilaka" says Govindaraja 


||Sloka 58.103|| 


ततस्तस्यै प्रणम्याहं राजपुत्य्रै समाहितः।

प्रदक्षिणं परिक्राम मिहाभ्युद्गतमानसः॥58.103||


स॥ ततः अहम् तस्यै राजपुत्र्यै प्रणम्य समाहितः इह अभ्युदागमन मानसः प्रदक्षिणं परिक्रामम्॥


॥Sloka meanings||


ततः अहम् तस्यै राजपुत्र्यै प्रणम्य - 

then I having paid obeisance to the princess

समाहितः इह अभ्युदागमन मानसः - 

with a focused mind on going back

 प्रदक्षिणं परिक्रामम् - circumambulated her again


||Sloka summary||


"Then I having paid obeisance to the princess, with a focused mind on going back circumambulated her again". ||58.102||


||Sloka 58.104|| 


  उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया।

हनुमान्मम वृत्तानं वक्तु मर्हसि राघवे॥58.104||


स॥ अहम् तया मनसा निश्चित्य इदं पुनरेव उक्तः | हनुमान् राघवे मम  वृत्तांतं वक्तुं अर्हसि॥



॥Sloka meanings||


तया मनसा निश्चित्य- 

again deliberating in her mind

अहम् इदं पुनरेव उक्तः - 

I was spoken to.

हनुमान् राघवे मम - 

o Hanuman  

राघवे मम वृत्तांतं वक्तुं अर्हसि - 

you should tell my story to Rama


||Sloka summary||


"Again deliberating in her mind I was spoken to. “Oh Hanuman You should tell my story to Rama." ||58.104||


||Sloka 58.105|| 


यथाश्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ।

सुग्रीवसहितौ वीरा वुपेयातां तथा कुरु॥58.105||


स॥ वीरौ तौ रामलक्ष्मणौ उभौ श्रुत्वैव सुग्रीवसहितौ अ चिरात् यथा उपेयातां तथा कुरु॥


॥Sloka meanings||


वीरौ तौ रामलक्ष्मणौ उभौ- 

two heroes Rama and Lakshmana

 श्रुत्वैव सुग्रीवसहितौ  - 

along with Sugriva having heard  

अचिरात् यथा उपेयातां  - 

how they may come without delay you do it 

तथा कुरु - 

do it accordingly


||Sloka summary||


"You may convey in a way that the two heroes along with Sugriva should come here as soon as they hear." ||58.105|| 


||Sloka 58.106|| 


यदन्यथा भवेदेतत्  द्वौमासौ जीवितं मम।

न मां द्रक्ष्यति काकुत्स्थोम्रिये साऽहमनाथवत्॥58.106||


स॥ यदि अन्यथा भवेत् मम जीवितं द्वौमासौ (हि)| (यदि) काकुत्स्थः माम् नद्रक्ष्यति (तदा) अहं अनाधवत् म्रिये ||


Rama Tika says  - यत् यदि अन्यथा विलम्बो भवेत् तर्हि मां काकुत्स्थो न द्रक्ष्यति। अत्र हेतुः द्वौमासेव मम जीवितं जीवनं अनन्तरं अनाथवत् म्रिये ।


॥Sloka meanings||


यदि अन्यथा भवेत् - or else 

मम जीवितं द्वौमासौ (हि) - 

my life is only for two months only

(यदि) काकुत्स्थः माम् नद्रक्ष्यति - 

if the Kakutstha does not save me  

(तदा) अहं अनाधवत् म्रिये - 

will die like an orphan


||Sloka summary||


"Or else Kakutstha will not see me, as my life is only for two more months. I will die like an orphan". ||58.106||


||Sloka 58.107|| 


तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।

उत्तरं च मया दृष्टं कार्यशेषमनंतरम्॥58.107||


स॥ तत् करुणं वाक्यं श्रुत्वा माम् क्रोधः अभ्यवर्तत। मया  उत्तरं अनंतरं कार्यशेषं दृष्टम् च॥


॥Sloka meanings||


तत् करुणं वाक्यं श्रुत्वा - 

hearing those piteous words

माम् क्रोधः अभ्यवर्तत - 

I became very angry

मया  उत्तरं अनंतरं - 

course of action by me after her reply

कार्यशेषं दृष्टम् च- saw the action left to be done


||Sloka summary||


"Hearing those piteous words I became very angry. After her reply I saw the action left to be done." ||58.107||


The action left is only destruction of Lanka


||Sloka 58.108|| 


ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः।

युद्धकांक्षी वनं तच्च विनाशयितुमारभे॥58.108||


स॥ ततः युद्धकांक्षी मे कायः तदा पर्वतसन्निभः अवर्धत। तत् वनं विनाशयितुं आरभे ||


||Sloka meanings||


ततः युद्धकांक्षी - 

desirous of a battle

मे कायः तदा पर्वतसन्निभः अवर्धत - 

I grew my size to that of mountain

तत् वनं विनाशयितुं आरभे- 

then I started  destroying the grove


||Sloka summary||


"Then desirous of a battle I grew my size to that of mountain. Then I started  destroying the grove. "||58.108||


||Sloka 58.109|| 


तद्भग्नं वनषण्डं तु भ्रान्तत्रस्त मृगद्विजम्।

प्रतिबुद्धा निरीक्षन्ते राक्षस्या विकृताननः॥58.109||


स॥ विकृताननः राक्षस्यः प्रतिबुद्धाः भग्नं भ्रान्तत्रस्तमृगद्विजं  तत् वनषण्डं निरीक्षन्ते॥


॥Sloka meanings||


विकृताननः राक्षस्यः -  

ugly Rakshasa women 

प्रतिबुद्धाः  - woke up 

तत् भग्नं वनषण्डं -

 that grove being destroyed 

भ्रान्तःत्रस्त मृगद्विजं  -

 with terrified birds and beasts

निरीक्षन्ते- saw


||Sloka summary||


"The ugly Rakshasa women , woke up and saw the destroyed garden, with terrified birds and beasts". ||58.109||


||Sloka 58.110|| 


 मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।

ताः समभ्याऽऽगताः क्षिप्रं रावणायच चक्षिरे॥58.110||


स॥ ततस्ततः समागम्य तस्मिन् वने माम् दृष्ट्वा क्षिप्रं समभ्यागतः रावणाय आचचक्षिरे॥


॥Sloka meanings||


ततस्ततः समागम्य - 

having gathered together

तस्मिन् वने माम् दृष्ट्वा -

 seeing me in the grove,

क्षिप्रं समभ्यागतः - 

understanding at once

रावणाय आचचक्षिरे -

 at once they reported to Ravana


||Sloka summary||


"Having gathered together, seeing me in the grove, understanding at once they reported to Ravana." ||58.110||  


||Sloka 58.111|| 


राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।

वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥58.111||


स॥ महाबल राजन् दुरात्मना वानरेण तव वीर्यं अविज्ञाय तव दुर्गं इदं वनं भग्नं ||


||Sloka meanings||


महाबल राजन् - 

o mighty King

तव वीर्यं अविज्ञाय - 

not knowing your strength

दुरात्मना वानरेण - 

by the evil minded Vanara

इदं तव दुर्गं  वनं भग्नं - 

this your inaccessible grove destroyed


||Sloka summary||


" Oh Mighty King ! , Not knowing your strength, the grove in the fort has been destroyed by an evil minded Vanara." ||58.111|| 


||Sloka 58.112|| 


दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः।

वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं प्रजेत्॥58.112||


स॥ राजेन्द्र तव विप्रियकारिणः दुर्बुद्धेः तस्य वधं आज्ञापय असौ विलयं व्रजेत् ||


||Sloka meanings||


राजेन्द्र तव विप्रियकारिणः - 

o king of kings the one doing unpleasant things 

दुर्बुद्धेः तस्य वधं आज्ञापय - 

that evil one must be ordered to be killed

असौ विलयं व्रजेत् - 

he shall be punished immediately


||Sloka summary||


Oh King of kings ! The aimless wanderer acting contrary to you interest must be ordered to be killed".||58.112||


||Sloka 58.113|| 


 तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः।

राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥58.113||


स॥तत् श्रुत्वा राक्षसेन्द्रेण भृश दुर्जयाः रावणस्य मनोनुगाः किंकरा नाम राक्षसाः विस्रुष्टाः॥


Rama Tika says - विस्रुष्टाः प्रेषिताः।


॥Sloka meanings||


तत् श्रुत्वा राक्षसेन्द्रेण - 

having heard that, the king of Rakshasas 

भृश दुर्जयाः - 

invincible soldiers 

किंकरा नाम राक्षसाः विस्रुष्टाः- 

Rakshasas by the name Kinkaras were sent

रावणस्य मनोनुगाः -  

knowers of Ravana's mind 


||Sloka summary||


"Having heard that, the king of Rakshasas, sent Rakshasas by the name Kinkaras who are invincible , who know his mind." ||58.113|| 


||Sloka 58.114|| 


तेषामशीति साहस्रं शूलमुद्गरपाणिनाम्।

मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥58.114||


स॥तस्मिन् वनोद्देशे शूलमुद्गरपाणिनाम् अशीति साहस्रं मया परिघेण निषूदितं॥ 


॥Sloka meanings||


तस्मिन् वनोद्देशे - in that grove

शूलमुद्गरपाणिनाम् - 

armed with spears and maces 

अशीति साहस्रं - eighty thousand 

मया परिघेण निषूदितं -

 killed by me with an iron bar 


||Sloka summary||


"In that grove with an iron bar I killed eighty thousand Rakshasas who were armed with spears and maces ."||58.114||


||Sloka 58.115|| 


तेशां तु हतशेषा ये ते गत्वा लघुविक्रमाः।

निहतं च महत् सैन्यं रावणायाचचक्षिरे॥58.115||


स॥तेषां ये हतशेषाः ते लघुविक्रमाः गत्वा महत् सैन्यं निहतं रावणाय आचचक्षिरे॥


॥Sloka meanings||


तेषां ये हतशेषाः -

 among them those that are not killed

ते लघुविक्रमाः गत्वा - 

the less powerful ones, having gone 

महत् सैन्यं निहतं - 

the great army has been destroyed

रावणाय आचचक्षिरे - 

reported to Ravana


||Sloka summary||


"Among them those that are not killed, the less powerful ones went and reported to Ravana that the great army has been destroyed". ||58.115||

 

||Sloka 58.116|| 


 ततो मे बुद्धिरुत्पन्ना चैत्य प्रासादमाक्रमम्।

तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वैपुनः॥58.116||

ललाम भूतो लंकायाः स वैविध्वंसितो मया।


स॥ततः मे बुद्धिः उत्पन्ना चैत्यप्रासादं आक्रमं स्तंभेन तत्रस्थान् शतम् राक्षसान् हत्वा पुनः मया लंकायाः ललामभूतः सः विध्वंसितः॥


Rama Tika says  - लंकायाः ललामभूतं अलंकारभूतः चैत्यप्रासादम्।


॥Sloka meanings||


ततः मे बुद्धिः उत्पन्ना - 

then it occurred to me

चैत्यप्रासादं आक्रमं - 

to take hold of the high-rise mansion

स्तंभेन तत्रस्थान् शतम् राक्षसान् हत्वा - 

having killed hundred Rakshasas stationed there with a pillar

ललामभूतः स मया विध्वंसितः- 

that decorative mansion was destroyed by me 

पुनः लंकायाः - again of Lanka 


||Sloka summary||


"Then it occurred to me to take hold of the high-rise mansion. Having killed hundred Rakshasas stationed there with a pillar, I destroyed the decorative mansion". ||58.116||

 

||Sloka 58.117|| 


  ततः प्रहस्तस्य सुतं जंबुमालिनमादिशत्॥58.117||

राक्षसैर्बहुभिः सार्थं घोररूप भयानकैः।


स॥ ततः घोररूपैः भयानकैः बहुभिः राक्षसैः सार्धं प्रहस्तस्य सुतं जम्बुमालिनम् आदिशत् ||


||Sloka meanings||


ततः घोररूपैः भयानकैः -

then Rakshasas who are terrific in appearance, who are frightening

बहुभिः राक्षसैः सार्धं- 

with many Rakshasas 

प्रहस्तस्य सुतं जम्बुमालिनम् आदिशत् - 

Prahasta's son and Jambumali  were ordered


||Sloka summary||


"Then  many Rakshasas who are terrific in appearance, who are frightening,  together with Prahasta's son and Jambumali  were ordered."  ||58.117||


||Sloka 58.118|| 


तं महाबलसंपन्नं राक्षसं रणकोविदम्॥58.118||

परिघेणाति घोरेण सूदयामि सहानुगं।


स॥महाबलसंपन्नं रणकोविदं सहानुगं तं राक्षसं घोरेण परिघेण सूदयामि ||


||Sloka meanings||


महाबलसंपन्नं - 

ones endowed with great strength

रणकोविदं  - 

experts in war endowed

सहानुगं -  

along with their followers  

तं राक्षसं घोरेण परिघेण सूदयामि - 

those Rakshasa were killed using the terrific iron bar.


||Sloka summary||


"Then that expert in war endowed with great strength , along with other Rakshasas who accompanied him were killed using the terrific iron bar." ||58.118|| 


||Sloka 58.119|| 


 तच्छ्रुत्वा राक्षसेंद्रस्तु मंत्रिपुत्त्रान् महाबलान्॥58.119||

पदाति बलसंपन्नान् प्रेषयामास रावणः।


स॥ तत् श्रुत्वा राक्षसेन्द्रः महाबलान् पदातिबलसंपन्नान् मन्त्रिपुत्त्रान् रावणः प्रेषयामास॥


॥Sloka meanings||


तत् श्रुत्वा रावणः राक्षसेन्द्रः - 

hearing that the king of Rakshasas

महाबलान् पदातिबलसंपन्नान् -

powerful ones along with mighty foot soldiers 

मन्त्रिपुत्त्रान् प्रेषयामास -

 sent the sons of the minister


||Sloka summary||


"Hearing that the king of Rakshasas sent powerful sons of the minister along with mighty foot soldiers." ||58.119|| 


||Sloka 58.120|| 


परिघेणैव तान् सर्वान् नयामि यमसादनम्॥58.120||

मंत्रिपुत्त्रान् हतान् श्रुत्वा समरे लघुविक्रमान्।

पंच सेनाग्रगान् शूरान् प्रेषयामास रावणः॥58.121||


स॥ तान् सर्वान् परिघेणैव यमसादनं नयामि |रावणः मन्त्रिपुत्त्रान् हतान् श्रुत्वा लघुविक्रमान् पंच सेनाग्रगान् समरे प्रेषयामास॥


Rama Tika says - लघुविक्रमान् शीघ्र विक्रमकारिणः मन्त्रिपुत्रान् हतान् श्रुत्वा  सेनाग्रगान् पंच प्रेषयामास।


॥Sloka meanings||


तान् सर्वान् परिघेणैव - 

all of them with iron bar 

यमसादनं नयामि - 

sent them to the abode of Yama

रावणः मन्त्रिपुत्त्रान् हतान् श्रुत्वा - 

Ravana hearing that the sons of the minister were killed 

लघुविक्रमान् पंच सेनाग्रगान् - 

five generals capable of achieving victory quickly 

समरे प्रेषयामास - 

sent them to the battle


||Sloka summary||


"I sent all of them to the abode of Yama  with that iron bar. Ravana hearing that the less valiant sons of the minister were killed, sent five army generals." ||58.120,121||

 

||Sloka 58.122|| 


तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।

ततः पुनर्दशग्रीवः पुत्त्रमक्षं महाबलम्॥58.122||

बहुभी राक्षसैस्सार्थं प्रेषयामास रावणः।


स॥ अहं सहसैन्यान् तान् सर्वान् अभ्यसूदयम्। ततः दशग्रीवः  रावणः महाबलं पुत्रं अक्षं बहुभिः राक्षसैः सार्धं प्रेषयामास॥


॥Sloka meanings||


अहं तान् सर्वान् सहसैन्यान् अभ्यसूदयम् - 

I killed all of them along with their army.

ततः दशग्रीवः  रावणः - 

then the ten-headed Ravana

महाबलं पुत्रं अक्षं - 

his powerful son Aksha

बहुभिः राक्षसैः सार्धं प्रेषयामास- 

sent along with many Rakshasas.


||Sloka summary||


"I  killed all of them along with their army. Then the ten-headed Ravana ordered his powerful son Aksha along with many Rakshasas. "||58.122||


||Sloka 58.123, 124|| 


तं तु मन्डोदरीपुत्त्रं कुमारं रणपण्डितम्॥58.123||

सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् |

चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्॥58.124||


स॥ रणपण्डितं मन्दोदरी पुत्त्रं खम् उत्क्रांतं चर्मासिनं कुमारं सहसा पादयोः गृहीतवान् | शतगुणं भ्रामयित्वा व्यपेषयम्।

॥Sloka meanings||


रणपण्डितं मन्दोदरी पुत्त्रं - 

expert in war, and son of Mandodari

खम् उत्क्रांतं  - 

as he rose up in the skies 

कुमारं - prince 

सहसा पादयोः चर्मासिनं गृहीतवान् - 

quickly caught him by his feet

शतगुणं भ्रामयित्वा व्यपेषयम् - 

whirled around hundred times he was smashed to the ground


||Sloka summary||


"The expert in war, and son of Mandodari, when he rose up in the skies he was caught by his feet. Whirled around hundred times he was smashed to the ground". ||58.123,124||


||Sloka 58.125|| 


  तं अक्षमागतम् भग्नं निशम्य स दशाननः।

तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम्॥58.125||

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्।


स॥ दशाननः रावणः आगतं अक्षं भग्नं निशम्य सुसंकृद्धः | ततः बलिनं युद्धदुर्मदम् इन्द्रजितं नाम द्वितीयं सुतं व्यादिदेश॥


॥Sloka meanings||


दशाननः रावणः - 

ten-headed Ravana

आगतं अक्षं भग्नं निशम्य -

 hearing that Aksha was killed

सुसंकृद्धः - enraged 

ततः बलिनं युद्धदुर्मदम् - 

then powerful and thirsting for war 

इन्द्रजितं नाम द्वितीयं सुतं - 

second son by name Indrajit 

व्यादिदेश - sent 


||Sloka summary||


"The ten-headed Ravana hearing that Aksha was killed became enraged. Then he ordered his second son the mighty Indrajit who is thirsting for war".||58.125||


||Sloka 58.126|| 


  तच्चाप्यहं बलं सर्वं तं च राक्षसपुंगवम्॥58.126||

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्।


स॥ अहम् सर्वं तत् बलं च तं राक्षसपुंगवं रणे नष्टौजसं कृत्वा परं हर्षं उपागमम्॥


॥Sloka meanings||


तत् राक्षसपुंगवं सर्वं बलं च - 

 the whole army of the best of Rakshasas 

रणे तं नष्टौजसं कृत्वा -

 having destroyed them in the battle 

अहम्  परं हर्षं उपागमम्- I was very happy


||Sloka summary||


"Having destroyed  the whole army and the Rakshasa warriors in the battle I was very happy." ||58.126||


||Sloka 58.127|| 


महताऽपि महाबाहुः प्रत्ययेन महाबलः॥58.127||

प्रेषितो रावणे नैव सहवीरैर्मदोत्कटैः।


स॥ महाबाहुः महाबलः मदोत्कटैः वीरै सह रावणेनैव महता प्रत्ययेन प्रेषितः॥


Tilaka Tikaa says- महता प्रत्ययेन विश्वासेन।


॥Sloka meanings||


महाबाहुः महाबलः - 

strong armed and powerful 

मदोत्कटैः वीरै सह - 

along with intoxicated warriors 

रावणेनैव महता प्रत्ययेन - 

Ravana with great confidence

प्रेषितः- sent them 


||Sloka summary||


"मदोन्मत्तुडैन महाबलुडु रावणुनिचेत युद्धमुनकै महाबाहुवुलु कलवाडु (इंद्रजित्तु) पंपबडॆनु." ||58.127||  


"Ravana again sent warriors who are  strong armed, powerful, intoxicated, with great confidence". ||58.127||


||Sloka 58.128|| 


  सोऽविषह्यं हि मां बुद्ध्वा 

स्वं बलं चावमर्दितम्॥58.128||

ब्राह्मेणास्त्रेण स तु मां

 प्राबध्नाच्चातिवेगितः।


स॥सः मां अविषह्यं बुद्ध्वा स्वं बलं च अवमर्दितं स तु अतिवेगितः  माम् ब्रह्मेण अस्त्रेण प्रबध्नात्॥


Rama Tikaa says-  महता प्रत्ययेन विश्वासेन वीरैः सह प्रहितः प्रेषितः स एष इन्द्रजित्  स्व सैन्यं अवमर्दितं बुद्ध्वा अतएव ममविष्यह्यं बुद्ध्वा बन्ध्तुं इच्छति इति शेषः।


॥Sloka meanings||


सः मां अविषह्यं बुद्ध्वा - 

realizing that I cannot be killed

स्वं बलं च अवमर्दितं - 

knowing that his forces too are reduced ,

स तु अतिवेगितः  - 

very quickly

माम् ब्रह्मेण अस्त्रेण प्रबध्नात्- 

captured me with Brahma astra


||Sloka summary||


"Realizing that I cannot be killed , knowing that his power is reduced , he quickly captured me with Brahma astra." ||58.128|| 


||Sloka 58.129|| 


रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः॥58.129||

रावणस्य समीपं च गृहीत्वा मामुपानयन्।


स॥ततः तत्र राक्षसाः माम् रज्जुभिः अभिभध्नन्ति। माम् गृहीत्वा रावणस्य समीपं उपानयन्॥


॥Sloka meanings||


ततः तत्र राक्षसाः - 

then Rakshasas there

माम् रज्जुभिः अभिभध्नन्ति - 

tied me up with ropes

माम् गृहीत्वा - dragging me  

रावणस्य समीपं उपानयन् - 

they took me near Ravana.


||Sloka summary||


"Then Rakshasas there tied me up with ropes. Dragging me, they brought me near Ravana." ||58.129|| 


||Sloka 58.130|| 


दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना॥58.130||

पृष्टश्च लंकागमनं राक्षसानां च तं वधम्।


स॥ अहं दुरात्मना रावणेन दृष्ट्वा संभाषितः च | लंकागमनं राक्षसानां तं वधं पृष्टश्च॥


॥Sloka meanings||


दृष्ट्वा दुरात्मना रावणेन - 

after having seen 

अहं दुरात्मना रावणेन संभाषितः च - 

I was spoken to by the evil minded Ravana.

लंकागमनं - 

coming to Lanka 

राक्षसानां तं वधं पृष्टश्च- 

the killing of Rakshasas too was asked


||Sloka summary||


"After having seen I was spoken to by the evil minded Ravana. He asked me about my coming to Lanka and the killing of Rakshasas."||58.130||


||Sloka 58.131|| 


तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्॥58.131||

अस्याहं दर्शनाकांक्षी प्राप्तः तद्भवनं विभो।


स॥तत् सर्वं सीतार्थं इतो मया तत्र जल्पितं  विभो। अस्याः दर्शनकांक्षी त्वद्भवनं प्राप्तः | 


Govindaraja Tika says - अस्याः सीतायाः।


॥Sloka meanings||


विभो तत् सर्वं सीतार्थं - 

oh king all that was for Sita sake

मया तत्र जल्पितं -

 it was burnt by me 

अस्याः दर्शनकांक्षी - 

desiring to see her

इतो  त्वद्भवनं प्राप्तः- 

I came to your mansion


||Sloka meanings||


"Oh King ! All that was burnt for Sita sake. Desiring to see her, I came to your mansion." ||58.131||


||Sloka 58.132|| 


मारुतस्यौरसः पुत्त्रो वानरो हनुमानहम्॥58.132||

रामदूतं च मां विद्धि सुग्रीव सचिवं कपिम्।

सोऽहं दूत्येन रामस्य त्वत्सकाश मिहागतः॥58.133||


स॥अहं मारुतस्य औरसः पुत्त्रः वानरः हनुमान् ||कपिं मां रामदूतं सुग्रीव सचिवं विद्धि। अहं रामस्य दूत्येन त्वत् सकासं इह आगतः॥


॥Sloka meanings||


अहं मारुतस्य औरसः पुत्त्रः-

 I am legitimate son of wind god.

वानरः हनुमान् - 

a Vanara by name Hanuman 

कपिं मां रामदूतं - 

Vanara me as Rama's messenger  

सुग्रीव सचिवं विद्धि - 

know me as Sugriva's minister 

 रामस्य दूत्येन - 

as a messenger of Rama  

अहं त्वत् सकासं इह आगतः- 

I came here to convey the message 


||Sloka summary||


"नेनु मारुति औरसपुत्रुनि. वानरुडनु हनुमंतुडनु. वानरुडनैन नन्नु रामदूत गा सुग्रीवुनि भृत्युनिगा तॆलिसिकॊम्मु. नेनु राम दूत्यमुतो नी कॊऱकै वच्चितिनि".||58.132,133||


"I am a Vanara , son of wind god, by name Hanuman. Know me, a Vanara, as the messenger of Rama and the minister of Sugriva. I have come here with a message of Rama to be delivered to you".||58.132,133||

  

||Sloka 58.134|| 


सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत्।

धर्मार्थकामसहितं हितं पथ्य मुवाच च॥58.134||


स॥ महातेजाः सुग्रीवः त्वां कुशलं अब्रवीत् || धर्मार्थ सहितं हितं पथ्यं उवाच ह॥


॥Sloka meanings||


महातेजाः सुग्रीवः - 

highly powerful Sugriva

त्वां कुशलं अब्रवीत् - 

enquires about your welfare

धर्मार्थ सहितं हितं पथ्यं -

 beneficial advice which is righteous too

उवाच ह - he conveyed


||Sloka summary||


"The highly powerful Sugriva enquires about your welfare. He sent beneficial advice which is righteous too." ||58.134||


||Sloka 58.135|| 


वसतो ऋष्यमूके मे पर्वत विपुलद्रुमे।

राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥58.135||


स॥ विपुलद्रुमे ऋष्यमूके वसतः मे  रणविक्रान्तः राघवः मित्रत्वं उपागतः॥


॥Sloka meanings||


विपुलद्रुमे ऋष्यमूके वसतः मे- 

living on Rishyamuka with plenty of trees

रणविक्रान्तः राघवः - 

with Raghava who is skilled in war

मित्रत्वं उपागतः-  

I made a treaty of friendship


||Sloka summary||


"Living on Rishyamuka with plenty of trees, I made a treaty of friendship with Raghava who is skilled in war".||58.135||


||Sloka 58.136|| 


  तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता।

तत्र साहाय्य मस्माकं कार्यं सर्वात्मना त्वया॥58.136||


स॥ राज्ञा तेन मे कथितं | मे भार्या रक्षसा हृता | तत्र त्वया सर्वात्मना अस्माकं साहाय्यं कार्यं ||


||Sloka meanings||


राज्ञा तेन मे कथितं  - 

o king he told me

मे भार्या रक्षसा हृता - 

my wife is abducted by Rakshasas

तत्र त्वया सर्वात्मना - 

there you have to in all ways 

अस्माकं साहाय्यं कार्यं -

 help us in our tasksमाकु 


||Sloka summary||


" O King  ! He told me 'My wife is abducted by Rakshasas. There you have to help us by all means".||58.136|| 


||Sloka 58.137|| 


मया च कथितं तस्मै वालिनश्च वधं प्रति।

तत्र सहाय्य हेतोर्मे समयं कर्तुमर्हसि॥58.137||


स॥ मया च वालिनः वधं प्रति तस्मै कथितं। तत्र सहाय्यहेतोः समयं कर्तुं अर्हसि॥


Tilaka Tika says- समयं प्रतिज्ञां।


॥Sloka meanings||


वालिनः वधं प्रति  - 

about killing Vali  

मया च तस्मै कथितं-

 was told to him by me 

तत्र सहाय्यहेतोः - 

there for helping 

समयं कर्तुं अर्हसि - 

need to make an agreement


||Sloka summary||


"I have also told him about killing of Vali. It is proper to make an agreement to help."  ||58.137||


||Sloka 58.138|| 


वालिना हृतराज्येन सुग्रीवेण महाप्रभुः।

चक्रेऽग्नि साक्षिकं सख्यं राघवः सहलक्ष्मणः॥58.138||


स॥ महाप्रभुः सह लक्ष्मनः राघवः वालिना हृतराज्येन सुग्रीवेण अग्निसाक्षिकं सख्यं चक्रे॥


॥Sloka meanings||


महाप्रभुः राघवः सह लक्ष्मणः - 

great lord Raghava along with Lakshmana

वालिना हृत राज्येन सुग्रीवेण - 

with Sugriva whose kingdom was usurped by Vali 

अग्निसाक्षिकं सख्यं चक्रे- 

with fire as witness  made an agreement


||Sloka summary|


"With fire as witness , that great lord Raghava along with Lakshmana made an agreement with Sugriva whose kingdom was usurped by Vali".||58.138||


||Sloka 58.139|| 


तेन वालिनमुत्पाट्य शरेणैकेन संयुगे।

वानराणां महाराजः कृतः स प्लवतां प्रभुः॥58.139||


स॥ तेन संयुगे एकेन शरणे वालिनं उत्पाट्य प्लवतां प्रभुः सः वानराणाम् महाराजः कृतः॥


॥Sloka meanings||


तेन संयुगे - then in the battle 

एकेन शरणेवालिनं वालिनं उत्पाट्य - 

Vali was killed with one arrow,

प्लवतां प्रभुः - the king of flyers 

सः वानराणाम् महाराजः कृतः -  

He, Sugriva was made the king of Vanaras 


||Sloka summary||


"Then in the battle Vali was killed with one arrow, and Sugriva, the king of flyers, was made the king of Vanaras. "||58.139||


||Sloka 58.140|| 


तस्यसाहय्यमस्माभिः कार्यं सर्वात्मना त्विह।

तेन प्रस्थापितः तुभ्यं समीप मिह धर्मतः॥58.140||


स॥ इह अस्माभिः सर्वात्मना तस्य सहाय्यं कार्यं | तेन तुभ्यं समीपं धर्मतः प्रस्थापितः॥


Tilaka Tikaa says- तस्य रामसाहाय्यं अस्माभिः कार्यं अतः तेन मया तुभ्यं तव समीपं इतः प्रस्थापितः दूत इति शेषः।


॥Sloka meanings||


इह अस्माभिः सर्वात्मना - here for us too in all ways 

तस्य सहाय्यं कार्यं - 

help him in this task 

धर्मतः प्रस्थापितः- 

hence following the righteous path  

तेन तुभ्यं समीपं धर्मतः प्रस्थापितः - 

message was sent to you  by him  on righteous grounds.


||Sloka summary||


"Then we too have to help him in this task. A message was sent to you  by him  on righteous grounds." ||58.140||


||Sloka 58.141|| 


क्षिप्रमानीयतां सीता दीयतां राघवाय च।

यावन्नहरयो वीरा विधमन्ति बलं तव॥58.141||


स॥ वीराः हरयः  तव बलं यावत् न विधमन्ति (तावत्)  सीता क्षिप्रं आनीयतां राघवाय दीयतां |


Rama Tika says- हरयो वानराः यावत्  ते बलं न विधमन्ति तावदेव राघवस्य सीता आनीयतां दीयतां च।


॥Sloka meanings||


यावत् वीराः हरयः - 

before the Vanara warriors

तव बलं न विधमन्ति - 

destroy your army

(तावत्)  सीता क्षिप्रं आनीयतां राघवाय दीयतां- 

Sita may be brought and  returned to Rama at once


||Sloka summary||


"Before the Vanara warriors destroy your army , Sita may be brought and  returned to Rama at once."||58.141||


||Sloka 58.142|| 


वानराणां प्रभावो हि न केन विदितः पुरा।

देवतानां सकाशं च ये गच्चन्ति निमन्त्रिताः॥58.142||


स॥ ये निमन्त्रिताः देवतानां संकाशं गच्छन्ति पुरा वानराणाम् प्रभावः केन नविदितः॥


Rama Tika says - नन्विति बलवतो मे वानराः किं करिष्यन्ती इति आह- न वानराणां इति। निमन्त्रिताः प्रबलस्वरिपुघाताय देवैः आहुताः ये वानराः देवतानां सकासं समीपं गच्छन्ति तेषां वानराणां अयं प्रभावः केन साधारणेन् जनेन न विदितः किंच स्वर्गोऽपि  न विदितो विदित एव


Tilaka Tika says- वानराणामिति। एवं च लंकानाशने वानरा असमर्था न इति मन्तव्यं इति भावः।


॥Sloka meanings||


पुरा देवतानां सकाशं - old time for Devas 

ये निमन्त्रिताः गच्छन्ति - who were deployed and went 

वानराणाम् प्रभावः केन नविदितः- 

power of those Vanaras who does not know 


||Sloka summary||


"Who does not know the power of Vanaras who  were deployed and went in old times for Devas ". ||58.142||


Here, the strength of Vanaras as elaborated by referring to the service provided to even Devas. Implication is that they have the capability to destroy Rakshasas 


||Sloka 58.143|| 


 इति वानरराजः त्वामाहेत्यभिहितो मया।

मामैक्षत ततः क्रुद्धः चक्षुसा प्रदहन्निव॥58.143||


स॥ इति वानराजः त्वां आह इति मया अभिहितः। ततः कृद्धः चक्षुषा प्रदहन्निव माम् एक्षत॥


॥Sloka meanings||


इति वानराजः त्वां आह - 

thus the king of Vanaras spoke to you

इति मया अभिहितः - 

I was ordered 

ततः कृद्धः चक्षुषा - 

then he with anger in his eyes

प्रदहन्निव माम् एक्षत - 

looked at me like he was going to burn me.


||Sloka summary||


I told him that "Thus the king of Vanaras spoke to you" . Then he looked at me with anger in his eyes like he was going to burn me. ||58.144||


||Sloka 58.143|| 


तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।

मत्प्रभावं अविज्ञाय रावणेन दुरात्मना॥58.144||


स॥ रौद्रकर्मणा रक्षसा दुरात्मना तेन रावणेन मत्प्रभावं अविज्ञाय अहं वध्यःआज्ञापतः॥


॥Sloka meanings||


रौद्रकर्मणा रक्षसा दुरात्मना - 

the evil-minded Rakshasa 

तेन रावणेन - by Ravana

मत्प्रभावं अविज्ञाय-  

not knowing my powers 

 अहं वध्यःआज्ञापतः- 

ordered that I be killed.


||Sloka summary||


"Then the evil-minded Rakshasa Ravana, not knowing my powers, ordered that I be killed||58.144||.


||Sloka 58.145|| 


  ततो विभीषणो नाम तस्य भ्राता महामतिः।

तेन राक्षराजोऽसौ याचितो ममकारणात्॥58.145||


स॥ ततः तस्य भ्राता महामतिः विभीषणः ममकारणात् तेन  राक्षसराजः याचितः॥


॥Sloka meanings||


ततः तस्य भ्राता महामतिः विभीषणः - 

then his highly intelligent  brother Vibhishana

ममकारणात् तेन -on my behalf

राक्षसराजः याचितः- begged the king .


||Sloka summary||


"Then his highly intelligent  brother Vibhishana begged the king on my behalf. " ||58.145||

. 

||Sloka 58.146|| 


नैवं राक्षसशार्दूल त्यजता मेष निश्चयः।

राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया॥58.146||


स॥ राक्षस शार्दूल  एवं न एषः निश्चयः त्यजताम् | राजशास्त्रव्यपेतः मार्गः त्वया संसेव्यते हि ||  


||Sloka meanings||

 

राक्षस शार्दूल - 

o tiger among Rakshasas   

एवं न एषः निश्चयः त्यजताम्  -

 you must drop such decision.

राजशास्त्रव्यपेतः मार्गः त्वया संसेव्यते हि -

 the path you have taken is not according to science of diplomacy


||Sloka summary||


"Tiger among Rakshasas, you must drop such decision. The path you have taken is not according to science of diplomacy ".||58.146||


||Sloka 58.147|| 


दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।

दूतेन वेदितव्यं च यथार्थं हितवादिना॥58.147||


स॥ ततः राक्षस राजशास्त्रेषु दूतवध्या अ दृष्टा हि | हितवादिना दूतेन यधार्थं वेदितव्यं॥


॥Sloka meanings||


ततः राक्षस - o Rakshasa king 

राजशास्त्रेषु दूतवध्या अ दृष्टा हि - 

in diplomacy the killing of messenger is not seen indeed

हितवादिना दूतेन - a well-wishing messenger

यधार्थं वेदितव्यं - expected to tell the truth 


||Sloka summary||


"Oh Rakshasa ! In diplomacy the killing of messenger is not seen indeed. A well-wishing messenger is to convey the truth." ||58.147||


||Sloka 58.148|| 


सुमहत्यपराधेऽपि दूतस्यातुलविक्रम।

विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः॥58.148||


स॥ हे अतुलविक्रमः सुमहति अपराधः अपि दूतस्य विरूपकरणं दृष्टं शास्त्रतः वधः नास्ति॥


Rama Tika says  - दूतस्य अपराधे सुमहत् अपि विरूपकरणं दृष्टं वधो न दृष्टः इति।


॥Sloka meanings||


हे अतुलविक्रमः - 

o Ravana of immeasurable courage 

सुमहति अपराधः अपि - 

even if a big harm of any kind is done

दूतस्य विरूपकरणं दृष्टं -

mutilation of the messenger is seen

शास्त्रतः वधः नास्ति- 

killing is not done according to sastras


||Sloka summary||


"Oh Ravana of immeasurable courage! Even if a harm of any kind is done, the messenger may only be mutilated as per sastras. Killing is not done".||58.148||


||Sloka 58.149|| 


विभीषणेनैव मुक्तो रावणः संदिदेश तान् |

राक्षसानेत देवास्य लांगूलं दह्यतामिति॥58.149|


स॥ विभीषणेन एवं उक्तः रावणः अस्य एतत् लांगूलं दह्यतां इति तान् राक्षसान् सन्दिदेश॥


॥Sloka meanings||.


विभीषणेन एवं उक्तः - 

thus told by Vibhishana

अस्य एतत् लांगूलं दह्यतां इति - 

that his tail may be set on fire

इति तान् राक्षसान् रावणः सन्दिदेश - 

Ravana ordered the Rakshasas.


||Sloka summary||

"Thus told by Vibhishana, Ravana ordered the Rakshasas that his tail may be set on fire." ||58.149||


||Sloka 58.150|| 


  ततस्तस्य वचश्श्रुत्वा मम पुच्चं समन्ततः।

वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः॥58.150||


स॥ ततः तस्य वचः श्रुत्वा मम पुच्छं समन्ततः शणवल्कैः जीर्णैः कार्पासजैः पटैः वेष्टितं॥ 


॥Sloka meanings||


ततः तस्य वचः श्रुत्वा -

 hearing those words of Ravana

मम पुच्छं समन्ततः वेष्टितं - 

wrapped my tail fully 

शणवल्कैः जीर्णैः कार्पासजैः पटैः- 

with cloth made of fiber, and pieces of cotton. .


||Sloka summary||


"Then hearing those words of Ravana, all of them together wrapped my tail with saris made of fiber, and pieces of cotton."||58.150||


||Sloka 58.151|| 


राक्षसाः सिद्धसन्नाहाः ततस्ते चण्डविक्रमाः। 

तदाऽदह्यन्त मे पुच्चं निघ्नन्तः काष्ठमुष्टिभिः॥58.151||

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।


स॥ ततः सिद्धसन्नाहाः चण्डविक्रमाः राक्षसाः काष्ठमुष्टिभिः निघ्नन्तः बहुभिः पाशैः बद्दस्य राक्षसैः यन्त्रितस्य मे पुच्छं तदा अदह्यत॥ 


॥Sloka meanings||


ततः सिद्धसन्नाहाः - 

then those well set with preparation

चण्डविक्रमाः राक्षसाः - 

the ferocious Rakshasas

काष्ठमुष्टिभिः निघ्नन्तः - 

hitting me with fire sticks and fists 

बहुभिः पाशैः बद्दस्य राक्षसैः - 

tied by the Rakshasas with many ropes 

यन्त्रितस्य मे पुच्छं तदा अदह्यत - 

thus fastened my tail was set fire 


||Sloka summary||


"Then the ferocious Rakshasas who were all set, hit me with fire sticks and fists, while I was tied with ropes. Then they set my tail on fire." ||58.151|| 


||Sloka 58.152|| 


ततस्ते राक्षसा श्शूरा बद्धं मामग्निसंवृतम्॥58.152||

अघोषयन् राजमार्गे नगरद्वारमागताः।


स॥ ततः शूराः राक्षसाः बद्धं अग्निसंवृतं माम् राजमार्गे अघोषयन् नगरद्वारं आगताः


"अप्पुडू आ शूरुलू राक्षसुलू नगर द्वारमु वद्दकु नन्नु तीसुकुपोयि राजवीथुललो घोषण चेसिरि." ||58.152||


||Sloka meanings||


ततः शूराः राक्षसाः -  

then those Rakshasa warriors 

बद्धं अग्निसंवृतं माम् - 

me who was bound and set on fire,

राजमार्गे अघोषयन् - 

announcing in the royal streets

नगरद्वारं आगताः - 

reached the gate of the city


||Sloka summary||


"Then those Rakshasa warriors took me, who was bound and set on fire, announcing along the royal streets, reached the gate of the city." ||58.152||


||Sloka 58.153,154|| 


  ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः॥58.153||

विमोचयित्वा तं बद्धं प्रकृतिस्थः स्थितः पुनः।

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्॥58.154||


स॥ ततः अहं आत्मनः सुमहत् रूपं पुनः संक्षिप्य तं बंधं विमोचयित्वा पुनः प्रकृतिस्थः स्थितः आयसम् परिघं गृह्य तानि रक्षांसि असूदयम्॥


॥Sloka meanings||


ततः अहं - then I

आत्मनः सुमहत् रूपं पुनः संक्षिप्त्य - 

reduced my huge form again to a small size

 तं बंधं विमोचयित्वा - 

freeing myself from the bonds 

पुनः प्रकृतिस्थः स्थितः  - 

again came  back to my natural  form

आयसम् परिघं गृह्य -  

took the iron bar                   

तानि रक्षांसि असूदयम् -

 killed all the Rakshasas


||Sloka summary||


"Then having reduced my huge form to a small size and having got rid of the bonds, again came back to my natural form. I took the iron bar and killed all the Rakshasas." ||58.153,154||


||Sloka 58.155|| 


ततस्तन्नगरद्वारं वेगे नाप्लुतवानहम्।

पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्॥58.155||

दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः।


स॥ ततः अहं वेगेन तत् नगरद्वारं असंभ्रान्तः आप्लुतवान् | अहं  युगान्ताग्निः इव प्रजाः इव साट्टप्राकार गोपुरं तां पुरीं प्रदीप्तेन पुच्चेन दहामि॥


॥Sloka meanings||


ततः अहं वेगेन तत् नगरद्वारं आप्लुतवान् - 

then I quickly jumped on the city gate 

असंभ्रान्तः अहं  - 

युगान्ताग्निः इव प्रजाः इव - 

like the fire at the time of the dissolution

साट्टप्राकार गोपुरं तां पुरीं दहामि - 

burnt the city along with all its boundary walls the towers

प्रदीप्तेन पुच्चेन - with the fire at the tip of my tail 


||Sloka summary||


"Then I quickly jumped on the city gate without being perplexed. Then like the fire at the time of the dissolution, I burnt the city along with all its boundary walls the towers, with the fire at the tip of my tail " ||58.155||


||Sloka 58.156|| 


विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते॥58.156||

लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी।


स॥ व्यक्तं जानकी विनष्टा लंकायां कश्चित् उद्देशः अदग्धः न प्रदृश्यते | सर्वा पुरी भस्मीकृता॥


Rama Tika says - विनष्टेति। यतः पुरी लंका मया भस्मीकृता , अतएव लंकायाः कश्चि दुद्देशः अदग्धो नदृश्यते अतएव जानकी विनष्टा।


॥Sloka meanings||

 

सर्वा पुरी भस्मीकृता-

 full city was burnt to ashes

लंकायां अदग्धः उद्देशः -

 unburnt place in Lanka 

कश्चित् न प्रदृश्यते - 

not one  was seen

व्यक्तं जानकी विनष्टा - 

seemed like Janaki was also lost 


||Sloka summary||


"Full city was burnt to ashes. Not one unburnt place in Lanka was seen. Seemed like Janaki was also lost." ||58.156||


||Sloka 58.157|| 


दहता च मया लंकां दग्धा सीता न संशयम्॥58.157||

रामस्यहि महत्कार्यं मयेदं वितथीकृतम्।


स॥ मया लंकां दहता च। सीता दग्धा संशयं न॥ मया इदं रामस्य महत् कार्यं वितधीकृतं॥ 


Rama Tika says- मया सीता दग्धा अत एव रामस्य कार्यं मया विफलीकृतं इति शोकसमाविष्टोऽहं चिन्तां उपागतः॥


॥Sloka meanings||


मया लंकां दहता च -

 Lanka was burnt by me 

सीता दग्धा संशयं न - 

Sita too was burnt without doubt

मया इदं रामस्य महत् कार्यं वितधीकृतं- 

the great mission of Rama has been spoilt by me


||Sloka summary||


"Lanka was burnt by me . Sita too was burnt without doubt. The great mission of Rama has been spoilt by me." ||58.157|| 


||Sloka 58.158,159|| 

 

 इति शोकसमाविष्टः चिन्तामहमुपागतः॥58.158||

अथाहं वाच मश्रौषं चारणानां शुभाक्षराम्।

जानकी न च दग्धेति विस्मयोदन्त भाषिणाम्॥58.159||


स॥ इति शोकसमाविष्टः अहं चिन्तां उपागतः। अथ अहं जानकी न च दग्धा इति विस्मयोदन्तभाषनं चारणानां शुभाक्षरं वाचं अश्रौषं॥


॥Sloka meanings||


इति शोकसमाविष्टः -

 thus over taken by sorrow

अहं चिन्तां उपागतः - 

I started thinking

अथ जानकी न च दग्धा इति -

 then that Sita was not burnt 

 विस्मयोदन्त भाषिणाम् -

 words spoken in wonder 

चारणानां शुभाक्षरं वाचं -

 auspicious spoken words of charanas 

 अहं अश्रौषं- I heard 


||Sloka summary||


Thus over taken by sorrow I started thinking. Then I heard auspicious spoken words of charanas, spoken in wonder  that Sita was not burnt  ." ||58.158,159||


||Sloka 58.160|| 


ततो मे बुद्धिरुत्पन्न श्रुत्वा तामद्भुतां गिरम्।

अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता॥58.160||


स॥ अद्भुतां तां गिरं श्रुत्वा ततः जानकी अदग्धा इत्येवं मे बुद्धिः उत्पन्ना निमित्तैश्च उपलक्षिता॥


Govindaraja says- निमित्तैश्चोपलक्षिता- शकुनादिभिश्च सीता नदग्धेति ज्ञातेति अर्थः।


॥Sloka meanings||


ततः जानकी अदग्धा इत्येवं -

 then that Janaki was not burnt

अद्भुतां तां गिरं श्रुत्वा- 

hearing those wonderful words

मे बुद्धिः उत्पन्ना -  

it occurred to me in my mind 

निमित्तैश्च उपलक्षिता - 

understood by the omens too.


||Sloka summary||


"Hearing those wonderful words that Janaki was not burnt, it occurred to me in my mind understood by the omens too." ||58.160||


||Sloka 58.161|| 


दीप्यमाने तु लांगूले नमां दहति पावकः।

हृदयं च प्रहृष्टं मे वाताः सुरभिगन्दिनः॥58.161||


स॥ लांगूले दीप्यमाने पावकः माम् न दहति। मे हृदयं प्रहृष्टं वाताः सुरभिगन्धिनः॥


॥Sloka meanings||


लांगूले दीप्यमाने -

 though tail was set on fire 

पावकः माम् न दहति - 

fire did not burn me

मे हृदयं प्रहृष्टं - 

there was joy in my heart

वाताः सुरभिगन्धिनः-

 wind carried fragrance


||Sloka summary||


"The tail though set on fire did not burn me. There was joy in my heart and wind carried fragrance." ||58.161||


||Sloka 58.162|| 


तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।

ऋषिवाक्यैश्च सिद्दार्थैरभवं हृष्टमानसः॥58.162||


स॥ निमित्तैः दृष्टार्थैः  महागुणैः  कारणैश्च ऋषिवाक्यैश्च सिद्धार्थैः तैः हृष्टमानसः अभवं॥


गोविन्दराज टीकालो - दृष्टार्थैः दष्टफलैः निमित्तैः शकुनैः कारणैः नेत्र स्फुराणादिभः । महागुणैः फलव्याप्तैः ।


॥Sloka meanings||


निमित्तैः दृष्टार्थैः  - 

by such signs seen before 

महागुणैः  कारणैश्च - 

by great virtues and reasons

ऋषिवाक्यैश्च सिद्धार्थैः तैः - 

 by  the words of Rishis and Siddhas 

हृष्टमानसः अभवं- 

 felt happy at heart


||Sloka summary||


"By such signs, great virtues  and reasons, by  the words of Rishis and Siddhas I  felt happy at heart." ||58.162||


||Sloka 58.163|| 


पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्चतया पुनः।

ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः॥58.163||

प्रतिप्लवनमारेभे युष्मद्दर्शन कांक्षया।


स॥ वैदेहीं पुनः दृष्ट्वा तया विसृष्टश्च ततः पुनः अहं अरिष्टं पर्वतं आसाद्य युष्मत् दर्शन कांक्षया प्रतिप्लवनं आरभे ||


||Sloka meanings||


वैदेहीं पुनः दृष्ट्वा -

 seeing Vaidehi again

तया विसृष्टश्च - 

seeking her permission

ततः पुनः अहं अरिष्टं पर्वतं आसाद्य - 

then again I ascended the mountain Arista 

युष्मत् दर्शन कांक्षया - 

desirous of meeting you all

प्रतिप्लवनं आरभे - 

started the return leap.


||Sloka summary||


"Seeing Vaidehi again , seeking her permission, I ascended the mount Arista again, desirous of meeting you all, started the leap." ||58.163||


||Sloka 58.164|| 


ततः पवनचन्द्रार्क सिद्धगंधर्व सेवितम्॥58.164||

पन्थानमहमाक्रम्य भवतो दृष्टवानिह।


स॥ ततः अहं पवन चन्द्रार्क सिद्ध गन्धर्वसेवितं  पन्दानं आश्रित्य इह भवतः द्रष्टुवान्॥


॥Sloka meanings||


ततः अहं - Then I 

पवन चन्द्रार्क सिद्ध गन्धर्वसेवितं - 

followed by the Siddhas , Gandharvas

पन्दानं आश्रित्य - 

came through the path travelled  

इह भवतः द्रष्टुवान् - 

here to see you al


||Sloka summary||


"Then I following the path followed by the Siddhas , Gandharvas I have come here to see you all. " ||58.164||


||Sloka 58.165|| 


राघवस्य प्रभावेन भवतां चैव तेजसा॥58.165||

सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्।


स॥ राघवस्य प्रभावेण भवतां तेजसा चैव सुग्रीवस्य कार्यार्थं च मया सर्वं अनुष्टिताम्॥


॥Sloka meanings||


राघवस्य प्रभावेण -

 by the power of Rama

भवतां तेजसा चैव - 

and your powers too 

सुग्रीवस्य कार्यार्थं च -

 for  achieving Sugriva's purpose 

मया सर्वं अनुष्टिताम् - 

everything has been accomplished by me


||Sloka summary||


"By the power of Rama, and your powers,  for  achieving Sugriva's purpose  everything has been accomplished by me ".||58.165||


||Sloka 58.167|| 


  एतत्सर्वं मया तत्र यथावदुपपादितम्॥58.166||

अत्रयन्न कृतं शेषं तत् सर्वं क्रियतामिति ||58.167|| 


स॥ एतत् सर्वं तत्र मया यथावत् उपपादितं अत्र। यत् नकृतं शेषं तत् सर्वं क्रियताम्॥


Rama Tika says- तत्र सागरादौ जातम् एतत् सर्वं कर्म मया उपपादितं , यत् मया न कृतं  अत व शेषं अवशिष्टं तत् सर्वं क्रियतां इति सेषः 


||Sloka meanings||


एतत् सर्वं तत्र यथावत्  -

 all of it as it was there  

मया उपपादितं - told by me 

अत्र यत् नकृतं शेषं - 

that which remains to be done 

तत् सर्वं क्रियताम्- 

all of that is to be accomplished 


||Sloka summary||


All this has been told by me as it is. That which is not done, that which remains to be done is to be accomplished."||58.166,67||


As a last word Hanuma said , by the power of Rama, and your enthusiasm,  everything has been accomplished by me,

for achieving Sugriva's purpose, with an added  suggestion that whatever is left undone is to be completed, etc.


With that Hanuma's long narration, Sarga fifty-eight comes to an end.


This is a unique Sarga which is also second longest in Sundarakanda with nearly hundred and seventy Slokas. Starting with Sloka six, with  bowing in the direction of Sita before starting his narration , Hanuman speaks for hundred and sixty Slokas. This is longest uninterrupted speech by any character in Ramayana, the second longest narrative speech is also by Hanuman in response to Sita's queries in Sarga 35, stretching over nearly eighty Slokas. These narratives , would remind a discerning reader of Rama's comments to Lakshmana about Hanuman's dexterity in speech, in the very first meeting of the three. 


The complete story was narrated by Hanuma starting from Sloka 1 of Sundarakanda in first person.


In the Jayamantram we hear “दासोऽहं". "दासोऽहं" means I am the "servant of” Rama. When we read Jayamantram that being in first person, it is as though we are shouting

that we are servants of Rama too. We get the benefit of that Mantra.


Very much in that fashion, when we read Hanuma's narration in this Sarga, it is as though we are there in search of Sita. It is as though we are telling the story.

That is why it is said reading this Sarga alone is as good as reading the entire Sundarakanda. We say so be it.


 इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये 

चतुर्विंशत् सहस्रिकायां संहितायाम्

श्रीमत्सुंदरकांडे अष्टपंचाशस्सर्गः ||


|| om tat sat||